ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   320. 14. Gotamattheragāthāvaṇṇanā
      saṃsaranti āyasmato gotamattherassa gāthā. Kā uppatti?
      ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhimhi
bhagavati parinibbute tassa citakaṃ devamanussesu pūjentesu aṭṭhahi campakapupphehi
citakaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
sakyarājakule nibbattitvā gotamoti gottavaseneva abhilakkhitanāmo vayappatto satthu
ñātisamāgame paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 1- :-
          "jhāyamānassa bhagavato         sikhino lokabandhuno
           aṭṭha campakapupphāni          citakaṃ abhiropayiṃ.
           Ekatiṃse ito kappe        yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi          citapūjāyidaṃ 2- phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā vimuttisukhena viharanto ekadivasaṃ ñātakehi "kasmā
bhante amhe pahāya pabbajito"ti puṭṭho saṃsāre attano 3- anubhūtadukkhañceva idāni
adhigataṃ nibbānasukhañca pakāsento:-
             [258] "saṃsaraṃ hi nirayaṃ agacchissaṃ 4-
                    petalokamagamaṃ punappunaṃ
                    dukkhamamhipi tiracchānayoniyā 5-
                    nekadhā hi vusitaṃ ciraṃ mayā.
@Footnote: 1 khu.apa. 33/52/77 citakapūjakattherāpadāna (syā)  2 pāli. buddhapūjāyidaṃ
@3 cha.Ma. attanā         4 ka. agañchisaṃ         5 cha.Ma......yoniyaṃ
             [259]  Mānusopi ca bhavobhirādhito
                    saggakāyamagamaṃ sakiṃ sakiṃ
                    rūpadhātusu arūpadhātusu
                    nevasaññisu asaññisuṭṭhitaṃ.
             [260]  Sambhavā suviditā asārakā
                    saṅkhatā pacalitā saderitā
                    taṃ viditvā mahamattasambhavaṃ
                    santimeva satimā samajjhagan"ti
tīhi gāthāhi tesaṃ dhammaṃ desesi.
      Tattha saṃsaranti anādimati saṃsāre saṃsaranto kammakilesehi pañcasu gatīsu
cavanuppajjanavasena 1- aparāparaṃ saṃsarantoti attho. Hīti nipātamattaṃ. Nirayaṃ
agacchissanti sañjīvādikaṃ aṭṭhavidhaṃ mahānirayaṃ, kukkuḷādikaṃ soḷasavidhaṃ
ussadanirayañca paṭisandhivasena upagacchiṃ. "punappunan"ti idaṃ idhāpi ānetabbaṃ.
Petalokanti pettivisayaṃ, khuppipāsādibhedaṃ petattabhāvanti 2- attho. Agamanti
paṭisandhivasena upagacchiṃ upapajjiṃ. 3- Punappunanti aparāparaṃ. Dukkhamamhipīti
aññamaññaṃ tikhiṇakasāpatodābhighātādidukkhehi dussahāyapi. Liṅgavipallāsena hetaṃ
vuttaṃ "dukkhamamhipī"ti. Tiracchānayoniyāti migapakkhiādibhedāya tiracchānayoniyā.
Nekadhā hīti oṭṭhagoṇagadrabhādivasena ceva kākabalākakulalādivasena 4- ca anekappakāraṃ
anekavārañca ciraṃ dīghamaddhānaṃ mayā vusitaṃ niccaṃ utrastamānasatādivasena dukkhaṃ
anubhūtaṃ. Tiracchānayoniyaṃ nibbattasatto mahāmūḷhatāya cirataraṃ tattheva aparāparaṃ
parivattatīti dassanatthaṃ idha "ciran"ti vuttaṃ.
      Mānusopi ca bhavobhirādhitoti manussattabhāvopi mayā tādisena kusalakammunā
@Footnote: 1 cha.Ma. cavanupapātavasena   2 Sī.,i. pettibhāvanti   3 Sī. agacchiṃ uppajjiṃ,
@  i. agacchaṃ upapajjiṃ      4 i. kākabaka....
Samavāyena abhirādhito sādhito adhigato. Kāṇakacchapopamasuttamettha 1- udāharitabbaṃ.
Saggakāyamagamaṃ sakiṃ sakinti saggagatisaṅkhātaṃ kāmāvacaradevakāyaṃ sakiṃ sakiṃ kadāci
kadāci upapajjanavasena agacchiṃ. Rūpadhātusūti puthujjanabhavaggapariyosānesu rūpabhavesu.
Arūpadhātusūti arūpabhavesu. Nevasaññisu asaññisuṭṭhitanti rūpārūpadhātūsu ca na kevalaṃ
saññīsueva, atha kho nevasaññīnāsaññīsu asaññīsu ca uppajjiṃ ṭhitaṃ 2- mayāti
ānetvā yojetabbaṃ. Nevasaññiggahaṇena hettha nevasaññīnāsaññībhavo gahito.
Yadipime dve bhavā rūpārūpadhātuggahaṇeneva gayhanti, ye pana ito bāhirakā tattha
niccasaññino bhavavimokkhasaññino ca, tesaṃ tassā saññāya micchābhāvadassanatthaṃ
visuṃ gahitāti daṭṭhabbaṃ.
      Evaṃ dvīhi gāthāhi bhavamūlassa anupacchinnattā anādimati saṃsāre attano
vaṭṭadukkhānubhavaṃ dassetvā idāni tadupacchedena vivaṭṭasukhānubhavaṃ dassento
"sambhavā"tiādinā tatiyaṃ gāthamāha. Tattha sambhavāti bhavā. Kāmabhavādayoeva hi
hetupaccayasamavāyena bhavantīti idha sambhavāti vuttā. Suviditāti vipassanāpaññāsahitāya
maggapaññāya suṭṭhu viditā. Asārakātiādi tesaṃ viditākāradassanaṃ. Tattha asārakāti
niccasārādisārarahitā. Saṅkhatāti samecca sambhuyya 3- paccayehi katā. Pacalitāti
saṅkhatattāeva uppādajarādīhi pakārato calitā anavaṭṭhitā. Saderitāti sadā
sabbakālaṃ bhaṅgena eritā, ittarā bhaṅgagāmino pabhaṅgurāti 4- attho. Taṃ viditvā
mahamattasambhavanti taṃ yathāvuttaṃ saṅkhatasabhāvaṃ attasambhavaṃ attani sambhūtaṃ attāyattaṃ
issarādivasena aparāyattaṃ pariññābhisamayavasena ahaṃ viditvā tappaṭipakkhabhūtaṃ santimeva
nibbānameva maggapaññāsatiyā satimā hutvā samajjhagaṃ adhigacchiṃ ariyamaggabhāvanāya
anuppattoti. Evaṃ thero ñātakānaṃ dhammadesanāmukhena aññaṃ byākāsi.
                    Gotamattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma.upari. 14/252/220 bālapaṇḍitasutta, saṃ.mahā. 19/1117/396 paṭhamachiggaḷayugasutta
@2 cha.Ma. upapajja ṭhitaṃ  3 Sī.,i.,Ma. sambhūya   4 cha.Ma. pabhaṅgunoti



             The Pali Atthakatha in Roman Book 32 page 577-579. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12947              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12947              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=320              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6159              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6275              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6275              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]