ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  309. 3. Bakkulattheragāthāvaṇṇanā 2-
      yo pubbe karaṇīyānīti āyasmato bakkulattherassa gāthā. Kā uppatti?
      ayampi kira atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake
anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto
tayo vede uggahetvā tattha sāraṃ apassanto "samparāyikatthaṃ gavesissāmī"ti
isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiñño 3- aṭṭhasamāpattilābhī
hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu
patiṭṭhito satthu udarābādhe uppanne araññato bhesajjāni āharitvā taṃ vūpasametvā
tattha puññaṃ 4- ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbattitvā
ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare
kulagehe nibbatto satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ
disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalaṃ upacinitvā
sugatīsuyeva saṃsaranto vipassissa bhagavato nibbattito puretarameva bandhumatīnagare
@Footnote: 1 Ma. īretabbato         2 cha.Ma. bākulatthera.... evamuparipi
@3 cha.Ma. pañcābhiññā....   4 Sī. taṃ puññaṃ
Brāhmaṇakule nibbatto purimanayeneva isipabbajjaṃ pabbajitvā jhānābhiññālābhī
hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ
sutvā saraṇesu patiṭṭhito bhikkhūnaṃ tiṇapupphakaroge 1- uppanne taṃ vūpasametvā tattha
yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā ekanavutikappe devamanussesu
saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā gharāvāsaṃ
vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ sabbaṃ
āvasathaṃ kāretvā tattha bhikkhusaṃghassa sabbaṃ bhesajjaṃ paṭiyādetvā 2- yāvajīvaṃ kusalaṃ
katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato uppattito
puretarameva kosambiyaṃ seṭṭhigehe nibbatti. 3- So arogabhāvāya mahāyamunāya
nhāpiyamāno dhātiyā hatthato macchena gilito macche kevaṭṭahatthagate
bārāṇasiseṭṭhibhariyāya vikkīṇitvā gahite phāliyamānepi puññabalena arogoyeva hutvā
tāya puttoti gahetvā posiyamāno taṃ pavattiṃ sutvā janakehi mātāpitūhi "ayaṃ amhākaṃ
putto, detha no  puttan"ti anuyoge kate raññā "ubhayesampi sādhāraṇo hotū"ti
dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bakkuloti laddhanāmo
vayappatto hutvā mahatiṃ sampattiṃ anubhavanto āsītiko hutvā satthu santike dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā sattāhameva puthujjano ahosi, aṭṭhame aruṇe saha
paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "himavantassāvidūre           sobhito nāma pabbato
           assamo sukato mayhaṃ         sakasissehi māpito.
           Maṇḍapā ca 5- bahū tattha      pupphitā sindhuvārakā 6-
           kapiṭṭhā ca bahū tattha         pupphitā jīvajīvakā. 7-
@Footnote: 1 Ma. tiṇapupphikaroge, pa.sū. 3/602 (syā), mano.pū. 1/226. navapoṭṭhake passitabbaṃ
@2 Sī. paṭiyādāpetvā   3 Ma. nibbatto   4 khu.apa. 32/386/461 bakkulattherāpadāna
@5 Sī. pādapā ca  6 pāli. sinduvāritā, Ma. sindhuvāritā  7 pāli. campakā nāgaketakā
           Nigguṇḍiyo bahū tattha         badarāmalakāpi 1- ca
           phārusakā alābū ca          puṇḍarīkā ca pupphitā.
           Aḷakkā 2- beluvā tattha     kadalī mātuluṅgakā
           mahānāmā bahū tattha         ajjunā ca piyaṅgukā.
           Kosambā saḷalā nīpā 3-     nigrodhā ca kapitthanā 4-
           ediso assamo mayhaṃ        sasissohaṃ tahiṃ vasiṃ.
           Anomadassī bhagavā           sayambhū lokanāyako
           gavesaṃ paṭisallānaṃ           mamassamamupāgami.
        5- Upetañca mahāvīraṃ           anomadassiṃ mahāyasaṃ 5-
           khaṇena lokanāthassa          vātābādho samuṭṭhahi.
           Vicaranto araññamhi          addasaṃ lokanāyakaṃ
           upagantvāna sambuddhaṃ         cakkhumantaṃ mahāyasaṃ.
           Iriyāpathañca 6- disvāna      upalakkhesahaṃ tadā
           asaṃsayaṃ hi buddhassa           byādhi no upapajjatha. 7-
           Khippaṃ assamamāgañchiṃ          mama sissāna santike
           bhesajjaṃ kattukāmohaṃ         sisse āmantayiṃ tadā.
           Paṭisuṇitvāna me vākyaṃ       sissā sabbe sagāravā
           ekajjhaṃ sannipatiṃsu           satthugāravā mama.
           Khippaṃ pabbatamāruyha          sabbosathamakāsahaṃ 8-
           pānīyayogaṃ katvāna          buddhaseṭṭhassadāsahaṃ.
           Paribhutte mahāvīre          sabbaññulokanāyake
           khippaṃ vāto vūpasami          sugatassa mahesino.
           Passaddhaṃ darathaṃ disvā         anomadassī mahāyaso
@Footnote: 1 cha.Ma. badarāmalakāni   2 cha.Ma. āḷakā    3 cha.Ma. nimbā   4 Sī. kapitthakā
@5-5 cha.Ma. upetamhi mahāvīre, anomadassimahāyase   6 cha.Ma. iriyañcāpi
@7 cha.Ma. udapajjatha                           8 cha.Ma. sabbosadhamahāsahaṃ
           Sakāsane nisīditvā          imā gāthā abhāsatha.
