ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   142. 5. Dabbattheragāthāvaṇṇanā 1-
      yo duddamayoti 2- āyasmato dabbattherassa gāthā. Kā uppatti?
      ayampi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbattitvā vayappatto
heṭṭhā vuttanayeneva dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā
satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaritvā kassapadasabalassa
sāsanosakkanakāle 3- pabbaji. Tadā tena saddhiṃ apare cha janāti satta bhikkhū
ekacittā hutvā aññe sāsane agāravaṃ karonte disvā "idha kiṃ karoma,
ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā"ti nisseṇiṃ bandhitvā ucca-
pabbatasīkhaṃ 4- āruhitvā 5- "attaattacittabalaṃ jānantā nisseṇiṃ pātenti, 5-
jīvite sālayā otarantu, mā pacchānutappino ahuvatthā"ti vatvā sabbe ekacittā
hutvā nisseṇiṃ pātetvā "appamattā hotha āvuso"ti aññamaññaṃ ovaditvā
cittarucitesu 6- ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.
      Tattheva 7- thero pañcame divase arahattaṃ patvā "mama kiccaṃ nipphannaṃ, ahaṃ
imasmiṃ ṭhāne kiṃ karissāmī"ti iddhiyā 8- uttarakuruto piṇḍapātaṃ āharitvā
"āvuso imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe
attano kammaṃ karothā"ti āha. Kiṃ nu kho 9- mayaṃ āvuso nisseṇiṃ pāpetvā 10-
evaṃ avocumha "yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ
@Footnote: 1 ka. dabbamallaputtattheragāthāvaṇṇanā   2 cha.Ma. duddamiyoti. evamuparipi
@3 Sī. sāsane osakkanakāle   4 cha.Ma. uccaṃ pabbatasikharaṃ   5-5 cha.Ma. attano
@  cittabalaṃ jānantā nisseṇiṃ nipātentu   6 Ma. cittarucīsu    7 cha.Ma. tatreko
@8 Sī. iddhiyā gantvā    9 Ma. kho-saddo na dissati     10 cha.Ma. pātentā
Sesā paribhuñjitvā samaṇadhammaṃ karissantīti. Natthi āvusoti. Tumhe attano pubba
hetunā labhittha, mayaṃpi sakkontā dukkhassantaṃ 1- karissāma, gacchatha tumheti. Thero
te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato. Aparo
thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke
nibbatto. Itare therā tato cutā ekabuddhantaraṃ devamanussesu saṃsaritvā
imasmiṃ buddhuppāde 2- tesu tesu kulesu nibbattā, eko gandhāraraṭṭhe takkasilā-
nagare rājagehe nibbatto, eko majjhantikaraṭṭhe paribbājikāya kucchimhi nibbatto,
eko bāhiyaraṭṭhe kuṭumbikagehe 3- nibbatto, eko bhikkhunūpassaye jāto.
      Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe
paṭisandhiṃ gaṇhi. Tassa mātā upavijaññakāle 4- kālamakāsi, matasarīraṃ susānaṃ netvā
dārucitakaṃ āropetvā aggiṃ adaṃsu. Tassā aggivegasantattā 5- udarapaṭalaṃ dvidhā
ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati.
Taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe
patitvā laddhajīvitattā "dabbo"tissa nāmaṃ akāsi. Tassa ca sattavassikakāle
satthā bhikkhusaṃghaparivāro mallaraṭṭhe cārikaṃ caramāno anupiyambavane viharati.
Dabbakumāro satthāraṃ disvā dassaneneva pasīditvā pabbajitukāmo hutvā "ahaṃ
dasabalassa santike pabbajissāmī"ti ayyikaṃ āpucchi. Sā "sādhu tātā"ti
dabbakumāraṃ ādāya satthu santikaṃ gantvā "bhante imaṃ kumāraṃ pabbājethā"ti
āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi "bhikkhu imaṃ dārakaṃ pabbājehī"ti.
So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi.
