ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   299. 2. Dhammapālattheragāthāvaṇṇanā
      yo have daharo bhikkhūti āyasmato dhammapālattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kenacideva
karaṇīyena vanantaṃ upagato satthāraṃ disvā pasannamānaso pilakkhaphalamadāsi 1-. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde satthari parinibbute
avantīraṭṭhe brāhmaṇakule nibbattitvā dhammapāloti laddhanāmo vayappatto takkasilaṃ
gantvā sippaṃ uggahetvā paṭinivattento antarāmagge ekasmiṃ vihāre aññataraṃ
theraṃ disvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ
vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2- :-
          "vanantare buddhaṃ disvā       atthadassiṃ mahāyasaṃ
           pasannacitto sumano         pilakkhassa phalaṃ adaṃ. 3-
           Aṭṭhārase kappasate        yaṃ phalamadadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā samāpattisukhena vītināmento ekadivasaṃ tasmiṃ vihāre
dve sāmaṇere rukkhagge pupphāni ocinante ārūḷhasākhāya bhaggāya patante
disvā 4- thero iddhānubhāvena hatthena gahetvā 5- arogeyeva bhūmiyaṃ ṭhapetvā tesaṃ
sāmaṇerānaṃ dhammaṃ desento:-
@Footnote: 1 Sī. milakkhaphala...       2 khu.apa. 32/21/412 pilakkhaphaladāyakattherāpadāna
@3 cha.Ma. pilakkhassādadiṃ phalaṃ  4 Ma. sāmaṇerā .pe. ocinantā .pe. patanti.
@  te disvāti           5 Sī. hatthe gahetvā
    [203] "yo have daharo bhikkhu       yuñjati buddhasāsane
           jāgaro sa hi suttesu 1-    amoghaṃ tassa jīvitaṃ.
    [204]  Tasmā saddhañca sīlañca       pasādaṃ dhammadassanaṃ
           anuyuñjetha medhāvī         saraṃ buddhāna sāsanan"ti
imā dve gāthā abhāsi.
      Tattha yoti aniyamavacanaṃ. Haveti daḷhatthe nipāto. Daharoti taruṇo. Bhikkhatīti
bhikkhu. Yuñjatīti ghaṭati vāyamati. Jāgaroti jāgaraṇadhammasamannāgato 2-. Suttesūti 3-
supantesu. Idaṃ vuttaṃ hoti:- yo bhikkhu daharova samāno taruṇo "tathāhaṃ pacchā
vuḍḍhakāle jānissāmī"ti acintetvā buddhānaṃ sāsane appamādapaṭipattiyaṃ yuñjati
samathavipassanābhāvanāya yogaṃ karoti, so suttesu avijjāniddāya suttesu pamattesu
saddhādijāgaradhammasamannāgamena jāgaro, tatoeva attahitaparahitapāripūriyā amoghaṃ
avañjhaṃ tassa jīvitaṃ, yasmā ca etadevaṃ, tasmā saddhañca "atthi kammaṃ atthi
kammavipāko"tiādinayappavattaṃ 4-  kammaphalasaddhañca, saddhūpanibandhattā sīlassa
tadupanissayaṃ catupārisuddhisīlañca, "sammāsambuddho bhagavā, svākhāto dhammo,
suppaṭipanno saṃgho"ti evaṃ pavattaratanattayappasādañca, vipassanāpaññāsahitāya
maggapaññāya pariññādivasena catusaccadhammadassanañca medhāvī dhammojapaññāya samannāgato
bhikkhu buddhānaṃ sāsanaṃ ovādaṃ anusiṭṭhiṃ anussaranto ādittampi attano sīsaṃ
ajjhupekkhitvā anuyuñjetha, tattha anuyogaṃ ātappaṃ kareyyāti attho.
                       Dhammapālattheragāthāvaṇṇanā
                          -------------
@Footnote: 1 Sī.,Ma. patisuttesu, pāli. sahisuttesu (mahācuḷa.)   2 Sī.,i. jāgara....
@3 Sī. patisuttesūti, Ma. sahisuttesūti           4 Sī. atthi kamme vipākoti



             The Pali Atthakatha in Roman Book 32 page 502-503. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11227              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11227              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=299              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5987              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6117              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6117              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]