ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page57.

142. 5. Dabbattheragāthāvaṇṇanā 1- yo duddamayoti 2- āyasmato dabbattherassa gāthā. Kā uppatti? ayampi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbattitvā vayappatto heṭṭhā vuttanayeneva dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaritvā kassapadasabalassa sāsanosakkanakāle 3- pabbaji. Tadā tena saddhiṃ apare cha janāti satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā "idha kiṃ karoma, ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā"ti nisseṇiṃ bandhitvā ucca- pabbatasīkhaṃ 4- āruhitvā 5- "attaattacittabalaṃ jānantā nisseṇiṃ pātenti, 5- jīvite sālayā otarantu, mā pacchānutappino ahuvatthā"ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā "appamattā hotha āvuso"ti aññamaññaṃ ovaditvā cittarucitesu 6- ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu. Tattheva 7- thero pañcame divase arahattaṃ patvā "mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmī"ti iddhiyā 8- uttarakuruto piṇḍapātaṃ āharitvā "āvuso imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā"ti āha. Kiṃ nu kho 9- mayaṃ āvuso nisseṇiṃ pāpetvā 10- evaṃ avocumha "yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ @Footnote: 1 ka. dabbamallaputtattheragāthāvaṇṇanā 2 cha.Ma. duddamiyoti. evamuparipi @3 Sī. sāsane osakkanakāle 4 cha.Ma. uccaṃ pabbatasikharaṃ 5-5 cha.Ma. attano @ cittabalaṃ jānantā nisseṇiṃ nipātentu 6 Ma. cittarucīsu 7 cha.Ma. tatreko @8 Sī. iddhiyā gantvā 9 Ma. kho-saddo na dissati 10 cha.Ma. pātentā

--------------------------------------------------------------------------------------------- page58.

Sesā paribhuñjitvā samaṇadhammaṃ karissantīti. Natthi āvusoti. Tumhe attano pubba hetunā labhittha, mayaṃpi sakkontā dukkhassantaṃ 1- karissāma, gacchatha tumheti. Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato. Aparo thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto. Itare therā tato cutā ekabuddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde 2- tesu tesu kulesu nibbattā, eko gandhāraraṭṭhe takkasilā- nagare rājagehe nibbatto, eko majjhantikaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbikagehe 3- nibbatto, eko bhikkhunūpassaye jāto. Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññakāle 4- kālamakāsi, matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Tassā aggivegasantattā 5- udarapaṭalaṃ dvidhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati. Taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvitattā "dabbo"tissa nāmaṃ akāsi. Tassa ca sattavassikakāle satthā bhikkhusaṃghaparivāro mallaraṭṭhe cārikaṃ caramāno anupiyambavane viharati. Dabbakumāro satthāraṃ disvā dassaneneva pasīditvā pabbajitukāmo hutvā "ahaṃ dasabalassa santike pabbajissāmī"ti ayyikaṃ āpucchi. Sā "sādhu tātā"ti dabbakumāraṃ ādāya satthu santikaṃ gantvā "bhante imaṃ kumāraṃ pabbājethā"ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi "bhikkhu imaṃ dārakaṃ pabbājehī"ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro satto paṭhamakesavaṭṭiyāvoropanakkhaṇe sotāpattiphale @Footnote: 1 cha.Ma. vaṭṭassantaṃ 2 cha.Ma. imasmiṃ buddhuppādeti pāṭhā na dissanti 3 cha.Ma. @ kuṭumbiyagehe 4 ka. upavijaññā, Sī. upacitajaññā 5 cha.Ma. aggivegasantattaṃ

--------------------------------------------------------------------------------------------- page59.