Pubbahetusampanno katābhinīhāro satto paṭhamakesavaṭṭiyāvoropanakkhaṇe sotāpattiphale
@Footnote: 1 cha.Ma. vaṭṭassantaṃ  2 cha.Ma. imasmiṃ buddhuppādeti pāṭhā na dissanti   3 cha.Ma.
@  kuṭumbiyagehe   4 ka. upavijaññā, Sī. upacitajaññā  5 cha.Ma. aggivegasantattaṃ
Patiṭṭhahi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale,
sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi.
Satthā mallaraṭṭhe yathābhirantaṃ viharitvā rājagahaṃ gantvā veḷuvane vāsaṃ kappesi.
      Tatrāyasmā dabbamallaputto rahogato attano kiccanipphattiṃ oloketvā
saṃghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesi "yannūnāhaṃ saṃghassa senāsanañca
paññāpeyyaṃ bhattāni ca uddiseyyan"ti. So satthu santikaṃ gantvā attano
parivitakkaṃ ārocesi. Satthā tassa sādhukāraṃ datvā senāsanapaññāpakattañca
bhattuddesakattañca sampaṭicchi. Atha naṃ "ayaṃ dabbo daharova samāno mahante
ṭhāne ṭhito"ti sattavassikakāleyeva upasampādesi. Thero upasampannakālato paṭṭhāya
rājagahaṃ upanissāya viharantānaṃ sabbabhikkhūnaṃ senāsanāni ca paññāpeti, bhikkhañca
uddisati. Tassa senāsanapaññāpakabhāvo sabbadisāsu pākaṭo ahosi "dabbo
kira mallaputto sabhāgasabhāgānaṃ bhikkhūnaṃ ekaṭṭhāne senāsanāni paññāpeti,
āsannepi dūrepi senāsanaṃ paññāpeti, gantuṃ asakkonte iddhiyā netī"ti.
      Atha naṃ bhikkhū kālepi vikālepi "amhākaṃ āvuso jīvakambavane senāsanaṃ
paññāpehi, amhākaṃ maddhakucchismiṃ migadāye"ti evaṃ senāsanaṃ uddisāpetvā tassa
iddhiṃ passantā gacchanti. Sopi iddhiyā manomaye kāye abhisaṅkharitvā ekekassa
therassa ekekaṃ attanā sadisaṃ bhikkhuṃ datvā aṅguliyā jalamānāya purato gantvā
"ayaṃ mañco idaṃ pīṭhan"tiādīni vatvā senāsanaṃ paññāpetvā puna attano
vasanaṭṭhānameva āgacchati. Ayamettha saṅkhepo, vitthārato panidaṃ vatthuṃ 1- pāliyaṃ 2-
āgatameva. Satthā idameva kāraṇaṃ atthuppattiṃ katvā aparabhāge ariyagaṇa-
majjhe nisinno theraṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave
@Footnote: 1 cha.Ma. vatthu, Ma. kathāvatthu  2 vinaYu. mahāvi. 1/380/284 paṭhamaduṭṭhadosasikkhāpada,
@vinaYu. cūḷa. 6/189/222 samathakkhandhaka
Mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto"ti. 1- Vuttaṃpi
cetaṃ apadāne 2-:-
          "padumuttaro nāma jino         sabbalokavidū muni
           ito satasahassamhi            kappe uppajji cakkhumā.
           Ovādako viññāpako         tārako sabbapāṇinaṃ
           desanākusalo buddho          tāresi janataṃ bahuṃ.
           Anukampako kāruṇiko          hitesī sabbapāṇinaṃ
           sampatte titthiye sabbe       pañcasīle patiṭṭhahi. 3-
           Evaṃ nirākulaṃ āsi           suññataṃ titthiyehi ca
           vicittaṃ arahantehi            vasībhūtehi tādibhi.
           Ratanānaṭṭhapaññāsaṃ            uggato so mahāmuni
           kañcanagghiyasaṅkāso           bāttiṃsavaralakkhaṇo.
