ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

               143. 6. Sītavaniyattheragāthāvaṇṇanā 1-
      yo sītavananti āyasmato sambhūtattherassa gāthā. Kā uppatti?
      ito kira aṭṭhārasādhikassa kappasatassa matthake atthadassī nāma sambuddho 2-
loke uppajjitvā sadevakaṃ lokaṃ saṃsāramahoghato tārento ekadivasaṃ mahatā
bhikkhusaṃghena saddhiṃ gaṅgātīraṃ upagañchi, 3- tasmiṃ kāle ayaṃ gahapatikule nibbatto
tattha bhagavantaṃ passitvā pasannamānaso upasaṅkamitvā vanditvā "kiṃ bhante pāraṃ
gantukāmatthā"ti pucchi. Bhagavā "gamissāmā"ti avoca. So tāvadeva nāvāsaṅghāṭaṃ
yojetvā upanesi. Satthā taṃ anukampanto saha bhikkhusaṃghena nāvaṃ abhiruhi.
So sayaṃ nāvaṃ abhiruyha 4- sukheneva paratīraṃ sampāpetvā bhagavantaṃ bhikkhusaṃghañca
dutiyadivase mahādānaṃ pavattetvā anugantvā pasannacitto vanditvā nivatti.
So tena puññakammena devamanussesu saṃsaritvā ito terasādhikakappasatassa matthake
khattiyakule nibbattitvā rājā ahosi cakkavattī dhammiko dhammarājā. So satte
sugatimagge patiṭṭhāpetvā tato cuto ekanavutikappe vipassissa bhagavato sāsane
pabbajitvā dhūtadhamme samādāya susāne vasanto samaṇadhammaṃ akāsi. Puna kassapassa
bhagavato kālepi tassa sāsane tīhi sahāyehi saddhiṃ pabbajitvā vīsativassa-
sahassāni samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ
buddhuppāde rājagahe brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa
"sambhūto"ti nāmaṃ akaṃsu. So vayappatto brāhmaṇasippesu nipphattiṃ gato.
Bhūmijo jeyyaseno abhirādhanoti tīhi sahāyehi saddhiṃ bhagavato santikaṃ gato
dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji. Ye sandhāya vuttaṃ:-
@Footnote: 1 ka. sambhūtattheragāthāvaṇṇanā   2 ka. sammāsambuddho   3 cha.Ma. upagacchi
@4 cha.Ma. so sayampi abhiruyha, Ma. sayaṃ abhirūyha
          "bhūmijo jeyyaseno ca        sambhūto abhirādhano
           ete dhammaṃ abhiññāsuṃ        sāsane varatādino"ti.
      Atha sambhūto bhagavato santike kāyagatāsatikammaṭṭhānaṃ gahetvā nibaddhaṃ
sītavane vasati. Tenevāyasmā "sītavaniyo"ti paññāyittha. Tena ca samayena vessavaṇo
mahārājā kenacideva karaṇīyena jambudīpe dakkhiṇadisābhāgaṃ uddissa ākāsena
gacchanto theraṃ abbhokāse nisīditvā kammaṭṭhānaṃ manasikarontaṃ disvā vimānato
oruyha theraṃ vanditvā "yadā thero samādhito vuṭṭhahissati, tadā mama āgamanaṃ
ārocetha, ārakkhañcassa karothā"ti dve yakkhe āṇāpetvā pakkāmi. Te
therassa samīpe 1- ṭhatvā manasikāraṃ paṭisaṃharitvā nisinnakāle ārocesuṃ. Taṃ sutvā
thero "tumhe mama vacanena vessavaṇamahārājassa kathetha, bhagavatā attano sāsane
ṭhitānaṃ satiārakkhā nāma ṭhapitā atthi, sāyeva mādise rakkhati, tvaṃ tattha 2-
appossukko hohi, bhagavato ovāde ṭhitānaṃ edisāya ārakkhāya karaṇīyaṃ
natthī"ti te vissajjetvā tāvadeva vipassanaṃ vaḍḍhetvā vijjāttayaṃ sacchākāsi.
Tato vessavaṇo nivattamāno therassa samīpaṃ patvā sammukhākāra 3- sallakkhaṇenevassa
katakiccabhāvaṃ ñatvā sāvatthiṃ gantvā bhagavato ārocetvā satthu sammukho 4- theraṃ
abhitthavanto:-
          "satiārakkhasampanno        dhitimā vīriyasamāhito
           anujāto satthu sambhūto     tevijjo maccupāragū"ti
imāya gāthāya therassa guṇe vaṇṇesi. Tena vuttaṃ apadāne 5-:-
          "atthadassī tu bhagavā        dipadindo narāsabho
@Footnote: 1 Sī. santike  2 Sī. tvaṃ tāta  3 cha.Ma. mukhākāra.. 4 cha.Ma. sammukhā
@5 khu.apa. 32/15/280 taraṇiyattherāpadāna
           Purakkhato sāvakehi        gaṅgātīramupāgami.
