ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  297. 10. Kappaṭakurattheragāthāvaṇṇanā
      ayamiti kappaṭoti āyasmato kappaṭakurattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ
vinatāya nāma nadiyā tīre aññatarasmiṃ rukkhamūle nisinnaṃ disvā pasannamānaso
ketakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ duggatakule nibbattitvā yāva vayappatti, tāva aññaṃ
upāyaṃ ajānanto kappaṭakhaṇḍanivāsano sarāvahattho tattha tattha kuraṃ 4- pariyesanto
vicari, tena kappaṭakurotveva paññāyittha. So vayappatto tiṇaṃ vikkīṇitvā jīvitaṃ 5-
@Footnote: 1 Sī. ambapallavākārapavālavaṇṇaṃ   2 Sī.,i. paṭibuddho ca
@3 i. rājakule    4 i. kūraṃ    5 cha.Ma. jīvikaṃ

--------------------------------------------------------------------------------------------- page494.

Kappento ekadivasaṃ tiṇalāvanatthaṃ araññaṃ gato tattha aññataraṃ khīṇāsavattheraṃ disvā taṃ upasaṅkamitvā vanditvā nisīdi. Tassa thero dhammaṃ kathesi. So dhammaṃ sutvā paṭiladdhasaddho "kiṃ me imāya kicchajīvikāyā"ti pabbajitvā attano nivattha- kappaṭacoḷaṃ ekasmiṃ ṭhāne nikkhipi. Yadā cassa anabhirati uppajjati, tadā taṃ kappaṭaṃ olokentassa 1- anabhirati vigacchati, saṃvegaṃ paṭilabhi. Evaṃ karonto sattakkhattuṃ uppabbaji. Tassa taṃ kāraṇaṃ bhikkhū bhagavato ārocesuṃ. Athekadivasaṃ kappaṭakuro bhikkhu dhammasabhāyaṃ parisapariyante nisinno niddāyati, taṃ bhagavā codento:- [199] "ayamiti kappaṭo kappaṭakuro acchāya atibharitāya amataghaṭikāyaṃ dhammakaṭapatto 2- katapadaṃ jhānāni ocetuṃ. [200] Mā kho tvaṃ kappaṭa pacālesi mā tvaṃ upakaṇṇamhi tāḷessaṃ na hi 3- tvaṃ kappaṭa mattamaññāsi saṃghamajjhamhi pacalāyamāno"ti gāthādvayaṃ abhāsi. Tattha ayamiti kappaṭo kappaṭakuroti kappaṭakuro bhikkhu "ayaṃ mama kappaṭo, imaṃ paridahitvā yathā tathā jīvāmī"ti evaṃ uppannamicchāvitakko acchāya atibharitāya amataghaṭikāyaṃ mama amataghaṭe tahaṃ tahaṃ vassante "amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi 4- ". "andhībhūtasmiṃ 5- lokasmiṃ, āhañchaṃ 6- amatadundubhin"tiādinā 7- @Footnote: 1 Sī. taṃ kappaṭaṃ oloketi, olokentassa 2 cha.Ma. dhammakaṭamatto 3 Sī. na ha @4 vinaYu.mahā. 4/12/12 mahākhandhaka, Ma.mū. 12/286/247 pāsarāsisutta, Ma.Ma. 13/342/324 @ bodhirājakumārasutta 5 poṭṭhakesu andhabhūtasminti pāṭho dissati @6 Ma. āhaññiṃ, āhañciṃ 7 vinaYu.mahā. 4/11/11, Ma.mū, 12/285/246, Ma.Ma. 13/341/323

--------------------------------------------------------------------------------------------- page495.

Ghosetvā mayā dhammāmate pavassiyamāne katapadaṃ jhānāni ocetuṃ lokiyalokuttaraj- jhānāni upacetuṃ bhāvetuṃ katapadaṃ kaṭamaggavihitabhāvanāmaggaṃ idaṃ mama sāsanaṃ, tathāpi dhammakaṭapatto 1- mama sāsanadhammato ukkaṇṭhacitto 2- apagatamānaso kappaṭakuroti taṃ codetvā punapissa sahoḍḍhaṃ 3- coraṃ gaṇhanto viya pamādavihāraṃ dassento "mā kho tvaṃ kappaṭa pacālesī"ti gāthamāha. Tattha mā kho tvaṃ kappaṭa pacālesīti tvaṃ kappaṭakura "mama dhammaṃ suṇissāmī"ti nisīditvā mā kho pacālesi mā pacalāhi 4- mā niddaṃ upagacchi. Mā tvaṃ upakaṇṇamhi tāḷessanti taṃ niddāyamānaṃ upakaṇṇamhi kaṇṇasamīpe desanāhatthena ahaṃ mā patāḷessaṃ. 5- Yathā 6- ito paraṃ kilesappahānāya ahaṃ taṃ na ovadeyyaṃ, 7- tathā paṭipajjāhīti attho. Na hi tvaṃ kappaṭa mattamaññāsīti tvaṃ kappaṭa saṃghamajjhamhi pacalāyamāno mattaṃ pamāṇaṃ na vā maññasi, 8- "ayamatidullabho khaṇo paṭiladdho, so mā upajjhagā"ti ettakampi na jānāsi, passa yāva ca te aparaddhanti codesi. Evaṃ bhagavatā dvīhi gāthāhi gāḷhaṃ taṃ niggayha codanāya katāya aṭṭhivedhaviddho viya caṇḍagajo maggaṃ otaranto viya ca sañjātasaṃvego vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 9- :- "vinatānadiyā tīre vihāsi purisuttamo 10- addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. Madhugandhassa pupphena ketakassa ahaṃ tadā pasannacitto sumano buddhaseṭṭhamapūjayiṃ. 11- @Footnote: 1 Sī. dhammakatamatto, i. dhammakaṭamaggo, Ma. dhammakappaṭamatto 2 Ma. ukkantacitto @3 Sī. sabhaṇḍaṃ, Ma. sahoḍḍaṃ 4 Sī. māpacālaya, i. mā pacālehi 5 Sī. mā ca tāḷessaṃ @6 i. yaṃ 7 Sī. ahaṃ taṃ ovadeyyaṃ 8 Sī.,i. na ha maññāsi 9 khu.apa. 33/104/154 @ketakapupphiyattherāpadān(syā) 10 Sī. dvipaduttamo 11 pāli. buddhaseṭṭhassa pūjayiṃ

--------------------------------------------------------------------------------------------- page496.

Ekanavute ito 1- kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthārā vuttagāthādvayameva attano arahattādhigamanassa aṅkusabhūtanti paccudāhāsi. Tenassa tadeva aññābyākaraṇaṃ ahosīti. Kappaṭakurattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya catutthavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. ekanavutito


             The Pali Atthakatha in Roman Book 32 page 493-496. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11042&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11042&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=297              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6093              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]