           Vassasatasahassāni             āyu vijjati tāvade
           tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
           Tadāhaṃ haṃsavatiyaṃ              seṭṭhiputto mahāyaso
           upetvā lokapajjotaṃ         assosiṃ dhammadesanaṃ.
           Senāsanāni bhikkhūnaṃ           paññāpentaṃ sasāvakaṃ
           kittayantassa vacanaṃ            suṇitvā 4- mudito ahaṃ.
           Adhikāraṃ sasaṃghassa             katvā tassa mahesino
           nipacca sirasā pāde          taṃ ṭhānaṃ abhipatthayiṃ.
           Tadā hi so 5- mahāvīro      mama kammaṃ pakittayi 6-
@Footnote: 1 aṅ.ekaka. 20/214/24 etadaggavagga: tatiyavagga  2 khu.apa. 33/124/190
@  dabbamallaputtattherāpadāna (syā)    3 cha.Ma. patiṭṭhapi    4 Sī. sutvāna
@5 cha.Ma. tadāha sa, Sī. tadābhāsi      6 cha.Ma. pakittayaṃ
           Yoyaṃ sasaṃghaṃ bhojesi 1-        sattāhaṃ lokanāyakaṃ.
           Soyaṃ kamalapattakkho           sīhaṃso kanakattaco
           mama pādamūle nipati           patthayaṃ 2- ṭhānamuttamaṃ.
           Satasahasse ito 3- kappe     okkākakulasambhavo
           gotamo nāma gottena 4-     satthā loke bhavissati.
           Sāvako tassa buddhassa         dabbo nāmena vissuto
           senāsanapaññāpako           aggo hessatiyaṃ tathā. 5-
           Tena kammena sukatena         cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agacchahaṃ.
           Satānaṃ tīṇikkhattuñca           devarajjamakārayiṃ
           tathā pañcasatakkhattuṃ 6-        cakkavattī ahosahaṃ.
           Padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ 7-
           sabbattha sukhito āsiṃ          tassa kammassa vāhasā.
           Ekanavute ito 8- kappe     vipassī nāma nāyako
           uppajji cārunayano 9-        sabbadhammavipassako.
           Duṭṭhacitto upavadiṃ            sāvakaṃ tassa tādino
           sabbāsavaparikkhīṇaṃ             suddhoti 10- ca vijāniya.
           Tasseva naravīrassa            sāvakānaṃ mahesinaṃ
           salākaṃ ca gahetvāna          khīrodanamadāsahaṃ.
           Imamhi bhaddake kappe         brahmabandhu mahāyaso
           kassapo nāma gottena 11-    uppajji vadataṃ varo.
@Footnote: 1 Sī. sohaṃ sasaṃghaṃ bhojesiṃ, Ma. yohaṃ sasaṃghaṃ bhojemi, cha.Ma. yo sasaṃghamabhojesi
@2 i. patito   3 cha.Ma. satasahassito   4 ka. nāmena   5 cha.Ma.,i. tadā
@6 cha.Ma.,i. satānaṃ pañcakkhattuñca  7 cha.Ma. asaṅkhiyaṃ   8 cha.Ma. ekanavutito
@9 cha.Ma. cārudassano    10 Sī....khīṇo, muttoti   11 ka. nāmane
           Sāsanaṃ jotayitvāna           abhibhuyya kutitthiye
           veneyye vinayitvāna         nibbuto so sasāvako.
           Sasisse nibbute nāthe        atthamentamhi 1- sāsane
           devā kandiṃsu saṃviggā         muttakesā rudammukhā.
           Nibbāyissati dhammakkho         na passissāma subbate
           na suṇissāma saddhammaṃ          aho no appapuññatā.
           Tadāyaṃ paṭhavī sabbā           acalā sā pulāpulī 2-
           sāgaro ca sasokova          vinadī karuṇaṃ 3- giraṃ.
           Catuddisā dundubhiyo           nādayiṃsu amānusā
           samantato asaniyo            patiṃsu ca bhayāvahā.
