![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
322. 16. Vimalattheragāthāvaṇṇanā pāpamitteti āyasmato vimalattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute sādhukīḷanadivasesu vītivattesu satthu sarīraṃ gahetvā upāsakesu jhāpanaṭṭhānaṃ gacchantesu satthu guṇe āvajjitvā pasannamānaso sumanapupphehi pūjamakāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā vimaloti laddhanāmo vayappatto somamittattheraṃ nissāya sāsane pabbajitvā teneva ussāhito vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "nīharante sarīramhi vijjamānāsu 2- bherisu pasannacitto sumano 4- sattipupphaṃ apūjayiṃ. 3- @Footnote: 1 khu.apa. 33/49/74 sattipaṇṇiyattherāpadān(syā) 2 cha.Ma. vajjamānāsu @3 ka. sumanapupphehi pūjayiṃ, cha.Ma. paṭṭipupphamapūjayiṃ Satasahasse ito 1- kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi dehapūjāyidaṃ 2- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano sahāyassa bhikkhussa ovādaṃ dento:- [264] "pāpamitte vivajjetvā bhajeyyuttamapuggalaṃ 3- ovāde cassa tiṭṭheyya patthento acalaṃ sukhaṃ. [265] Parittaṃ dārumāruyha yathā sīde mahaṇṇave evaṃ kusītamāgamma sādhujīvīpi sīdati tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ. [266] Pavivittehi ariyehi pahitattehi jhāyihi 4- niccaṃ āraddhavīriyehi paṇḍitehi sahāvase"ti tisso gāthā abhāsi. Tattha pāpamitteti akalyāṇamitte asappurise hīnaviriye. Vivajjetvāti taṃ abhajanavasena dūrato vajjetvā. Bhajeyyuttamapuggalanti sappurisaṃ paṇḍitaṃ kalyāṇamittaṃ ovādānusāsanīgahaṇavasena seveyya. Ovāde cassa tiṭṭheyyāti assa kalyāṇa- mittassa ovāde anusiṭṭhiyaṃ yathānusiṭṭhaṃ paṭipajjanavasena tiṭṭheyya. Patthentoti ākaṅkhanto. Acalaṃ sukhanti nibbānasukhaṃ phalasukhañca. Tampi hi akuppabhāvato "acalan"ti vuccati. Sesaṃ vuttatthameva. Vimalattheragāthāvaṇṇanā niṭṭhitā. Tikanipātavaṇṇanā niṭṭhitā. Paṭhamo bhāgo niṭṭhito.The Pali Atthakatha in Roman Book 32 page 581-582. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=13046 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=13046 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=322 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6171 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6296 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6296 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]