บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
306. 9. Sandhitattheragāthāvaṇṇanā assatthe haritobhāseti āyasmato sandhitattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle eko gopālako ahosi. So satthari parinibbute aññataraṃ theraṃ upasaṅkamitvā tassa santike buddhaguṇapaṭisaṃyuttaṃ dhammaṃ sutvā pasannamānaso "kuhiṃ bhagavā"ti pucchitvā parinibbutabhāvaṃ sutvā "evaṃ mahānubhāvā buddhāpi nāma aniccatāvasaṃ gacchanti, aho saṅkhārā addhuvā"ti aniccasaññaṃ paṭilabhi. Taṃ thero bodhipūjāya ussāhesi. So kālena kālaṃ bodhirukkhasamīpaṃ gantvā vipassanaṃ paṭṭhapetvā buddhaguṇe anussaranto bodhiṃ vandati. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā sandhitoti laddhanāmo vayappatto aniccatāpaṭisaṃyuttaṃ dhammakathaṃ 1- sutvā saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā ñāṇassa paripākaṃ gatattā na cirasseva chaḷabhiñño ahosi. So attano pubbenivāsaṃ anussaranto sikhissa bhagavato kāle bodhivandanaṃ buddhānussatiṃ aniccasaññāpaṭilābhañca anussaritvā tadupanissayena @Footnote: 1 Sī., i. dhammiṃ kathaṃ Attano visesādhigamaṃ pakāsento:- [217] "assatthe haritobhāse saṃvirūḷhamhi pādape ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato. [218] Ekatiṃse ito kappeyaṃ saññamalabhiṃ tadā tassā saññāya vāhasā patto me āsavakkhayo"ti dve gāthā abhāsi. Tattha assattheti assatthaṭṭhānīye, yesvāyaṃ 1- etarahi amhākaṃ bhagavato bodhirukkho assattho, etassa ṭhāne tadā sikhissa bhagavato bodhirukkho puṇḍarīko ṭhitoti so assatthaṭṭhānīyatāya "assattho"ti 2- vuttaṃ. Assatthoti sattānaṃ assāsajananato vā. Apare pana "assattharukkhamūle nisīditvā tadā buddhānussatiyā bhāvitattā thero `assatthe'ti avocā"ti vadanti. Haritobhāseti haritehi phalikamaṇivaṇṇehi 3- obhāsamāne. Saṃvirūḷhamhīti suṭṭhu virūḷhe suppatiṭṭhite, sughananicita- pattapalāsapallavehi virūḷhasañchanneti ca vadanti. Pādapeti rukkhe. Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ patissatoti buddhārammaṇaṃ ārammaṇassa ekajāti- yattā ekaṃ "itipi so bhagavā"tiādinayappavattaṃ buddhānussatisahagataṃ saññaṃ buddhaguṇānaṃ patipatisaraṇato 4- patissato hutvā alabhiṃ. Kadā pana sā saññā laddhā, kīvatāya sidadhāti 5- āha "ekatiṃse ito kappe"tiādi. Ito bhaddakappato uddhaṃ ārohanavasena ekatiṃse kappe. Yaṃ saññanti yaṃ buddhānussatisahagataṃ saññaṃ, yaṃ vā buddhānaṃ aniccataṃ disvā tadanusārena 6- sabbasaṅkhāresu tadā aniccasaññaṃ alabhiṃ. Tassā saññāya vāhasāti tassā yathāvuttāya @Footnote: 1 cha.Ma. yvāyaṃ 2 cha.Ma. assattheti 3 cha.Ma. sāramaṇivaṇṇehi 4 Sī. buddhaguṇānaṃ vā @buddhānaṃ vā paṭisaraṇato 5 Ma. kiṃ vā tāya siddhīti 6 Sī. yaṃ vā buddhānaṃ aniccataṃ @disvā yaṃ vā tadanussaraṇā, i. yaṃ vā buddhānaṃ aniccataṃ nissāya tadanusārena Saññāya kāraṇabhāvena taṃ upanissayaṃ katvā. Patto me āsavakkhayoti idāni mayā āsavānaṃ khayo nirodho adhigatoti, imāyeva ca imassa therassa apadānagāthāpi. Yathāha 1- :- "assatthe haritobhāse .pe. Patto me āsavakkhayo. Ito terasakappamhi dhammiko 2- nāma khattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Sandhitattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya pañcamavaggavaṇṇanā niṭṭhitā. Dukanipātassa atthavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 khu.apa. 32/27/288 sandhitattherāpadāna 2 pāli. vaniddho, cha.Ma. dhaniṭṭhoThe Pali Atthakatha in Roman Book 32 page 520-522. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11639 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11639 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=306 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6036 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6165 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6165 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]