ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page66.

143. 6. Sītavaniyattheragāthāvaṇṇanā 1- yo sītavananti āyasmato sambhūtattherassa gāthā. Kā uppatti? ito kira aṭṭhārasādhikassa kappasatassa matthake atthadassī nāma sambuddho 2- loke uppajjitvā sadevakaṃ lokaṃ saṃsāramahoghato tārento ekadivasaṃ mahatā bhikkhusaṃghena saddhiṃ gaṅgātīraṃ upagañchi, 3- tasmiṃ kāle ayaṃ gahapatikule nibbatto tattha bhagavantaṃ passitvā pasannamānaso upasaṅkamitvā vanditvā "kiṃ bhante pāraṃ gantukāmatthā"ti pucchi. Bhagavā "gamissāmā"ti avoca. So tāvadeva nāvāsaṅghāṭaṃ yojetvā upanesi. Satthā taṃ anukampanto saha bhikkhusaṃghena nāvaṃ abhiruhi. So sayaṃ nāvaṃ abhiruyha 4- sukheneva paratīraṃ sampāpetvā bhagavantaṃ bhikkhusaṃghañca dutiyadivase mahādānaṃ pavattetvā anugantvā pasannacitto vanditvā nivatti. So tena puññakammena devamanussesu saṃsaritvā ito terasādhikakappasatassa matthake khattiyakule nibbattitvā rājā ahosi cakkavattī dhammiko dhammarājā. So satte sugatimagge patiṭṭhāpetvā tato cuto ekanavutikappe vipassissa bhagavato sāsane pabbajitvā dhūtadhamme samādāya susāne vasanto samaṇadhammaṃ akāsi. Puna kassapassa bhagavato kālepi tassa sāsane tīhi sahāyehi saddhiṃ pabbajitvā vīsativassa- sahassāni samaṇadhammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa "sambhūto"ti nāmaṃ akaṃsu. So vayappatto brāhmaṇasippesu nipphattiṃ gato. Bhūmijo jeyyaseno abhirādhanoti tīhi sahāyehi saddhiṃ bhagavato santikaṃ gato dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji. Ye sandhāya vuttaṃ:- @Footnote: 1 ka. sambhūtattheragāthāvaṇṇanā 2 ka. sammāsambuddho 3 cha.Ma. upagacchi @4 cha.Ma. so sayampi abhiruyha, Ma. sayaṃ abhirūyha

--------------------------------------------------------------------------------------------- page67.

"bhūmijo jeyyaseno ca sambhūto abhirādhano ete dhammaṃ abhiññāsuṃ sāsane varatādino"ti. Atha sambhūto bhagavato santike kāyagatāsatikammaṭṭhānaṃ gahetvā nibaddhaṃ sītavane vasati. Tenevāyasmā "sītavaniyo"ti paññāyittha. Tena ca samayena vessavaṇo mahārājā kenacideva karaṇīyena jambudīpe dakkhiṇadisābhāgaṃ uddissa ākāsena gacchanto theraṃ abbhokāse nisīditvā kammaṭṭhānaṃ manasikarontaṃ disvā vimānato oruyha theraṃ vanditvā "yadā thero samādhito vuṭṭhahissati, tadā mama āgamanaṃ ārocetha, ārakkhañcassa karothā"ti dve yakkhe āṇāpetvā pakkāmi. Te therassa samīpe 1- ṭhatvā manasikāraṃ paṭisaṃharitvā nisinnakāle ārocesuṃ. Taṃ sutvā thero "tumhe mama vacanena vessavaṇamahārājassa kathetha, bhagavatā attano sāsane ṭhitānaṃ satiārakkhā nāma ṭhapitā atthi, sāyeva mādise rakkhati, tvaṃ tattha 2- appossukko hohi, bhagavato ovāde ṭhitānaṃ edisāya ārakkhāya karaṇīyaṃ natthī"ti te vissajjetvā tāvadeva vipassanaṃ vaḍḍhetvā vijjāttayaṃ sacchākāsi. Tato vessavaṇo nivattamāno therassa samīpaṃ patvā sammukhākāra 3- sallakkhaṇenevassa katakiccabhāvaṃ ñatvā sāvatthiṃ gantvā bhagavato ārocetvā satthu sammukho 4- theraṃ abhitthavanto:- "satiārakkhasampanno dhitimā vīriyasamāhito anujāto satthu sambhūto tevijjo maccupāragū"ti imāya gāthāya therassa guṇe vaṇṇesi. Tena vuttaṃ apadāne 5-:- "atthadassī tu bhagavā dipadindo narāsabho @Footnote: 1 Sī. santike 2 Sī. tvaṃ tāta 3 cha.Ma. mukhākāra.. 4 cha.Ma. sammukhā @5 khu.apa. 32/15/280 taraṇiyattherāpadāna

