ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    313. 7. Vāraṇattheragāthāvaṇṇanā
      yodha koci manussesūti āyasmato vāraṇattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
ito dvānavute kappe tissassa bhagavato uppattito puretarameva brāhmaṇakule 2-
nibbattitvā brāhmaṇānaṃ vijjāsippesu pāragū hutvā isipabbajjaṃ pabbajitvā
catupaññāsasahassānaṃ antevāsikānaṃ mante vācento vasati. Tena ca samayena
tissassa bhagavato bodhisattabhūtassa tusitā kāyā cavitvā carimabhave mātukucchiṃ
okkamanena mahāpaṭhavikampo ahosi. Taṃ disvā mahājano bhīto saṃviggo naṃ isiṃ
upasaṅkamitvā paṭhavikampanakāraṇaṃ 3- pucchi. So "mahābodhisatto mātukucchiṃ okkami,
tenāyaṃ paṭhavikampo, tasmā mā bhāyathā"ti buddhuppādassa pubbanimittabhāvaṃ kathetvā
samassāsesi, buddhārammaṇañca pītiṃ paṭivedesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vāraṇoti
laddhanāmo vayappatto aññatarassa āraññakassa therassa santike dhammaṃ sutvā
laddhappasādo pabbajitvā samaṇadhammaṃ karoti. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto
antarāmagge ahinakule aññamaññaṃ kalahaṃ katvā kālaṅkate disvā "ime sattā
@Footnote: 1 Sī.,i. edhati pāpuṇāti   2 Sī.,i. sumedhabrāhmaṇakule   3 i. pathavikampakāraṇaṃ

--------------------------------------------------------------------------------------------- page545.

Aññamaññavirodhena jīvitakkhayaṃ pattā"ti saṃviggamānaso hutvā bhagavato santikaṃ gato, tassa bhagavā cittācāraṃ ñatvā tadanurūpameva ovādaṃ dento:- [237] "yodha koci manussesu parapāṇāni hiṃsati asmā lokā paramhā ca ubhayā dhaṃsate naro. [238] Yo ca mettena cittena sabbapāṇānukampati bahuṃ hi so pasavati puññaṃ tādisako naro. [239] Subhāsitassa sikkhetha samaṇūpāsanassa ca ekāsanassa ca raho cittavūpasamassa cā"ti tisso gāthā abhāsi. Tattha yodha koci manussesūti idha manussesu yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā. Manussaggahaṇaṃ cettha ukkaṭṭhasattanidassananti daṭṭhabbaṃ. Parapāṇāni hiṃsatīti parasatte māreti vibādhati ca. Asmā lokāti idha lokato. Paramhāti paralokato. Ubhayā dhaṃsateti ubhayato 1- dhaṃsati, ubhayalokapariyāpannahitasukhato parihāyatīti attho. Naroti satto. Evaṃ parapīḷālakkhaṇaṃ pāpadhammaṃ dassetvā idāni parapīḷānivattilakkhaṇaṃ kusalaṃ dhammaṃ dassento "yo ca mettenā"tiādinā dutiyaṃ gāthamāha. Tattha mettena cittenāti mettāsampayuttena cittena appanāpattena itarītarena vā. Sabba- pāṇānukampatīti sabbe pāṇe attano orasaputte viya mettāyati. Bahuṃ hi so pasavati, puññaṃ tādisako naroti so tathārūpo mettāvihārī puggalo bahuṃ mahantaṃ anappakaṃ kusalaṃ pasavati paṭilabhati adhigacchati. Idāni taṃ 2- sasambhāre samathavipassanādhamme niyojento "subhāsitassā"tiādinā @Footnote: 1 Sī.,i. tadubhayato ca 2 Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page546.

Tatiyaṃ gāthamāha. Tattha subhāsitassa sikkhethāti appicchakathādibhedaṃ subhāsitaṃ pariyatti- dhammaṃ savanadhāraṇaparipucchādivasena 1- sikkheyya. Samaṇūpāsanassa cāti samitapāpānaṃ samaṇānaṃ kalyāṇamittānaṃ upāsakānaṃ kālena kālaṃ upasaṅkamitvā payirupāsanañceva paṭipattiyā tesaṃ samīpacariyañca sikkheyya. Ekāsanassa ca raho cittavūpasamassa cāti ekassa asahāyassa kāyavivekaṃ anubrūhantassa raho kammaṭṭhānānuyogavasena āsanaṃ nisajjaṃ sikkheyya. Evaṃ kammaṭṭhānaṃ anuyuñjanto bhāvanaṃ ca matthakaṃ pāpento samucchedavasena kilesānaṃ cittassa vūpasamañca sikkheyya. Yāhi adhisīlasikkhādīhi 2- kilesā accantameva vūpasantā pahīnā honti, tā maggaphalasikkhā 3- sikkhantassa accantameva cittaṃ vūpasantaṃ nāma hotīti. Gāthāpariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "ajjhogāhetvā himavaṃ 5- mante vācemahaṃ tadā catupaññāsasahassāni sissā mayhaṃ upaṭṭhahuṃ. Adhitā vedagū sabbe chaḷaṅge pāramiṃ gatā sakavijjāhupatthaddhā 6- himavante vasanti te. Cavitvā tusitā kāyā devaputto mahāyaso uppajji mātukucchismiṃ sampajāno patissato. Sambuddhe upapajjante dasasahassi kampatha andhā cakkhuṃ alabhiṃsu uppajjantamhi nāyake. Chappakāramakampittha 7- kevalā vasudhā ayaṃ nigghosasaddaṃ sutvāna vimhayiṃsu 8- mahājanā. Sabbe janā samāgamma āgacchuṃ mama santikaṃ @Footnote: 1 Sī.,i. savaṇadhāraṇaparicayaparipucchādivasena 2 Sī. sikkheyyāti, adhisīlasikkhādīhi @3 Sī.,i. honti nāma, maggaphalasikkhāya 4 khu.apa. 33/60/84 nimittabyākaraṇiyat- @ therāpadāna (syā) 5 pāli. himavantaṃ 6 Sī. sakavijjāhupattabbā @7 cha.Ma. sabbākāraṃ pakampittha 8 cha.Ma. ubbijjiṃsu, Ma. ottapiṃsu

--------------------------------------------------------------------------------------------- page547.

Vasudhāyaṃ pakampittha kiṃ vipāko bhavissati. Avacāsiṃ 1- tadā tesaṃ mā bhāyittha 2- natthi vo bhayaṃ visaṭṭhā hotha sabbepi uppādoyaṃ sukhatthiko. 3- Aṭṭhahetūhi samphassā 4- vasudhāyaṃ pakampati 5- tathā nimittā dissanti obhāso vipulo mahā. Asaṃsayaṃ buddhaseṭṭho uppajjissati cakkhumā saññāpetvāna janataṃ pañcasīle kathesahaṃ. Sutvāna pañcasīlāni buddhuppādañca dullabhaṃ ubbeṅgajātā 6- sumanā tuṭṭhahaṭṭhā ahesu 7- te. Dvenavute ito kappe yaṃ nimittaṃ viyākariṃ duggatiṃ nābhijānāmi byākaraṇassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Vāraṇattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 544-547. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12179&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12179&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6224              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]