ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  136. 10. Sāṭimattiyattheragāthāvaṇṇanā
     ahu tuyhaṃ pure saddhāti āyasmato sāṭimattiyattherassa 3- gāthā. Kā uppatti?
     ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso tālavaṇṭaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā sāṭimattiyoti
laddhanāmo vayappatto hetusampannatāya āraññakabhikkhūnaṃ santike pabbajitvā
vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
          "siddhatthassa bhagavato          tālavaṇṭamadāsahaṃ
           sumanehi paṭicchannaṃ           dhārayāmi mahāyasaṃ. 5-
           Catunnavute ito 6- kappe    tālavaṇṭamadāsahaṃ
           duggatiṃ nābhijānāmi          tālavaṇṭassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā bhikkhū ovadati anusāsati bahū ca satte dhammaṃ
@Footnote: 1 Sī.,Ma. tatiyato      2 Sī.,i. saṃvāse kolāhalaṃ uccāsaddaṃ mahāsaddaṃ
@3 i. sāṭimattika....   4 khu.apa. 32/43/408 sumanatālavaṇṭiyattherāpadāna
@5 cha.Ma. mahārahaṃ       6 cha.Ma. catunnavutito

--------------------------------------------------------------------------------------------- page554.

Kathetvā 1- saraṇesu ca sīlesu ca patiṭṭhāpesi. Aññatarañca kulaṃ assaddhaṃ appasannaṃ saddhaṃ pasannaṃ akāsi. Tena tasmiṃ kule manussā there abhippasannā ahesuṃ. Tatthekā dārikā abhirūpā dassanīyā theraṃ piṇḍāya paviṭṭhaṃ sakkaccaṃ bhojanena parivisati. Athekadivasaṃ māro "evaṃ imassa ayaso vaḍḍhissati, appatiṭṭho bhavissatī"ti cintetvā therassa rūpena gantvā taṃ dārikaṃ hatthe aggahesi. Dārikā "nāyaṃ manussasamphasso"ti ca aññāsi, hatthañca muñcāpesi. Taṃ disvā gharajano there appasādaṃ janesi. Punadivase thero taṃ kāraṇaṃ anāvajjento taṃ gharaṃ agamāsi. Tattha manussā anādaraṃ akaṃsu. Thero taṃ kāraṇaṃ āvajjento mārassa kiriyaṃ disvā "tassa gīvāyaṃ kukkurakuṇapaṃ paṭimuñcatū"ti adhiṭṭhahitvā tassa mocanatthaṃ upagatena mārena atītadivase katakiriyaṃ kathāpetvā taṃ tajjetvā vissajjesi. Taṃ disvā gharasāmiko "khamatha bhante accayan"ti khamāpetvā "ajjatagge ahameva bhante tumhe upaṭṭhahāmī"ti āha. Thero tassa dhammaṃ kathento:- [246] "ahu tuyhaṃ pure saddhā sā te ajja na vijjati yaṃ tuyhaṃ tuyhamevetaṃ natthi duccaritaṃ mama. [247] Aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā rajjantipi virajjanti tattha kiṃ jiyyate muni. [248] Paccati munino bhattaṃ thokaṃ thokaṃ kule kule piṇḍikāya carissāmi atthi jaṅghabalaṃ mamā"ti tisso gāthā abhāsi. Tattha ahu tuyhaṃ pure saddhā, sā te ajja na vijjatīti upāsaka 2- ito pubbe tava mayi "ayyo dhammacārī samacārī"tiādinā saddhā ahosi, sā saddhā te tava ajja idāni na upalabbhati. Tasmā yaṃ tuyhaṃ tuyhamevetanti yaṃ catupaccayadānaṃ, @Footnote: 1 i. desetvā 2 Sī.,i. upāsakā

--------------------------------------------------------------------------------------------- page555.

Tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ nāma dātabbanti adhippāyo. Athavā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayāeva paccanubhavitabbaṃ, na mayāti attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccarita- hetūnaṃ kilesānaṃ samucchinnattā. Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā na hoti, tatoeva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā anavaṭṭhitattāeva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti attho. "sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā"ti evaṃ mā cintayīti dassento "paccatī"ti gāthamāha. Tassattho:- munino pabbajitassa bhattaṃ nāma kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate 1-, na ca tuyhaṃeva gehe. Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi, "yathāpi bhamaro pupphan"tiādinā 2- satthārā vuttanayena piṇḍāya caritvā yāpessāmīti dasseti. Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 i. paccateva 2 khu.dhamMa. 25/49/25 maccharikosiyaseṭṭhivatthu


             The Pali Atthakatha in Roman Book 32 page 553-555. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6128              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6246              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6246              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]