ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    310. 4. Dhaniyattheragāthāvaṇṇanā
      sukhañce jīvituṃ iccheti āyasmato dhaniyattherassa gāthā. Kā uppatti?
@Footnote: 1 Ma. upari. 14/248/215 bālapaṇḍitasutta    2 Sī.,i. bahu
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso naḷamālāya pūjaṃ akāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde rājagahe kumbhakārakule nibbattitvā dhaniyoti
laddhanāmo vayappatto kumbhakārakammena jīvati. Tena ca samayena satthā dhaniyassa kumbhakārassa
sālāyaṃ nisīditvā pukkusātissa 1- kulaputtassa chadhātuvibhaṅgasuttaṃ 2- desesi.
So taṃ sutvā katakicco ahosi. Dhaniyo tassa parinibbutabhāvaṃ sutvā "niyyānikaṃ
vata buddhasāsanaṃ, yattha ekarattiparicayenāpi vaṭṭadukkhato muñcituṃ sakkā"ti paṭiladdha-
saddho pabbajitvā kuṭimaṇḍanānuyutto viharanto kuṭikaraṇaṃ paṭicca bhagavatā garahito
saṃghike senāsane vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 3- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
           pavanaggena 4- gacchantaṃ      addasaṃ lokanāyakaṃ.
           Naḷamālaṃ gahetvāna         nikkhamanto ca tāvade 5-
           tatthaddasāsiṃ sambuddhaṃ        oghatiṇṇamanāsavaṃ.
           Pasannacitto sumano         naḷamālamapūjayiṃ
           dakkhiṇeyyaṃ mahāvīraṃ         sabbalokānukampakaṃ.
           Ekatiṃse ito kappe       yaṃ pupphamabhiropayiṃ 6-
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā ye bhikkhū dhūtaṅgasamādhānena attānaṃ ukkaṃsetvā
@Footnote: 1 Ma. pakkusātissa         2 Ma.upari. 14/342/304           3 khu.apa. 33/61/87
@naḷamāliyattherāpadān(syā)  4 cha.Ma. vipinaggena  5 Ma. tāvadevahaṃ  6 cha.Ma. mālamabhiropayiṃ
Saṃghabhattādiṃ sādiyante aññe bhikkhū avajānanti, tesaṃ ovādadānamukhena aññaṃ
byākaronto:-
    [228] "sukhañce jīvituṃ icche        sāmaññasmiṃ apekkhavā
           saṃghikaṃ nātimaññeyya         cīvaraṃ pānabhojanaṃ.
    [229]  Sukhañce jīvituṃ icche        sāmaññasmiṃ apekkhavā
           ahi mūsikasobbhaṃva           sevetha sayanāsanaṃ.
    [230]  Sukhañce jīvituṃ icche        sāmaññasmiṃ apekkhavā
           itarītarena tusseyya        ekadhammañca bhāvaye"ti
tisso gāthā abhāsi.
      Tattha sukhañce jīvituṃ icche, sāmaññasmiṃ apekkhavāti sāmaññasmiṃ samaṇabhāve
apekkhavā sikkhāya tibbagāravo hutvā sukhaṃ jīvituṃ iccheyya ce, anesanaṃ
pahāya sāmaññasukhena sace jīvitukāmoti attho. Saṃghikaṃ nātimaññeyya, cīvaraṃ
pānabhojananti saṃghato ābhataṃ cīvaraṃ āhāraṃ 1- na avamaññeyya, saṃghassa uppajjanaka-
lābho nāma parisuddhuppādo hotīti taṃ paribhuñjantassa ājīvapārisuddhisambhavena 2-
sāmaññasukhaṃ hatthagatamevāti adhippāyo. Ahi mūsikasobbhaṃvāti ahi viya mūsikāya
khatabilaṃ sevetha seveyya senāsanaṃ. Yathā nāma sappo sayamattano āsayaṃ akatvā
mūsikāya aññena vā kate āsaye vasitvā yena kāmaṃ pakkamati, evamevaṃ 3- bhikkhu
sayaṃ senāsanakaraṇā saṅkilesaṃ anāpajjitvā yattha katthaci vasitvā pakkameyyāti
attho.
      Idāni vutte avutte ca paccaye yathālābhasantoseneva sāmaññasukhaṃ 4- hoti,
na aññathāti dassento āha "itarītarena tusseyyā"ti, yena kenaci hīnena
@Footnote: 1 Sī.,i. āgataṃ cīvaramāhārañca    2 Sī.,i....sabhāvena
@3 Sī. evameva ca              4 Sī. sāmaññaṃ sukhaṃ
Vā paṇītena vā yathāladdhena paccayena santosaṃ āpajjeyyāti attho. Ekadhammanti
appamādabhāvaṃ, taṃ hi anuyuñjantassa 1- anavajjaṃ sabbaṃ lokiyasukhaṃ lokuttarasukhañca
hatthagatameva hoti. Tenāha bhagavā "appamatto hi jhāyanto, pappoti vipulaṃ
sukhan"ti. 2-
                     Dhaniyattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 534-537. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11964              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11964              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=310              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6202              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]