ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  309. 3. Bakkulattheragāthāvaṇṇanā 2-
      yo pubbe karaṇīyānīti āyasmato bakkulattherassa gāthā. Kā uppatti?
      ayampi kira atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake
anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto
tayo vede uggahetvā tattha sāraṃ apassanto "samparāyikatthaṃ gavesissāmī"ti
isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiñño 3- aṭṭhasamāpattilābhī
hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu
patiṭṭhito satthu udarābādhe uppanne araññato bhesajjāni āharitvā taṃ vūpasametvā
tattha puññaṃ 4- ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbattitvā
ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare
kulagehe nibbatto satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ
disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalaṃ upacinitvā
sugatīsuyeva saṃsaranto vipassissa bhagavato nibbattito puretarameva bandhumatīnagare
@Footnote: 1 Ma. īretabbato         2 cha.Ma. bākulatthera.... evamuparipi
@3 cha.Ma. pañcābhiññā....   4 Sī. taṃ puññaṃ

--------------------------------------------------------------------------------------------- page530.

Brāhmaṇakule nibbatto purimanayeneva isipabbajjaṃ pabbajitvā jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito bhikkhūnaṃ tiṇapupphakaroge 1- uppanne taṃ vūpasametvā tattha yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā ekanavutikappe devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā gharāvāsaṃ vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ sabbaṃ āvasathaṃ kāretvā tattha bhikkhusaṃghassa sabbaṃ bhesajjaṃ paṭiyādetvā 2- yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva kosambiyaṃ seṭṭhigehe nibbatti. 3- So arogabhāvāya mahāyamunāya nhāpiyamāno dhātiyā hatthato macchena gilito macche kevaṭṭahatthagate bārāṇasiseṭṭhibhariyāya vikkīṇitvā gahite phāliyamānepi puññabalena arogoyeva hutvā tāya puttoti gahetvā posiyamāno taṃ pavattiṃ sutvā janakehi mātāpitūhi "ayaṃ amhākaṃ putto, detha no puttan"ti anuyoge kate raññā "ubhayesampi sādhāraṇo hotū"ti dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bakkuloti laddhanāmo vayappatto hutvā mahatiṃ sampattiṃ anubhavanto āsītiko hutvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sattāhameva puthujjano ahosi, aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "himavantassāvidūre sobhito nāma pabbato assamo sukato mayhaṃ sakasissehi māpito. Maṇḍapā ca 5- bahū tattha pupphitā sindhuvārakā 6- kapiṭṭhā ca bahū tattha pupphitā jīvajīvakā. 7- @Footnote: 1 Ma. tiṇapupphikaroge, pa.sū. 3/602 (syā), mano.pū. 1/226. navapoṭṭhake passitabbaṃ @2 Sī. paṭiyādāpetvā 3 Ma. nibbatto 4 khu.apa. 32/386/461 bakkulattherāpadāna @5 Sī. pādapā ca 6 pāli. sinduvāritā, Ma. sindhuvāritā 7 pāli. campakā nāgaketakā

--------------------------------------------------------------------------------------------- page531.

Nigguṇḍiyo bahū tattha badarāmalakāpi 1- ca phārusakā alābū ca puṇḍarīkā ca pupphitā. Aḷakkā 2- beluvā tattha kadalī mātuluṅgakā mahānāmā bahū tattha ajjunā ca piyaṅgukā. Kosambā saḷalā nīpā 3- nigrodhā ca kapitthanā 4- ediso assamo mayhaṃ sasissohaṃ tahiṃ vasiṃ. Anomadassī bhagavā sayambhū lokanāyako gavesaṃ paṭisallānaṃ mamassamamupāgami. 5- Upetañca mahāvīraṃ anomadassiṃ mahāyasaṃ 5- khaṇena lokanāthassa vātābādho samuṭṭhahi. Vicaranto araññamhi addasaṃ lokanāyakaṃ upagantvāna sambuddhaṃ cakkhumantaṃ mahāyasaṃ. Iriyāpathañca 6- disvāna upalakkhesahaṃ tadā asaṃsayaṃ hi buddhassa byādhi no upapajjatha. 7- Khippaṃ assamamāgañchiṃ mama sissāna santike bhesajjaṃ kattukāmohaṃ sisse āmantayiṃ tadā. Paṭisuṇitvāna me vākyaṃ sissā sabbe sagāravā ekajjhaṃ sannipatiṃsu satthugāravā mama. Khippaṃ pabbatamāruyha sabbosathamakāsahaṃ 8- pānīyayogaṃ katvāna buddhaseṭṭhassadāsahaṃ. Paribhutte mahāvīre sabbaññulokanāyake khippaṃ vāto vūpasami sugatassa mahesino. Passaddhaṃ darathaṃ disvā anomadassī mahāyaso @Footnote: 1 cha.Ma. badarāmalakāni 2 cha.Ma. āḷakā 3 cha.Ma. nimbā 4 Sī. kapitthakā @5-5 cha.Ma. upetamhi mahāvīre, anomadassimahāyase 6 cha.Ma. iriyañcāpi @7 cha.Ma. udapajjatha 8 cha.Ma. sabbosadhamahāsahaṃ

--------------------------------------------------------------------------------------------- page532.