Patiṭṭhahi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi. Satthā mallaraṭṭhe yathābhirantaṃ viharitvā rājagahaṃ gantvā veḷuvane vāsaṃ kappesi. Tatrāyasmā dabbamallaputto rahogato attano kiccanipphattiṃ oloketvā saṃghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesi "yannūnāhaṃ saṃghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyan"ti. So satthu santikaṃ gantvā attano parivitakkaṃ ārocesi. Satthā tassa sādhukāraṃ datvā senāsanapaññāpakattañca bhattuddesakattañca sampaṭicchi. Atha naṃ "ayaṃ dabbo daharova samāno mahante ṭhāne ṭhito"ti sattavassikakāleyeva upasampādesi. Thero upasampannakālato paṭṭhāya rājagahaṃ upanissāya viharantānaṃ sabbabhikkhūnaṃ senāsanāni ca paññāpeti, bhikkhañca uddisati. Tassa senāsanapaññāpakabhāvo sabbadisāsu pākaṭo ahosi "dabbo kira mallaputto sabhāgasabhāgānaṃ bhikkhūnaṃ ekaṭṭhāne senāsanāni paññāpeti, āsannepi dūrepi senāsanaṃ paññāpeti, gantuṃ asakkonte iddhiyā netī"ti. Atha naṃ bhikkhū kālepi vikālepi "amhākaṃ āvuso jīvakambavane senāsanaṃ paññāpehi, amhākaṃ maddhakucchismiṃ migadāye"ti evaṃ senāsanaṃ uddisāpetvā tassa iddhiṃ passantā gacchanti. Sopi iddhiyā manomaye kāye abhisaṅkharitvā ekekassa therassa ekekaṃ attanā sadisaṃ bhikkhuṃ datvā aṅguliyā jalamānāya purato gantvā "ayaṃ mañco idaṃ pīṭhan"tiādīni vatvā senāsanaṃ paññāpetvā puna attano vasanaṭṭhānameva āgacchati. Ayamettha saṅkhepo, vitthārato panidaṃ vatthuṃ 1- pāliyaṃ 2- āgatameva. Satthā idameva kāraṇaṃ atthuppattiṃ katvā aparabhāge ariyagaṇa- majjhe nisinno theraṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave @Footnote: 1 cha.Ma. vatthu, Ma. kathāvatthu 2 vinaYu. mahāvi. 1/380/284 paṭhamaduṭṭhadosasikkhāpada, @vinaYu. cūḷa. 6/189/222 samathakkhandhaka

--------------------------------------------------------------------------------------------- page60.

Mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto"ti. 1- Vuttaṃpi cetaṃ apadāne 2-:- "padumuttaro nāma jino sabbalokavidū muni ito satasahassamhi kappe uppajji cakkhumā. Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi. 3- Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso bāttiṃsavaralakkhaṇo. Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahāyaso upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ. Senāsanāni bhikkhūnaṃ paññāpentaṃ sasāvakaṃ kittayantassa vacanaṃ suṇitvā 4- mudito ahaṃ. Adhikāraṃ sasaṃghassa katvā tassa mahesino nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. Tadā hi so 5- mahāvīro mama kammaṃ pakittayi 6- @Footnote: 1 aṅ.ekaka. 20/214/24 etadaggavagga: tatiyavagga 2 khu.apa. 33/124/190 @ dabbamallaputtattherāpadāna (syā) 3 cha.Ma. patiṭṭhapi 4 Sī. sutvāna @5 cha.Ma. tadāha sa, Sī. tadābhāsi 6 cha.Ma. pakittayaṃ

--------------------------------------------------------------------------------------------- page61.

Yoyaṃ sasaṃghaṃ bhojesi 1- sattāhaṃ lokanāyakaṃ. Soyaṃ kamalapattakkho sīhaṃso kanakattaco mama pādamūle nipati patthayaṃ 2- ṭhānamuttamaṃ. Satasahasse ito 3- kappe okkākakulasambhavo gotamo nāma gottena 4- satthā loke bhavissati. Sāvako tassa buddhassa dabbo nāmena vissuto senāsanapaññāpako aggo hessatiyaṃ tathā. 5- Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ tathā pañcasatakkhattuṃ 6- cakkavattī ahosahaṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 7- sabbattha sukhito āsiṃ tassa kammassa vāhasā. Ekanavute ito 8- kappe vipassī nāma nāyako uppajji cārunayano 9- sabbadhammavipassako. Duṭṭhacitto upavadiṃ sāvakaṃ tassa tādino sabbāsavaparikkhīṇaṃ suddhoti 10- ca vijāniya. Tasseva naravīrassa sāvakānaṃ mahesinaṃ salākaṃ ca gahetvāna khīrodanamadāsahaṃ. Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena 11- uppajji vadataṃ varo. @Footnote: 1 Sī. sohaṃ sasaṃghaṃ bhojesiṃ, Ma. yohaṃ sasaṃghaṃ bhojemi, cha.Ma. yo sasaṃghamabhojesi @2 i. patito 3 cha.Ma. satasahassito 4 ka. nāmena 5 cha.Ma.,i. tadā @6 cha.Ma.,i. satānaṃ pañcakkhattuñca 7 cha.Ma. asaṅkhiyaṃ 8 cha.Ma. ekanavutito @9 cha.Ma. cārudassano 10 Sī....khīṇo, muttoti 11 ka. nāmane

--------------------------------------------------------------------------------------------- page62.

