ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  311. 5. Mātaṅgaputtattheragāthāvaṇṇanā
      atisītanti āyasmato mātaṅgaputtattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle himavantasamīpe mahato jātassarassa
heṭṭhā mahati nāgabhavane mahānubhāvo nāgarājā hutvā nibbatto ekadivasaṃ
nāgabhavanato nikkhamitvā vicaranto satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso
attano sīsamaṇinā 3- pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde kosalaraṭṭhe mātaṅgassa nāma kuṭumbikassa putto hutvā
nibbatto mātaṅgaputtotveva paññāyittha. So viññutaṃ patto alasajātiko hutvā
kiñci kammaṃ akaronto ñātakehi aññehi ca garahito "sukhajīvino ime samaṇā
sakyaputtiyā"ti sukhajīvitaṃ ākaṅkhanto bhikkhūhi kataparicayo hutvā satthāraṃ
upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā aññe bhikkhū iddhimante
disvā iddhibalaṃ patthetvā satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ
anuyuñjanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī.,i. appamādadhammaṃ anuyuñjantassa     2 Ma.Ma. 13/352/338 aṅgulimālasutta,
@  khu.dhamMa. 25/27/20 bālanakkhattavatthu   3 Sī.,i. kaṇṭhamaṇinā
@4 khu.apa. 33/62/88 maṇipūjakattherāpadāna (syā)
          "padumuttaro nāma jino         sabbadhammāna pāragū
           vivekakāmo sambuddho         gacchate anilañjase.
           Avidūre himavantassa           mahājātassaro ahu
           tattha me bhavanaṃ āsi          puññakammena saṃyutaṃ.
           Bhavanā nikkhamitvāna 1-        addasaṃ lokanāyakaṃ
           indīvaraṃva jalitaṃ 2-           ādittaṃva hutāsanaṃ.
           Vijanaṃ addasaṃ 3- pupphaṃ         pūjayissanti nāyakaṃ
           sakaṃ cittaṃ pasādetvā         avandiṃ satthuno ahaṃ.
           Mama sīse maṇiṃ gayha 4-        pūjayiṃ lokanāyakaṃ
           imāya maṇipūjāya             vipāko hotu bhaddako.
           Padumuttaro lokavidū           āhutīnaṃ paṭiggaho
           antalikkhe ṭhito satthā        imaṃ gāthaṃ abhāsatha.
           So te ijjhatu saṅkappo       labhassu 5- vipulaṃ sukhaṃ
           imāya maṇipūjāya             anubhohi mahāyasaṃ.
           Idaṃ vatvāna sambuddho 6-      jalajuttamanāmako
           agamāsi buddhaseṭṭho          yattha cittaṃ paṇīhitaṃ.
           Saṭṭhikappāni devindo         devarajjamakārayiṃ
           anekasatakkhattuñca            cakkavattī ahosahaṃ.
           Pubbakammaṃ sarantassa           devabhūtassa me sato
           maṇi nibbattate mayhaṃ          ālokakaraṇo mamaṃ.
           Chaḷasītisahassāni              nāriyo me pariggahā
           vicittavatthābharaṇā            āmuttamaṇikuṇḍalā 7-.
@Footnote: 1 cha.Ma. abhinikkhamma         2 Sī. indavajirajalitaṃ     3 cha.Ma. vicinaṃ naddasaṃ
@4 Sī. mama sīsaṃ maṇiṃ paggayha    5 pāli. labhatu  6 cha.Ma. bhagavā     7 cha.Ma. āmukka....
           Āḷāramukhā 1- hasulā        susaññā 2- tanumajjhimā
           parivārenti maṃ niccaṃ          maṇipūjāyidaṃ phalaṃ.
           Soṇṇamayā maṇimayā           lohitaṅkamayā tathā
           bhaṇḍā me sukatā honti       yadicchasi 3- piḷandhanā.
           Kūṭāgārā gahā rammā        sayanañca mahārahaṃ
           mama saṅkappamaññāya           nibbattanti yadicchakaṃ.
           Lābhā tesaṃ suladdhañca         ye labhanti upassutiṃ
           puññakkhettaṃ manussānaṃ         osathaṃ 4- sabbapāṇinaṃ.
           Mayhampi sukataṃ kammaṃ           yohaṃ adakkhi nāyakaṃ
           vinipātā sumuttomhi 5-       pattomhi acalaṃ padaṃ.
           Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
           divasañceva rattiñca           āloko hoti me sadā.
           Tāyeva maṇipūjāya            anubhotvāna sampadā
           ñāṇāloko mayā diṭṭho       pattomhi acalaṃ padaṃ.
           Satasahasse ito 6- kappe     yaṃ maṇiṃ abhipūjayiṃ
           duggatiṃ nābhijānāmi           maṇipūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā puggalādhiṭṭhānavasena kosajjaṃ garahanto attano
ca viriyārambhaṃ kittento:-
    [231] "atisītaṃ atiuṇhaṃ              atisāyamidaṃ ahu
           iti vissaṭṭhakammante          khaṇā accenti māṇave.
    [232]  Yo ca sītañca uṇhañca         tiṇā bhiyyo na maññati
@Footnote: 1 cha.Ma. aḷārapamhā  2 Sī. sutthanā  3 Sī. yadicchāya  4 cha.Ma. osadhaṃ. evamuparipi
@5 cha.Ma. pamuttomhi   6 cha.Ma. satasahassito
           Karaṃ purisakiccāni             so sukhā na vihāyati.
    [233]  Dabbaṃ kusaṃ poṭakilaṃ            usīraṃ muñjapabbajaṃ
           urasā panudahissāmi 1-        vivekamanubrūhayan"ti
gāthāttayamāha.
      Tattha atisītanti himapātavaddalādinā 2- ativiya sītaṃ, idaṃ ahūti ānetvā
sambandho. Atiuṇhanti ghammaparitāpādinā ativiya uṇhaṃ, ubhayenapi utuvasena
kosajjavatthumāha. Atisāyanti divasassa pariṇatiyā 3- atisāyaṃ, sāyaggahaṇeneva 4- cettha
pātopi saṅgayhati, tadubhayena kālavasena 5- kosajjavatthumāha. Itīti iminā pakārena.
Etena "idha bhikkhave bhikkhunā 6- kammaṃ kattabbaṃ hotī"tiādinā 7- vuttaṃ
kosajjavatthuṃ saṅgaṇhāti. Vissaṭṭhakammanteti pariccattayogakammante. Khaṇāti
buddhuppādādayo brahmacariyavāsassa okāsā. Accentīti atikkamanti. Māṇaveti
satte. Tiṇā bhiyyo na maññatīti tiṇato upari na maññati, tiṇaṃ viya maññati,
sītuṇhāni abhibhavitvā attanā kattabbaṃ karoti. Karanti karonto. Purisakiccānīti
vīrapurisena kattabbāni attahitaparahitāni. Sukhāti sukhato, nibbānasukhatoti adhippāyo.
Tatiyagāthāya attho heṭṭhā vuttoyeva.
                  Mātaṅgaputtattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 537-540. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12019              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12019              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=311              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6209              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]