ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   301. 4. Mogharājattheragāthāvaṇṇanā
      chavipāpaka cittabhaddakāti āyasmato mogharājattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ
ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto
paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle
brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato brāhmaṇa-
māṇave vijjāsippāni sikkhāpento ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṃghaparivutaṃ
gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā
"yāvatā rūpino sattā"tiādinā chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā
madhuṃ upanāmesi. Satthā madhuṃ paṭiggahetvā anumodanaṃ akāsi.
      So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle
kaṭṭhavāhanassa nāma rañño amacco hutvā tena satthu ānayanatthaṃ purisasahassena
pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassa-
sahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento
imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo
Bāvarībrāhmaṇassa 1- santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā
tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ paṇṇarasamo
hutvā pañhe pucchitvā pañhavissajjanapariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 2- :-
          "atthadassī tu bhagavā         sayambhū aparājito
           bhikkhusaṃghaparibyūḷho          rathiyaṃ paṭipajjatha.
           Sissehi samparivuto 3-      gharamhā abhinikkhamiṃ
           nikkhamitvānahaṃ tattha         addasaṃ lokanāyakaṃ.
           Abhivādetvāna 4- sambuddha   sire katvāna añjaliṃ
           sakaṃ cittaṃ pasādetvā       santhaviṃ lokanāyakaṃ.
           Yāvatā rūpino sattā       arūpī vā asaññino
           sabbe te tava ñāṇamhi      anto honti samogadhā.
           Sukhumacchikajālena           udakaṃ yo parikkhipe
           ye keci udake pāṇā      antojāle bhavanti te.
           Yesañca cetanā atthi       rūpino ca arūpino
           sabbe te tava ñāṇamhi      anto honti samogadhā.
           Samuddharasimaṃ lokaṃ           andhakārasamākulaṃ
           tava dhammaṃ suṇitvāna         kaṅkhāsotaṃ taranti te.
        5- Avijjānivuto loko        andhakārena otthaṭo 5-
           tava ñāṇamhi jotante       andhakārā padhaṃsitā.
           Tuvaṃ cakkhūsi sabbesaṃ         mahātamapanūdano
           tava dhammaṃ suṇitvāna         nibbāyissati 6- bahujjano.
@Footnote: 1 Sī.,i. bāvāriYu...., Ma. bāvariYu.....   2 khu.apa. 32/64/124 mogharājattherāpadāna
@3 Sī. sissehi ca parivuto   4 cha.Ma. abhivādiya  5-5 cha.Ma. avijjānivute loke,
@  andhakārena otthaṭe    6 cha.Ma. nibbāyati
           Puṭakaṃ pūrayitvāna           madhukhuddamaneḷakaṃ
           ubho hatthehi paggayha       upanesiṃ mahesino.
           Paṭiggaṇhi mahāvīro         sahatthena mahā isi
           bhuñjitvā tañca sabbaññū      vehāsaṃ nabhamuggami. 1-
           Antalikkhe ṭhito satthā      atthadassī narāsabho
           mama cittaṃ pasādento       imā gāthā abhāsatha.
           Yenidaṃ thavitaṃ ñāṇaṃ          buddhaseṭṭho ca thomito
           tena cittappasādena        duggatiṃ so na gacchati.
           Catusaṭṭhiñca 2- khattuṃ so    devarajjaṃ karissati
           padesarajjaṭṭhasataṃ 3-        vasudhaṃ āvasissati.
           Pañceva satakkhattuñca        cakkavattī bhavissati
           padesarajjaṃ asaṅkheyyaṃ       mahiyā kārayissati.
           Ajjhāyako mantadharo        tiṇṇaṃ vedāna pāragū
           gotamassa bhagavato          sāsane pabbajissati.
           Gambhīraṃ nipuṇaṃ atthaṃ          ñāṇena vicinissati
           mogharājāti 4- nāmena     hessati satthu sāvako.
           5- Tīhi vijjāhi sampanno    katakicco anāsavo 5-
           gotamo satthavāhaggo       etadagge ṭhapessati.
