ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  312. 6. Khujjasobhitattheragāthāvaṇṇanā
      ye cittakathī bahussutāti āyasmato khujjasobhitattherassa gāthā. Kā
uppatti?
@Footnote: 1 cha.Ma. panudissāmi  2 i. vadalikādinā  3 Sī. pariyante 4 i. atidivāsāyaṃ gahaṇeneva
@5 Sī.,Ma. ayaṃ pāṭho na dissati      6 Sī. bhikkhuno     7 dī.pāṭi. 11/334/224
@ saṅgītisutta, aṅ.aṭṭhaka. 23/186(96)/345 kusītārambhavatthusutta (syā)
      Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ bhagavantaṃ mahatā bhikkhusaṃghena saddhiṃ gacchantaṃ disvā pasannamānaso dasahi
gāthāhi abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
pāṭaliputtanagare brāhmaṇakule nibbatti, "sobhito"tissa nāmaṃ ahosi. Thokaṃ khujja-
dhātukatāya pana khujjasobhitotveva paññāyittha. So vayappatto satthari parinibbute
ānandattherassa santike pabbajitvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "kakudhaṃ vilasantaṃva             devadevaṃ narāsabhaṃ
           rathiyaṃ paṭipajjantaṃ            ko disvā nappasīdati.
           Tamandhakāraṃ 2- nāsetvā     santāretvā bahuṃ janaṃ
           ñāṇālokena jotantaṃ        ko disvā nappasīdati.
           Vasīsatasahassehi             niyyantaṃ lokanāyakaṃ
           uddharantaṃ bahū satte         ko disvā nappasīdati.
           Āhanantaṃ 3- dhammabheriṃ       maddantaṃ titthiye gaṇe
           sīhanādaṃva nadantaṃ 4-         ko disvā nappasīdati.
           Yāvatā brahmalokamhā 5-    āgantvāna sabrahmakā
           pucchanti nipuṇe pañhe        ko disvā nappasīdati.
           Yassañjaliṃ karitvāna          ādhāvanti 6- sadevakā
           tena puññaṃ anubhonti         ko disvā nappasīdati.
           Sabbe janā samāgantvā      sampavārenti cakkhumaṃ
           na vikampati ajjhiṭṭho         ko disvā nappasīdati.
           Nagaraṃ pavisato yassa          nadanti 7- bheriyo bahū
@Footnote: 1 khu.apa. 33/59/83 sayampaṭibhāṇiyattherāpadāna (syā)  2 Sī. tamandhakāre
@3 pāli. āhanitvā     4 cha.Ma. sīhanādaṃ vinadantaṃ      5 cha.Ma. brahmalokato
@6 cha.Ma. āyācanti     7 cha.Ma. ravanti
           Vinadanti gajā mattā         ko disvā nappasīdati.
           Vīthiyā gacchato yassa         sabbābhā 1- jotate sadā
           abbhunnatā samā honti       ko disvā nappasīdati.
           Byāharantassa buddhassa        cakkavāḷamhi suyyati
           sabbe satte viññāpeti      ko disvā nappasīdati.
           Satasahasse ito 2- kappe    yaṃ buddhamabhikittayiṃ
           duggatiṃ nābhijānāmi          kittanāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā paṭhamamahāsaṅgītikāle rājagahe sattapaṇṇaguhāyaṃ 3- sannipatitena
saṃghena "āyasmantaṃ ānandaṃ āmantehī"ti 4- āṇatto paṭhaviyaṃ nimujjitvā
therassa purato uṭṭhahitvā saṃghassa sāsanaṃ ārocetvā sayaṃ puretaraṃ ākāsena
gantvā sattapaṇṇaguhādvāraṃ sampāpuṇi. Tena ca samayena mārassa mārakāyikānañca
paṭisedhanatthaṃ devasaṅghena pesitā aññatarā devatā sattapaṇṇaguhādvāre ṭhitā
hoti, tassā khujjasobhito thero 5- attano āgamanaṃ kathento:-
           [234] "ye cittakathī bahussutā
                  samaṇā pāṭaliputtavāsino
                  tesaññataroyamāyuvā
                  dvāre tiṭṭhati khujjasobhito"ti
paṭhamaṃ gāthamāha.
      Tattha cittakathīti vicittadhammakathikā, saṅkhipanaṃ vitthāraṇaṃ 6- gambhīrakaraṇaṃ
uttānīkaraṇaṃ kaṅkhāvinodanaṃ dhammapatiṭṭhāpananti evamādīhi nānānayehi paresaṃ
@Footnote: 1 pāli. pabhā vā       2 cha.Ma. satasahassito      3 cha.Ma. sattapaṇṇiguhāyaṃ
@4 i. ānehīti         5 Sī. khujjasobhitatthero    6 Sī. vitthārakaraṇaṃ
Ajjhāsayānurūpaṃ dhammassa kathanasīlāti attho. Bahussutāti pariyattipaṭivedhabāhusacca-
pāripūriyā bahussutā. Sabbaso samitapāpatāya samaṇā. Pāṭaliputtavāsino, tesaññataroti
pāṭaliputtanagaravāsitāya pāṭaliputtavāsino, tesaṃ aññataro, ayaṃ āyuvā dīghāyu
āyasmā. Dvāre tiṭṭhatīti sattapaṇṇaguhāya dvāre tiṭṭhati, saṃghassa anumatiyā
pavisitunti attho. Taṃ sutvā sā devatā therassa āgamanaṃ saṃghassa nivedentī:-
           [235] "ye cittakathī bahussutā
                  samaṇā pāṭaliputtavāsino
                  tesaññataroyamāyuvā
                  dvāre tiṭṭhati māluterito"ti
dutiyaṃ gāthamāha.
      Tattha māluteritoti iddhicittajanitena vāyunā erito, 1- iddhibalena āgatoti
attho.
      Evaṃ tāya devatāya niveditena saṃghena katokāso thero saṃghassa santikaṃ
gacchanto:-
    [236] "suyuddhena suyiṭṭhena         saṅgāmavijayena ca
           brahmacariyānuciṇṇena        evāyaṃ sukhamedhatī"ti
imāya tatiyagāthāya aññaṃ byākāsi.
      Tattha suyuddhenāti pubbabhāge 2- tadaṅgavikkhambhanappahānavasena kilesehi suṭṭhu
yujjhanena. Suyiṭṭhenāti antarantarā kalyāṇamittehi dinnasappāyadhammadānena.
Saṅgāmavijayena cāti samucchedappahānavasena sabbaso kilesābhisaṅkhāranimmathanena
@Footnote: 1 Sī. vāyunā ca īrito, i. vāyunāva erito     2 Sī.,i. pubbabhāgena
Laddhasaṅgāmavijayena ca. Brahmacariyānuciṇṇenāti anuciṇṇena aggamaggabrahmacariyena.
Evāyaṃ sukhamedhatīti evaṃ vuttappakārena ayaṃ khujjasobhito nibbānasukhaṃ phalasamāpatti-
sukhañca edhati, 1- anubhavatīti attho.
                   Khujjasobhitattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 540-544. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12100              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12100              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=312              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6095              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6216              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6216              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]