           Ukkā patiṃsu nabhasā           dhūmaketu padissatha 4-
           sadhūmā jālavaṭṭā ca 5-       raviṃsu karuṇaṃ migā.
           Uppāde 6- dāruṇe disvā    sāsanatthaṅgasūcake
           saṃviggā bhikkhavo satta         cintayimha mayaṃ tadā.
           Sāsanena vināmhākaṃ          jīvitena alaṃ mayaṃ
           pavisitvā mahāraññaṃ           yuñjāma jinasāsane.
           Addasamha tadāraññe          ubbiddhaṃ selapabbataṃ 7-
           nisseṇiyā tamāruyha          nisseṇiṃ pātayimhase.
           Tadā ovadi no thero        buddhuppādo sudullabho
           saddhā 8-9- dullabhā laddhā   thokaṃ sesañca sāsanaṃ.
           Nipatanti khaṇātītā            anante dukkhasāgare
@Footnote: 1 Sī. antapattamhi   2 cha.Ma.,i. calācalā, ka. apalāsā calācali  3 Ma. dāruṇaṃ
@4 cha.Ma.,i. dhūmaketu ca dissati  5 Sī. sabbathalajasattā ca 6 Sī.,Ma. uppāte
@7 cha.Ma. selamuttamaṃ  8 cha.Ma. saddhātidullabhā  9 i. vo
           Tasmā payogo kattabbo       yāva tiṭṭhati sāsanaṃ. 1-
           Arahā āsi so thero        anāgāmi tadānugo
           susīlā itare yuttā          devalokaṃ agamhase.
           Nibbuto tiṇṇasaṃsāro          suddhāvāse ca ekako
           ahañca pukkusāti ca           sabhiyo bāhiyo tathā.
           Kumārakassapo ceva           tattha tatthūpagā mayaṃ
           saṃsārabandhanā muttā          gotamenānukampitā.
           Mallesu kusinārāyaṃ           jāto gabbheva 2- me sato
           mātā matā 3- citakārūḷhā 4-    tato nipatito ahaṃ.
           Patito dabbapuñjamhi           tato dabboti vissuto
           brahmacārīphalenāhaṃ           vimutto sattavassiko.
           Khīrodanaphalenāhaṃ             pañcaṅgehi upāgato 5-
           khīṇāsavopavādena            pāpehi bahu codito.
           Ubho puññañca pāpañca         vītivattomhi dānahaṃ 6-
           patvāna paramaṃ santiṃ           viharāmi anāsavo.
           Senāsanaṃ paññāpayiṃ           hāsayitvāna subbate
           jino tasmiṃ guṇe tuṭṭho        etadagge ṭhapesi maṃ.
           Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
           nāgova bandhanaṃ chetvā        viharāmi anāsavo.
           Svāgataṃ vata me āsi         mama buddhassa 7- santike
           tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
@Footnote: 1 cha.Ma., i. yāva ṭhāti mune mataṃ  2 cha.Ma. gabbhe jātassa  3 i. pitā, Sī. matā mātā
@4 cha.Ma. citāruḷhā 5 cha.Ma. pañcahaṅgehupāgato 6 cha.Ma. dānihaṃ  7 cha.Ma. buddhaseṭṭhassa
           Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
           chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
      Evaṃbhūtaṃpi nayena 1- pubbe ekassa khīṇāsavattherassa anuddhaṃsanavasena katena
pāpakammena bahūni vassasatasahassāni niraye pacci, tāyaeva kammapilotikāya
codiyamānā mettiyabhummajakā 2- bhikkhū "iminā mayaṃ kalyāṇabhattiyassa 3- gahapatino
antare paribheditā"ti 4- duggahitagāhino amūlakena pārājikena dhammena anuddhaṃsesuṃ.