Sakāsane nisīditvā imā gāthā abhāsatha. Yo me adāsi 1- bhesajjaṃ byādhiñca samayī mama tamahaṃ kittayissāmi suṇātha mama bhāsato. Kappasatasahassāni devaloke ramissati vādite tūriye tattha modissati sadā ayaṃ. 2- Manussalokamāgantvā sukkamūlena codito sahassakkhattuṃ rājāpi 3- cakkavattī bhavissati. Pañcapaññāsakappamhi anomi 4- nāma khattiyo cāturanto vijitāvī jambudīpassa 5- issaro. Sattaratanasampanno cakkavattī mahabbalo tāvatiṃsepi khobhetvā issaraṃ kārayissati. Devabhūto manusso vā appābādho bhavissati paridāhaṃ 6- vivajjetvā byādhiṃ loke tarissati. Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. Kilese jhāpayitvāna taṇhāsotaṃ 7- tarissati bakkulo nāma nāmena hessati satthu sāvako. Idaṃ sabbaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṃghe nisīditvā etadagge ṭhapessati. Anomadassī bhagavā sayambhū lokanāyako @Footnote: 1 cha.Ma. pādāsi 2 Sī. sadāsayaṃ 3 cha.Ma. rājā ca 4 Sī. aranemī, cha.Ma. anomo @5 cha.Ma. jambumaṇḍassa 6 cha.Ma. pariggahaṃ 7 Sī.,Ma. kaṅkhāsotaṃ

--------------------------------------------------------------------------------------------- page533.

Vivekānuvilokento mamassamamupāgami. Upāgataṃ mahāvīraṃ sabbaññuṃ lokanāyakaṃ sabbosathena tappesiṃ pasanno sehi pāṇibhi. Tassa me sukataṃ kammaṃ sukhette bījasampadā khepetuṃ neva sakkomi tadā hi sukataṃ mama. Lābhā mama suladdhaṃ me yohaṃ 1- addakkhi nāyakaṃ tena kammāvasesena pattomhi acalaṃ padaṃ. Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṃghe nisīditvā etadagge ṭhapesi maṃ. Aparimeyye ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā ekadivasaṃ satthārā attano sāvake paṭipāṭiyā ṭhānantare ṭhapentena appābādhānaṃ aggaṭṭhāne ṭhapito so parinibbānasamaye saṃghamajjhe bhikkhūnaṃ ovādamukhena aññaṃ byākaronto:- [225] "yo pubbe karaṇīyāni pacchā so kātumicchati sukhā so dhaṃsate ṭhānā pacchā ca manutappati. [226] Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. [227] Susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī"ti gāthāttayamabhāsi. 2- @Footnote: 1 Sī. yamahaṃ 2 i. imā tisso gāthā abhāsi

--------------------------------------------------------------------------------------------- page534.

Tattha yo pubbe karaṇīyāni, pacchā so kātumicchatīti yo puggalo pubbe puretaraṃ jarārogādīhi anabhibhūtakāleyeva kātabbāni attano hitasukhāvahāni kammāni pamādavasena akatvā pacchā so kātabbakālaṃ atikkamitvā kātuṃ icchati. Soti ca nipātamattaṃ. Tadā pana jarārogādīhi abhibhūtattā kātuṃ na sakkoti, asakkonto ca sukhā so dhaṃsate ṭhānā, pacchā ca manutappatīti so puggalo sukhā ṭhānā saggato nibbānato ca tadupāyassa anuppāditattā parihāyanto "akataṃ me kalyāṇan"tiādinā 1- pacchā ca anutappati vippaṭisāraṃ āpajjati. Makāro padasandhikaro. Ahaṃ pana karaṇīyaṃ katvāeva tumhe evaṃ vadāmīti dassento "yañhi kayirā"ti dutiyaṃ gāthamāha. Tattha parijānantīti "ettako ayan"ti paricchijja jānanti na bahuṃ 2- maññantīti attho. Sammāpaṭipattivasena hi yathāvādī tathākārīeva sobhati, na tato aññathā. Karaṇīyapariyāyena sādhāraṇato vuttamatthaṃ idāni sarūpato dassetuṃ "susukhaṃ vatā"tiādinā tatiyaṃ gāthamāha. Tassattho:- sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhena bhagavatā desitaṃ sabbaso sokahetūnaṃ abhāvato asokaṃ vigatarāgādirajattā virajaṃ catūhi yogehi anupaddutattā khemaṃ nibbānaṃ suṭṭhu sukhaṃ vata, kasmā? yattha yasmiṃ nibbāne sakalaṃ vaṭṭadukkhaṃ nirujjhati accantameva vūpasamatīti. Bakkulattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 529-534. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11834&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11834&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6072              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6194              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6194              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]