           Yo me adāsi 1- bhesajjaṃ    byādhiñca samayī mama
           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
           Kappasatasahassāni            devaloke ramissati
           vādite tūriye tattha         modissati sadā ayaṃ. 2-
           Manussalokamāgantvā         sukkamūlena codito
           sahassakkhattuṃ rājāpi 3-      cakkavattī bhavissati.
           Pañcapaññāsakappamhi          anomi 4- nāma khattiyo
           cāturanto vijitāvī          jambudīpassa 5- issaro.
           Sattaratanasampanno           cakkavattī mahabbalo
           tāvatiṃsepi khobhetvā        issaraṃ kārayissati.
           Devabhūto manusso vā        appābādho bhavissati
           paridāhaṃ 6- vivajjetvā      byādhiṃ loke tarissati.
           Aparimeyye ito kappe      okkākakulasambhavo
           gotamo nāma gottena       satthā loke bhavissati.
           Tassa dhammesu dāyādo       oraso dhammanimmito
           sabbāsave pariññāya         nibbāyissatināsavo.
           Kilese jhāpayitvāna         taṇhāsotaṃ 7- tarissati
           bakkulo nāma nāmena        hessati satthu sāvako.
           Idaṃ sabbaṃ abhiññāya          gotamo sakyapuṅgavo
           bhikkhusaṃghe nisīditvā          etadagge ṭhapessati.
           Anomadassī bhagavā           sayambhū lokanāyako
@Footnote: 1 cha.Ma. pādāsi   2 Sī. sadāsayaṃ   3 cha.Ma. rājā ca  4 Sī. aranemī, cha.Ma. anomo
@5 cha.Ma. jambumaṇḍassa  6 cha.Ma. pariggahaṃ   7 Sī.,Ma. kaṅkhāsotaṃ
           Vivekānuvilokento         mamassamamupāgami.
           Upāgataṃ mahāvīraṃ            sabbaññuṃ lokanāyakaṃ
           sabbosathena tappesiṃ         pasanno sehi pāṇibhi.
           Tassa me sukataṃ kammaṃ         sukhette bījasampadā
           khepetuṃ neva sakkomi        tadā hi sukataṃ mama.
           Lābhā mama suladdhaṃ me        yohaṃ 1- addakkhi nāyakaṃ
           tena kammāvasesena         pattomhi acalaṃ padaṃ.
           Sabbametaṃ abhiññāya          gotamo sakyapuṅgavo
           bhikkhusaṃghe nisīditvā          etadagge ṭhapesi maṃ.
           Aparimeyye ito kappe      yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi          bhesajjassa idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā ekadivasaṃ satthārā attano sāvake paṭipāṭiyā ṭhānantare
ṭhapentena appābādhānaṃ aggaṭṭhāne ṭhapito so parinibbānasamaye saṃghamajjhe bhikkhūnaṃ
ovādamukhena aññaṃ byākaronto:-
    [225] "yo pubbe karaṇīyāni         pacchā so kātumicchati
           sukhā so dhaṃsate ṭhānā       pacchā ca manutappati.
    [226]  Yañhi kayirā tañhi vade       yaṃ na kayirā na taṃ vade
           akarontaṃ bhāsamānaṃ          parijānanti paṇḍitā.
    [227]  Susukhaṃ vata nibbānaṃ           sammāsambuddhadesitaṃ
           asokaṃ virajaṃ khemaṃ           yattha dukkhaṃ nirujjhatī"ti
gāthāttayamabhāsi. 2-
@Footnote: 1 Sī. yamahaṃ      2 i. imā tisso gāthā abhāsi
      Tattha yo pubbe karaṇīyāni, pacchā so kātumicchatīti yo puggalo pubbe
puretaraṃ jarārogādīhi anabhibhūtakāleyeva kātabbāni attano hitasukhāvahāni kammāni
pamādavasena akatvā pacchā so kātabbakālaṃ atikkamitvā kātuṃ icchati. Soti
ca nipātamattaṃ. Tadā pana jarārogādīhi abhibhūtattā kātuṃ na sakkoti, asakkonto
ca sukhā so dhaṃsate ṭhānā, pacchā ca manutappatīti so puggalo sukhā ṭhānā
saggato nibbānato ca tadupāyassa anuppāditattā parihāyanto "akataṃ me
kalyāṇan"tiādinā 1- pacchā ca anutappati vippaṭisāraṃ āpajjati. Makāro
padasandhikaro. Ahaṃ pana karaṇīyaṃ katvāeva tumhe evaṃ vadāmīti dassento "yañhi
kayirā"ti dutiyaṃ gāthamāha.
      Tattha parijānantīti "ettako ayan"ti paricchijja jānanti na bahuṃ 2- maññantīti
attho. Sammāpaṭipattivasena hi yathāvādī tathākārīeva sobhati, na tato aññathā.
Karaṇīyapariyāyena sādhāraṇato vuttamatthaṃ idāni sarūpato dassetuṃ "susukhaṃ vatā"tiādinā
tatiyaṃ gāthamāha. Tassattho:- sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhena
bhagavatā desitaṃ sabbaso sokahetūnaṃ abhāvato asokaṃ vigatarāgādirajattā
virajaṃ catūhi yogehi anupaddutattā khemaṃ nibbānaṃ suṭṭhu sukhaṃ vata, kasmā?
yattha yasmiṃ nibbāne sakalaṃ vaṭṭadukkhaṃ nirujjhati accantameva vūpasamatīti.
                    Bakkulattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 529-534. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11834              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11834              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6072              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6194              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6194              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]