ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           5. Pañcamavagga
                  298. 1. Kumārakassapattheragāthāvaṇṇanā
      aho buddhā aho dhammāti āyasmato kumārakassapattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ pāpuṇi.
"kulagehe"ti pana aṅguttaraṭṭhakathāyaṃ 1- vuttaṃ. So satthu santikaṃ gantvā dhammaṃ
suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ
ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tadanurūpāni puññāni karonto kassapassa bhagavato
kāle samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe seṭṭhi-
dhītāya kucchimhi paṭisandhiṃ gaṇhi. Sā kira kumārikākāleyeva pabbajitukāmā hutvā
mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ 2- gatāpi gabbhasaṇṭhitampi ajānantī
sāmikaṃ ārādhetvā 3- tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhinibhāvaṃ 4-
disvā bhikkhuniyo devadattaṃ pucchiṃsu, so "assamaṇī"ti āha. Puna dasabalaṃ pucchiṃsu.
Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ
pakkosāpetvā sarājikāya parisāya vinicchanto 5- "pure laddho gabbho, pabbajjā
arogā"ti āha. Satthā "suvinicchitaṃ adhikaraṇan"ti therassa sādhukāraṃ adāsi.
      Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadikosalo posesi,
"kassapo"ti cassa nāmaṃ akaṃsu. Aparabhāge alaṅkaritvā satthu santikaṃ netvā
pabbājesi. Kumārakāle pabbajitattā bhagavatā "kassapaṃ pakkosatha, idaṃ phalaṃ vā
@Footnote: 1 mano.pū. 1/217 kumārakassapattheravatthu   2 Sī. patikulaṃ   3 i. ārocetvā
@4 i. gabbhinivaṇṇaṃ                     5 cha.Ma. vinicchinanto
Khādanīyaṃ 1- vā kassapassa dethā"ti vutte "katarakassapassā"ti. "kumārakassapassā"ti.
Evaṃ gahitanāmattā rañño 2- posāvanikaputtattā ca vuḍḍhakālepi kumārakassapotveva
paññāyittha.
      So pabbajitakālato paṭṭhāya vipassanāya ceva kammaṃ karoti, buddhavacanañca
uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā
suddhāvāse nibbatto mahābrahmā "vipassanāya mukhaṃ dassetvā maggaphalappattiyā 3-
upāyaṃ karissāmī"ti pañcadasa pañhe abhisaṅkharitvā andhavane vasantassa therassa
"ime pañhe satthāraṃ puccheyyāsī"ti ācikkhitvā gato. So te pañhe bhagavantaṃ
pucchi. Bhagavāpissa byākāsi. Thero satthārā kathitaniyāmeneva te uggaṇhitvā
vipassanaṃ gabbhaṃ gaṇhāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "ito satasahassamhi          kappe uppajji nāyako
           sabbalokahito dhīro 5-      padumuttaranāmako.
           Tadāhaṃ brāhmaṇo hutvā     vissuto vedapāragū
           divāvihāraṃ vicaraṃ           addasaṃ lokanāyakaṃ.
           Catusaccaṃ pakāsentaṃ         bodhayantaṃ sadevakaṃ 6-
           sasāvakaṃ cittakathikaṃ 7-       vaṇṇayantaṃ mahājane. 8-
           Tadā muditacittohaṃ          nimantetvā tathāgataṃ
           nānārattehi vatthehi       alaṅkaritvāna maṇḍapaṃ.
           Nānāratanapajjotaṃ          sasaṃghaṃ bhojayiṃ tahiṃ
           bhojayitvāna sattāhaṃ        nānaggarasabhojanaṃ.
           Nānācittehi pupphehi       pūjayitvā sasāvakaṃ
           nipacca pādamūlamhi          taṃ ṭhānaṃ patthayiṃ ahaṃ.
@Footnote: 1 i. odanīyaṃ  2 Sī.,Ma. raññā   3 Ma. maggaphaluppattiyā  4 khu.apa. 33/125/194
@  kumārakassapattherāpadāna (syā)  5 cha.Ma. vīro        6 Ma. sadevakaṃ samārakaṃ
@7 cha.Ma. vicittakathikānaggaṃ         8 Sī. vaṇṇayanti mahājanā
           Tadā munivaro āha         karuṇekarasāsayo
           passathetaṃ dijavaraṃ           padumānanalocanaṃ.
           Pītipāmojjabahulaṃ           samuggatatanūruhaṃ
           hāsāvahaṃ visālakkhaṃ 1-      mama sāsanalālasaṃ.
           Patitaṃ pādamūle me         ekāvatthasumānasaṃ
           esa pattheti taṃ ṭhānaṃ       vicittakathikattanaṃ.
           Satasahassito kappe         okkākakulasambhavo
           gotamo nāma gottena      satthā loke bhavissati.
           Tassa dhammesu dāyādo      oraso dhammanimmito
           kumārakassapo nāma         hessati satthu sāvako.
           Vicittapupphadussānaṃ          ratanānañca vāhasā
           vicittakathikānaṃ so          aggataṃ pāpuṇissati.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
           Paribbhamaṃ bhavābhave 2-       raṅgamajjhe yathā naṭo
           sākhamigatrajo hutvā        migiyā kucchimokkamiṃ.