           Hitvā mānusakaṃ yogaṃ        chetvāna bhavabandhanaṃ
           sabbāsave pariññāya        viharāmi anāsavo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ 6- rajanalūkhanti visesena 7- tividhenapi
@Footnote: 1 Ma. vihāsi nagamuddhani   2 cha.Ma. catuddasañca    3 cha.Ma. pathabyā rajjaṃ aṭṭhasataṃ
@4 Sī. mogharājoti    5-5 cha.Ma. tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ
@6 Ma. sibbanalūkhaṃ        7 Sī. rajanalūkhantiādinā vasena, i.,Ma. savisesaṃ
Lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi.
Aparabhāge purimakammappaccayā parihārassa akaraṇato therassa sarīre daddupīḷakādīni
uppajjitvā vaḍḍhiṃsu. So "senāsanaṃ dussatī"ti hemantepi magadhakkhettesu palāla-
santhārāni attharitvā seti. 1- Taṃ ekadivasaṃ upaṭṭhānaṃ upasaṅkamitvā 2- vanditvā
ekamantaṃ nisinnaṃ satthā 3- paṭisanthāravasena paṭhamagāthāya pucchi:-
    [207] "../../bdpicture/chavivipāpaka cittabhaddaka      mogharāja satataṃ samāhito
           hemantikasītakālarattiyo     bhikkhu tvaṃsi kathaṃ karissasī"ti. 3-
      Tattha chavipāpakāti daddukacchupīḷakāhi 4- bhinnacchavibhāvato hīnacchavika
duṭṭhacchavika. 5- Cittabhaddakāti anavasesakilesappahānena brahmavihārasevanāya ca
bhaddacitta sundaracitta. Mogharājāti tassa ālapanaṃ. Satataṃ samāhitoti aggaphalasamādhinā
niccakālaṃ abhiṇhaṃ samāhitamānaso. Hemantikasītakālarattiyoti hemantasamaye
sītakālarattiyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. "hemantikā sītakālarattiyo"tipi
pāli. Tattha hemantikāti hemantogadhā hemantapariyāpannāti attho. Bhikkhu tvaṃsīti
bhikkhu ko tvaṃ asi, evaṃbhūto paresu tava senāsanaṃ katvā adentesu saṃghikaṃ ca
senāsanaṃ apavisanto. Kathaṃ karissasīti yathāvutte sītakāle kathaṃ attabhāvaṃ pavattesīti
satthā pucchi. Evaṃ pana puṭṭho thero satthu tamatthaṃ kathento:-
    [208] "sampannasassā magadhā       kevalā iti me sutaṃ
           palālacchannako seyyaṃ      yathaññe sukhajīvino"ti
gāthamāha.
      Tattha sampannasassāti nipphannasassā. 6- Magadhāti magadharaṭṭhaṃ vadati. Magadhā nāma
jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena "magadhā"tveva
@Footnote: 1 Sī.,i. vasati  2 i. upagantvā  3-3 cha.Ma. paṭisanthāravasena "../../bdpicture/chavipāpakā"tiādinā
@  paṭhamagāthāya pucchi    4 Sī.,i. daddukaṇḍupīḷakāhi    5 Sī. ducchavika
@6 Sī. nipphannasassā paripakkasassā
Bahuvacanena 1- vuccati. Kevalāti anavasesā. Iti me sutanti evaṃ mayā sutaṃ. Tattha
yo adiṭṭho padeso, tassa vasena sutanti vuttaṃ. Tena edise kāle magadhesu
yattha katthaci mayā vasituṃ sakkāti dasseti. Palālacchannako seyyaṃ, yathaññe sukha-
jīvinoti yathā aññe sukhajīvino bhikkhū senāsanasappāyaṃ laddhā 2- sundarehi attharaṇa-
pāvuraṇehi sukhena sayanti, evaṃ ahampi palālasanthārameva heṭṭhā santharitvā
upari tiriyañca palālacchadaneneva chāditasarīratāya palālacchannako seyyaṃ 3- sayiṃ, seyyaṃ
kappesinti attano yathālābhasantosaṃ vibhāveti.
                       Mogharājattheragāthāvaṇṇanā
                           -----------



             The Pali Atthakatha in Roman Book 32 page 506-510. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11320              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11320              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6001              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6132              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6132              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]