![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
300. 3. Brahmālittheragāthāvaṇṇanā kassindriyāni samathaṃ gatānīti āyasmato brahmālittherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā cāraphalamadāsi 1-. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā brahmālīti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno saṃsāre sañjātasaṃvego tādisena kalyāṇa- mittasannissayena buddhasāsane pabbajitvā paṭirūpakammaṭṭhānaṃ gahetvā araññe viharanto ñāṇassa paripākagatattā na cirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2- :- "suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ cāraphalamadāsahaṃ. Ekanavute ito 3- kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā maggasukhena phalasukhena vītināmento ekadivasaṃ padhāna- pariggāhakena therena tasmiṃ araññāyatane bhikkhū uddissa vuttaṃ padhānānuyogaṃ pariggaṇhanto:- @Footnote: 1 Sī.,i. vāraphalaṃ, Ma. pāraphala..., cha.Ma. pādaphalaṃ @2 khu.apa. 33/95/146 cāraphaliyattherāpadāna (syā) 3 cha.Ma. ekanavutito [205] "kassindriyāni samathaṃ gatāni assā yathā sārathinā sudantā pahīnamānassa anāsavassa devāpi kassa 1- pihayanti tādino. [206] Mayhindriyāni samathaṃ gatāni assā yathā sārathinā sudantā pahīnamānassa anāsavassa devāpi mayhaṃ pihayanti tādino"ti gāthādvayaṃ abhāsi. Tassattho:- imasmiṃ araññāyatane vasantesu bhikkhūsu kassa bhikkhuno therassa vā navassa vā majjhimassa vā chekena sārathinā sudantā assā viya manacchaṭṭhānāni indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni. Kassa navavidhampi mānaṃ 2- pahāya ṭhitattā pahīnamānassa catunnampi āsavānaṃ abhāvena anāsavassa iṭṭhādīsu tādi- lakkhaṇappattiyā tādino devāpi pihayanti manussāpi sammāpaṭipattidassanādinā ca 3- ādarena patthentīti. Tattha ca gāthāyaṃ purimaḍḍhena 4- anāgāmimaggādhigamo puṭṭho, anāgāminopi hi indriyāni pahīnakāmarāgabyāpādatāya samathaṃ nibbisevanataṃ gatāni honti. Itarena arahattamaggapaṭilābho, arahā hi "pahīnamāno anāsavo tādī"ti ca vuccati. Athāyasmā brahmāli padhānapariggāhakena vuttaṃ "kassindriyānī"ti gāthaṃ paccanubhāsi. 5- Tadatthaṃ attūpanāyikavasena vissajjento "mayhindriyānī"tiādikāya @Footnote: 1 pāli. tassa 2 Ma. kassa mānañca viddhaṃsiyamānaṃ 3 i. dassanādīnañca, @ Ma. dassanāni ca 4 i.,Ma. purimapadena 5 Sī.,i. paccudābhāsi Dutiyagāthāya aññaṃ byākāsi, tattha mayhindriyānīti mama cakkhādīni indriyāni. Sesaṃ vuttanayameva. Brahmālittheragāthāvaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 32 page 504-506. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11272 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11272 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=300 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5994 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6123 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6123 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]