ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page502.

299. 2. Dhammapālattheragāthāvaṇṇanā yo have daharo bhikkhūti āyasmato dhammapālattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena vanantaṃ upagato satthāraṃ disvā pasannamānaso pilakkhaphalamadāsi 1-. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde satthari parinibbute avantīraṭṭhe brāhmaṇakule nibbattitvā dhammapāloti laddhanāmo vayappatto takkasilaṃ gantvā sippaṃ uggahetvā paṭinivattento antarāmagge ekasmiṃ vihāre aññataraṃ theraṃ disvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2- :- "vanantare buddhaṃ disvā atthadassiṃ mahāyasaṃ pasannacitto sumano pilakkhassa phalaṃ adaṃ. 3- Aṭṭhārase kappasate yaṃ phalamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā samāpattisukhena vītināmento ekadivasaṃ tasmiṃ vihāre dve sāmaṇere rukkhagge pupphāni ocinante ārūḷhasākhāya bhaggāya patante disvā 4- thero iddhānubhāvena hatthena gahetvā 5- arogeyeva bhūmiyaṃ ṭhapetvā tesaṃ sāmaṇerānaṃ dhammaṃ desento:- @Footnote: 1 Sī. milakkhaphala... 2 khu.apa. 32/21/412 pilakkhaphaladāyakattherāpadāna @3 cha.Ma. pilakkhassādadiṃ phalaṃ 4 Ma. sāmaṇerā .pe. ocinantā .pe. patanti. @ te disvāti 5 Sī. hatthe gahetvā

--------------------------------------------------------------------------------------------- page503.

[203] "yo have daharo bhikkhu yuñjati buddhasāsane jāgaro sa hi suttesu 1- amoghaṃ tassa jīvitaṃ. [204] Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhāna sāsanan"ti imā dve gāthā abhāsi. Tattha yoti aniyamavacanaṃ. Haveti daḷhatthe nipāto. Daharoti taruṇo. Bhikkhatīti bhikkhu. Yuñjatīti ghaṭati vāyamati. Jāgaroti jāgaraṇadhammasamannāgato 2-. Suttesūti 3- supantesu. Idaṃ vuttaṃ hoti:- yo bhikkhu daharova samāno taruṇo "tathāhaṃ pacchā vuḍḍhakāle jānissāmī"ti acintetvā buddhānaṃ sāsane appamādapaṭipattiyaṃ yuñjati samathavipassanābhāvanāya yogaṃ karoti, so suttesu avijjāniddāya suttesu pamattesu saddhādijāgaradhammasamannāgamena jāgaro, tatoeva attahitaparahitapāripūriyā amoghaṃ avañjhaṃ tassa jīvitaṃ, yasmā ca etadevaṃ, tasmā saddhañca "atthi kammaṃ atthi kammavipāko"tiādinayappavattaṃ 4- kammaphalasaddhañca, saddhūpanibandhattā sīlassa tadupanissayaṃ catupārisuddhisīlañca, "sammāsambuddho bhagavā, svākhāto dhammo, suppaṭipanno saṃgho"ti evaṃ pavattaratanattayappasādañca, vipassanāpaññāsahitāya maggapaññāya pariññādivasena catusaccadhammadassanañca medhāvī dhammojapaññāya samannāgato bhikkhu buddhānaṃ sāsanaṃ ovādaṃ anusiṭṭhiṃ anussaranto ādittampi attano sīsaṃ ajjhupekkhitvā anuyuñjetha, tattha anuyogaṃ ātappaṃ kareyyāti attho. Dhammapālattheragāthāvaṇṇanā ------------- @Footnote: 1 Sī.,Ma. patisuttesu, pāli. sahisuttesu (mahācuḷa.) 2 Sī.,i. jāgara.... @3 Sī. patisuttesūti, Ma. sahisuttesūti 4 Sī. atthi kamme vipākoti


             The Pali Atthakatha in Roman Book 32 page 502-503. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11227&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11227&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=299              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5987              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6117              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6117              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]