Tasmiṃ ca adhikaraṇe saṃghena vinayena 5- vūpasamite ayaṃ thero lokānukampāya attano
guṇe vibhāvento:-
               6- "yo duddamayo damena danto
                   dabbo santusito vitiṇṇakaṅkho
                   vijitāvi apetabheravo hi
                   dabbo so parinibbuto ṭhitatto"ti
imaṃ gāthaṃ  abhāsi. 6-
     [5] Tattha yoti aniyamitaniddeso, tassa "so"ti iminā niyamataṃ 7- daṭṭhabbaṃ.
Ubhayenapi aññaṃ viya katvā attānameva vadati. Duddamayoti duddamo, dametuṃ
asakkuṇeyyo. Idañca attano puthujjanakāle diṭṭhigatānaṃ visukāyikānaṃ taṃ kilesānaṃ
8- madāvilepakacittassa 9- vipphanditaṃ 10- indriyānaṃ avūpasamanañca cintetvā
vadati. Damenāti uttamena aggamaggadamena, tena hi danto puna 11- dametabbatābhāvato
"danto"ti vattabbataṃ arahati, na aññena. Athavā damenāti damakena purisadammasārathinā
damito.
@Footnote: 1 cha.Ma. evaṃbhūtaṃ pana taṃ yena, Ma. evaṃbhūtaṃ pana yena   2 cha.Ma. mettiyabhūmajakā
@3 cha.Ma...bhattikassa    4 Sī. paribhinnāti    5 cha.Ma. sativinayena
@6-6 cha.Ma."yo duddamiyo"ti imaṃ gāthaṃ abhāsi  7 cha.Ma. niyamattaṃ, Ma. niyamitaṃ
@8 Ma. visūkāyikakilesānaṃ, cha.Ma. visūkāyikānaṃ kilesānaṃ
@9 cha.Ma. madālepacittassa  10 Ma. vipannataṃ  11 Sī. tenapi puna
Dabboti drabyo, bhabboti attho. Tenāha bhagavā imameva theraṃ sandhāya
"na kho dabba dabbā evaṃ nibbeṭhentī"ti. 1- Santusitoti yathāladdhapaccaya-
santosena jhānasamāpattisantosena maggaphalasantosena ca santuṭṭho. Vitiṇṇakaṅkhoti
soḷasavatthukāya aṭṭhavatthukāya ca kaṅkhāya paṭhamamaggeneva samugghāṭitattā vigatakaṅkho.
Vijitāvīti purisājānīyena vijetabbassa sabbassapi saṅkilesapakkhassa vijitattā
vidhamitattā vijitāvī. Apetabheravoti pañcavīsatiyā bhayānaṃ sabbaso apetattā
apagatabheravo abhayūparato. Puna dabboti nāmakittanaṃ. Parinibbutoti dve
parinibbānāni kilesaparinibbānañca, yā saupādisesanibbānadhātu, khandhapari-
nibbānañca, yā anupādisesanibbānadhātu. Tesu idha kilesaparinibbānaṃ adhippetaṃ,
tasmā pahātabbadhammānaṃ maggena sabbaso pahīnattā kilesaparinibbānena
parinibbutoti attho. Ṭhitattoti ṭhitasabhāvo acalo iṭṭhādīsu tādibhāvappattiyā
lokadhammehi akampanīyo. Hīti ca hetuatthe nipāto, tena yo pubbe duddamo
hutvā ṭhito yasmā dabbattā satthārā uttamena damena damito santusito
vitiṇṇakaṅkho vijitāvī apetabheravo, tasmā so dabbo parinibbuto tatoyeva ca
ṭhitatto, evaṃbhūte ca tasmiṃ cittappasādova kātabbo, na pasādaññathattanti
paraneyyabuddhike 2- satte anukampanto thero aññaṃ byākāsi.
                  Dabbattheragāthāvaṇṇanā niṭṭhitā.
                      -------------
@Footnote: 1 vinaYu.mahāvi. 1/384/290, vinaYu.cūḷa. 6/193/227  2 Sī. na pasādaññathattaṃ
@  phaleyyāti buddhike



             The Pali Atthakatha in Roman Book 32 page 57-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5313              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5313              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]