           Samatitti kākapeyyā       gaṅgā āsi duruttarā
           uttārayiṃ 1- bhikkhusaṃghaṃ      buddhañca dipaduttamaṃ.
           Aṭṭhārase kappasate       yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi        taraṇāya idaṃ phalaṃ.
           Terasito 2- kappasate     pañca sabbobhavā ahuṃ
           sattaratanasampannā         cakkavattī mahabbalā.
           Pacchime ca bhave asmiṃ      jātohaṃ brāhmaṇe kule
           saddhiṃ tīhi 3- sahāyehi     pabbajiṃ satthu sāsane.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Athāyasmā sambhūto bhagavantaṃ dassanāya gacchante bhikkhū disvā "āvuso mama
vacanena bhagavato pāde sirasā vandatha, evañca vadethā"ti vatvā dhammādhikaraṇaṃ attano
satthu aviheṭhitabhāvaṃ 4- pakāsento "yosītavanan"ti gāthamāha. Te bhikkhū bhagavantaṃ
upasaṅkamitvā vanditvā sambhūtattherassa sāsanaṃ sampaṭivedentā 5- "āyasmā
bhante sambhūto bhagavato pāde sirasā vandati, evañca vadatī"ti vatvā taṃ kathaṃ 6-
ārocesuṃ, taṃ sutvā bhagavā "paṇḍito bhikkhave sambhūto bhikkhu paccapādi
dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭheti. 7- Vessavaṇena tassattho 8- mayhaṃ
ārocito"ti āha.
      [6] Yaṃ pana te bhikkhū sambhūtattherena vuttaṃ 9- :-
@Footnote: 1 ka. uttāresiṃ  2 cha.Ma. teraseto  3 pāli. tehi (mahācuḷa.)  4 Ma. avisodhitabhāvaṃ
@5 Sī. nivedentā, cha.Ma. sampavedentā   6 cha.Ma. taṃ gāthaṃ   7 Sī. paccayādidhammassa
@  anudhammaṃ paṭipanno na mamaṃ dhammādhikaraṇaṃ vihesesi     8 Sī. tassevāyamattho
@9 Sī. yaṃ panete bhikkhū tattha tattha therena vuttaṃ
          1- "yo sītavanaṃ upagā bhikkhu
              eko santusito samāhitatto
              vijitāvī apetalomahaṃso
              rakkhaṃ kāyagatāsatiṃ dhitimā"ti
gāthaṃ satthu nivedesuṃ. 1-
      Tattha sītavananti evaṃnāmakaṃ rājagahasamīpe mahantaṃ bheravaṃ susānavanaṃ.
Upagāti nivāsanavasena upagañchi. 2- Etena bhagavatā anuññātaṃ pabbajitānurūpaṃ
nivāsanaṭṭhānaṃ dasseti. Bhikkhūti saṃsāre bhayassa ikkhanato bhinnakilesatāya ca bhikkhu.
Ekoti adutiyo, adutiyo, etena kāyavivekaṃ dasseti. Santusitoti santuṭṭho.
Etena catupaccayasantosalakkhaṇaṃ ariyavaṃsaṃ dasseti. Samāhitattoti upacārappanābhedena
samādhinā samāhitacitto, etena vivekabhāvanāmukhena 3- bhāvanārāmaṃ ariyavaṃsaṃ dasseti.
Vijitāvīti sāsane sammāpaṭipajjantena vijetabbaṃ kilesagaṇaṃ vijitvā ṭhito, etena
upadhivivekaṃ dasseti. Bhayahetūnaṃ kilesānaṃ apagatattā apetalomahaṃso, etena
sammāpaṭipattiyā phalaṃ dasseti. Rakkhanti rakkhanto. Kāyagatāsatinti kāyārammaṇaṃ
satiṃ, kāyagatāsatikammaṭṭhānaṃ paribrūhanavasena avissajjento. Dhitimāti dhīro,
samāhitattaṃ vijitāvibhāvataṃ vā 4- upādāya paṭipattidassanametaṃ. Ayaṃ hettha
saṅkhepattho:- so bhikkhu vivekasukhānupekkhāya eko sītavanaṃ upāgami, upāgato
ca  lolabhāvābhāvato santuṭṭho dhitimā kāyagatāsatikammaṭṭhānaṃ bhāvento tathādhigataṃ
jhānaṃ pādakaṃ katvā āraddhavipassanaṃ ussukkāpetvā adhigatena aggamaggena
samāhito vijitāvī ca hutvā katakiccatāya bhayahetūnaṃ sabbaso apagatattā apetalomahaṃ
so jātoti.
                  Sītavaniyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "yo sītavanan"ti gāthaṃ satthu nivedesuṃ   2 cha.Ma. upagacchi
@3 cha.Ma. cittaviveka...   4 Sī. samāhitattā vijitāvī, vibhāvī, taṃ vā



             The Pali Atthakatha in Roman Book 32 page 66-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1495              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1495              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5318              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]