           Tadā mayi kucchigate         vajjhavāro upaṭṭhito
           sākhena cattā me mātā    nigrodhaṃ saraṇaṃ gatā.
           Tena sā migarājena        maraṇā parimocitā
           pariccajitvā sapāṇaṃ         mamevaṃ ovadī tadā.
           Nigrodhameva seveyya       na sākhamupasaṃvase
           nigrodhasmiṃ mataṃ seyyo      yañce sākhasmi 3- jīvitaṃ.
@Footnote: 1 Sī. hāsādikaṃ visālakkhaṃ,cha.Ma. hāsamhitavisālakkhaṃ  2 Sī. bhavākāse  3 cha.Ma. sākhamhi
                  Tenānusiṭṭhā migayūthapena 1-
                  ahañca mātā ca tathetare ca
                  āgamma rammaṃ tusitādhivāsaṃ
                  gatā pavāsaṃ sagharaṃ yatheva.
           Puno kassapavīrassa          atthamentamhi sāsane
           āruyha selasikharaṃ          yuñjitvā jinasāsanaṃ.
           Idānāhaṃ rājagahe         jāto seṭṭhikule ahuṃ 2-
           āpannasattā 3- me mātā  pabbaji anagāriyaṃ.
           Sagabbhaṃ taṃ viditvāna         devadattamupānayuṃ
           so avoca vināsetha        pāpikaṃ bhikkhuniṃ imaṃ.
           Idānipi munindena          jinena anukampitā
           sukhinī jananī 4- mayhaṃ        mātā bhikkhunupassaye.
           Taṃ viditvā mahīpālo        kosalo maṃ aposayi
           kumāraparihārena           nāmenāhañca kassaPo.
           Mahākassapamāgamma          ahaṃ kumārakassapo
           vammikasadisaṃ kāyaṃ           sutvā buddhena desitaṃ.
           Tato cittaṃ vimucci me       anupādāya sabbaso
           pāyāsiṃ damayitvāhaṃ         etadaggamapāpuṇiṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā cittakathikabhāvena satthārā etadagge ṭhapito attano
paṭipattiṃ paccavekkhitvā ratanattayaguṇavibhāvanamukhena aññaṃ byākaronto:-
      [201] "aho buddhā aho dhammā aho no satthu sampadā
@Footnote: 1 Sī. migayūthamenaṃ        2 Sī. ahu     3 Sī. āpannagabbhā     4 cha.Ma. ajanī
           Yattha etādisaṃ dhammaṃ         sāvako sacchikāhiti.
     [202] Asaṅkheyyesu kappesu        sakkāyādhigatā ahu 1-
           tesamayaṃ pacchimako           carimoyaṃ samussayo
           jātimaraṇasaṃsāro            natthi dāni punabbhavo"ti
gāthādvayaṃ abhāsi.
      Tattha ahoti acchariyatthe nipāto. Buddhāti sabbaññubuddhā, gāravavasena
bahuvacanaṃ, aho acchariyā sambuddhāti attho. Dhammāti pariyattidhammena saddhiṃ
navalokuttaradhammā. Aho no satthu sampadāti amhākaṃ satthu dasabalassa aho sampattiyo.
Yatthāti yasmiṃ satthari brahmacariyavāsena. Etādisaṃ dhammaṃ, sāvako sacchikāhitīti
etādisaṃ evarūpaṃ suvisuddhajjhānābhiññāparivāraṃ 2- anavasesakilesakkhayāvahaṃ
santaṃ paṇītaṃ anuttaraṃ dhammaṃ sāvakopi nāma sacchikarissati, tasmā evaṃvidhaguṇa- 3-
visesādhigamahetubhūtā aho acchariyā buddhā bhagavanto, acchariyā dhammaguṇā, acchariyā
amhākaṃ satthu sampattiyoti ratanattayassa guṇādhimuttiṃ pavedesīti. Dhammasampatti-
kittaneneva hi saṃghasuppaṭipatti kittitā hotīti.
      Evaṃ sādhāraṇavasena dassitaṃ dhammassa sacchikiriyaṃ idāni attūpanāyikaṃ katvā
dassento "asaṅkheyyesū"ti gāthamāha. Tattha asaṅkheyyesūti gaṇanapathaṃ vītivattesu
mahākappesu. Sakkāyāti paccupādānakkhandhā. Te hi paramatthato vijjamānadhamma-
samūhatāya "sakkāyā"ti vuccanti. Ahūti nivattanūpāyassa 4- anadhigatattā anapagatā
ahesuṃ. Tesamayaṃ pacchimako, carimoyaṃ samussayoti yasmā ayaṃ sabbapacchimako, tatoeva
carimo, tasmā jātimaraṇasahito khandhādipaṭipāṭisaññito saṃsāro idāni āyatiṃ
punabbhavābhāvato punabbhavo natthi, ayamantimā jātīti attho.
                  Kumārakassapattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ahū  2 i.....bhisaññā....  3 Sī.,i. evaṃ vividha...
@4 Sī.,i. vuttarūpā yassa



             The Pali Atthakatha in Roman Book 32 page 497-501. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11110              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11110              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=298              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6110              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]