Sāsanaṃ jotayitvāna abhibhuyya kutitthiye veneyye vinayitvāna nibbuto so sasāvako. Sasisse nibbute nāthe atthamentamhi 1- sāsane devā kandiṃsu saṃviggā muttakesā rudammukhā. Nibbāyissati dhammakkho na passissāma subbate na suṇissāma saddhammaṃ aho no appapuññatā. Tadāyaṃ paṭhavī sabbā acalā sā pulāpulī 2- sāgaro ca sasokova vinadī karuṇaṃ 3- giraṃ. Catuddisā dundubhiyo nādayiṃsu amānusā samantato asaniyo patiṃsu ca bhayāvahā. Ukkā patiṃsu nabhasā dhūmaketu padissatha 4- sadhūmā jālavaṭṭā ca 5- raviṃsu karuṇaṃ migā. Uppāde 6- dāruṇe disvā sāsanatthaṅgasūcake saṃviggā bhikkhavo satta cintayimha mayaṃ tadā. Sāsanena vināmhākaṃ jīvitena alaṃ mayaṃ pavisitvā mahāraññaṃ yuñjāma jinasāsane. Addasamha tadāraññe ubbiddhaṃ selapabbataṃ 7- nisseṇiyā tamāruyha nisseṇiṃ pātayimhase. Tadā ovadi no thero buddhuppādo sudullabho saddhā 8-9- dullabhā laddhā thokaṃ sesañca sāsanaṃ. Nipatanti khaṇātītā anante dukkhasāgare @Footnote: 1 Sī. antapattamhi 2 cha.Ma.,i. calācalā, ka. apalāsā calācali 3 Ma. dāruṇaṃ @4 cha.Ma.,i. dhūmaketu ca dissati 5 Sī. sabbathalajasattā ca 6 Sī.,Ma. uppāte @7 cha.Ma. selamuttamaṃ 8 cha.Ma. saddhātidullabhā 9 i. vo

--------------------------------------------------------------------------------------------- page63.

Tasmā payogo kattabbo yāva tiṭṭhati sāsanaṃ. 1- Arahā āsi so thero anāgāmi tadānugo susīlā itare yuttā devalokaṃ agamhase. Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako ahañca pukkusāti ca sabhiyo bāhiyo tathā. Kumārakassapo ceva tattha tatthūpagā mayaṃ saṃsārabandhanā muttā gotamenānukampitā. Mallesu kusinārāyaṃ jāto gabbheva 2- me sato mātā matā 3- citakārūḷhā 4- tato nipatito ahaṃ. Patito dabbapuñjamhi tato dabboti vissuto brahmacārīphalenāhaṃ vimutto sattavassiko. Khīrodanaphalenāhaṃ pañcaṅgehi upāgato 5- khīṇāsavopavādena pāpehi bahu codito. Ubho puññañca pāpañca vītivattomhi dānahaṃ 6- patvāna paramaṃ santiṃ viharāmi anāsavo. Senāsanaṃ paññāpayiṃ hāsayitvāna subbate jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Svāgataṃ vata me āsi mama buddhassa 7- santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 cha.Ma., i. yāva ṭhāti mune mataṃ 2 cha.Ma. gabbhe jātassa 3 i. pitā, Sī. matā mātā @4 cha.Ma. citāruḷhā 5 cha.Ma. pañcahaṅgehupāgato 6 cha.Ma. dānihaṃ 7 cha.Ma. buddhaseṭṭhassa

--------------------------------------------------------------------------------------------- page64.

Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Evaṃbhūtaṃpi nayena 1- pubbe ekassa khīṇāsavattherassa anuddhaṃsanavasena katena pāpakammena bahūni vassasatasahassāni niraye pacci, tāyaeva kammapilotikāya codiyamānā mettiyabhummajakā 2- bhikkhū "iminā mayaṃ kalyāṇabhattiyassa 3- gahapatino antare paribheditā"ti 4- duggahitagāhino amūlakena pārājikena dhammena anuddhaṃsesuṃ. Tasmiṃ ca adhikaraṇe saṃghena vinayena 5- vūpasamite ayaṃ thero lokānukampāya attano guṇe vibhāvento:- 6- "yo duddamayo damena danto dabbo santusito vitiṇṇakaṅkho vijitāvi apetabheravo hi dabbo so parinibbuto ṭhitatto"ti imaṃ gāthaṃ abhāsi. 6- [5] Tattha yoti aniyamitaniddeso, tassa "so"ti iminā niyamataṃ 7- daṭṭhabbaṃ. Ubhayenapi aññaṃ viya katvā attānameva vadati. Duddamayoti duddamo, dametuṃ asakkuṇeyyo. Idañca attano puthujjanakāle diṭṭhigatānaṃ visukāyikānaṃ taṃ kilesānaṃ 8- madāvilepakacittassa 9- vipphanditaṃ 10- indriyānaṃ avūpasamanañca cintetvā vadati. Damenāti uttamena aggamaggadamena, tena hi danto puna 11- dametabbatābhāvato "danto"ti vattabbataṃ arahati, na aññena. Athavā damenāti damakena purisadammasārathinā damito. @Footnote: 1 cha.Ma. evaṃbhūtaṃ pana taṃ yena, Ma. evaṃbhūtaṃ pana yena 2 cha.Ma. mettiyabhūmajakā @3 cha.Ma...bhattikassa 4 Sī. paribhinnāti 5 cha.Ma. sativinayena @6-6 cha.Ma."yo duddamiyo"ti imaṃ gāthaṃ abhāsi 7 cha.Ma. niyamattaṃ, Ma. niyamitaṃ @8 Ma. visūkāyikakilesānaṃ, cha.Ma. visūkāyikānaṃ kilesānaṃ @9 cha.Ma. madālepacittassa 10 Ma. vipannataṃ 11 Sī. tenapi puna

--------------------------------------------------------------------------------------------- page65.

Dabboti drabyo, bhabboti attho. Tenāha bhagavā imameva theraṃ sandhāya "na kho dabba dabbā evaṃ nibbeṭhentī"ti. 1- Santusitoti yathāladdhapaccaya- santosena jhānasamāpattisantosena maggaphalasantosena ca santuṭṭho. Vitiṇṇakaṅkhoti soḷasavatthukāya aṭṭhavatthukāya ca kaṅkhāya paṭhamamaggeneva samugghāṭitattā vigatakaṅkho. Vijitāvīti purisājānīyena vijetabbassa sabbassapi saṅkilesapakkhassa vijitattā vidhamitattā vijitāvī. Apetabheravoti pañcavīsatiyā bhayānaṃ sabbaso apetattā apagatabheravo abhayūparato. Puna dabboti nāmakittanaṃ. Parinibbutoti dve parinibbānāni kilesaparinibbānañca, yā saupādisesanibbānadhātu, khandhapari- nibbānañca, yā anupādisesanibbānadhātu. Tesu idha kilesaparinibbānaṃ adhippetaṃ, tasmā pahātabbadhammānaṃ maggena sabbaso pahīnattā kilesaparinibbānena parinibbutoti attho. Ṭhitattoti ṭhitasabhāvo acalo iṭṭhādīsu tādibhāvappattiyā lokadhammehi akampanīyo. Hīti ca hetuatthe nipāto, tena yo pubbe duddamo hutvā ṭhito yasmā dabbattā satthārā uttamena damena damito santusito vitiṇṇakaṅkho vijitāvī apetabheravo, tasmā so dabbo parinibbuto tatoyeva ca ṭhitatto, evaṃbhūte ca tasmiṃ cittappasādova kātabbo, na pasādaññathattanti paraneyyabuddhike 2- satte anukampanto thero aññaṃ byākāsi. Dabbattheragāthāvaṇṇanā niṭṭhitā. ------------- @Footnote: 1 vinaYu.mahāvi. 1/384/290, vinaYu.cūḷa. 6/193/227 2 Sī. na pasādaññathattaṃ @ phaleyyāti buddhike


             The Pali Atthakatha in Roman Book 32 page 57-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1286&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1286&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5313              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5313              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]