--------------------------------------------------------------------------------------------- page68.

Purakkhato sāvakehi gaṅgātīramupāgami. Samatitti kākapeyyā gaṅgā āsi duruttarā uttārayiṃ 1- bhikkhusaṃghaṃ buddhañca dipaduttamaṃ. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. Terasito 2- kappasate pañca sabbobhavā ahuṃ sattaratanasampannā cakkavattī mahabbalā. Pacchime ca bhave asmiṃ jātohaṃ brāhmaṇe kule saddhiṃ tīhi 3- sahāyehi pabbajiṃ satthu sāsane. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Athāyasmā sambhūto bhagavantaṃ dassanāya gacchante bhikkhū disvā "āvuso mama vacanena bhagavato pāde sirasā vandatha, evañca vadethā"ti vatvā dhammādhikaraṇaṃ attano satthu aviheṭhitabhāvaṃ 4- pakāsento "yosītavanan"ti gāthamāha. Te bhikkhū bhagavantaṃ upasaṅkamitvā vanditvā sambhūtattherassa sāsanaṃ sampaṭivedentā 5- "āyasmā bhante sambhūto bhagavato pāde sirasā vandati, evañca vadatī"ti vatvā taṃ kathaṃ 6- ārocesuṃ, taṃ sutvā bhagavā "paṇḍito bhikkhave sambhūto bhikkhu paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭheti. 7- Vessavaṇena tassattho 8- mayhaṃ ārocito"ti āha. [6] Yaṃ pana te bhikkhū sambhūtattherena vuttaṃ 9- :- @Footnote: 1 ka. uttāresiṃ 2 cha.Ma. teraseto 3 pāli. tehi (mahācuḷa.) 4 Ma. avisodhitabhāvaṃ @5 Sī. nivedentā, cha.Ma. sampavedentā 6 cha.Ma. taṃ gāthaṃ 7 Sī. paccayādidhammassa @ anudhammaṃ paṭipanno na mamaṃ dhammādhikaraṇaṃ vihesesi 8 Sī. tassevāyamattho @9 Sī. yaṃ panete bhikkhū tattha tattha therena vuttaṃ

--------------------------------------------------------------------------------------------- page69.

1- "yo sītavanaṃ upagā bhikkhu eko santusito samāhitatto vijitāvī apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitimā"ti gāthaṃ satthu nivedesuṃ. 1- Tattha sītavananti evaṃnāmakaṃ rājagahasamīpe mahantaṃ bheravaṃ susānavanaṃ. Upagāti nivāsanavasena upagañchi. 2- Etena bhagavatā anuññātaṃ pabbajitānurūpaṃ nivāsanaṭṭhānaṃ dasseti. Bhikkhūti saṃsāre bhayassa ikkhanato bhinnakilesatāya ca bhikkhu. Ekoti adutiyo, adutiyo, etena kāyavivekaṃ dasseti. Santusitoti santuṭṭho. Etena catupaccayasantosalakkhaṇaṃ ariyavaṃsaṃ dasseti. Samāhitattoti upacārappanābhedena samādhinā samāhitacitto, etena vivekabhāvanāmukhena 3- bhāvanārāmaṃ ariyavaṃsaṃ dasseti. Vijitāvīti sāsane sammāpaṭipajjantena vijetabbaṃ kilesagaṇaṃ vijitvā ṭhito, etena upadhivivekaṃ dasseti. Bhayahetūnaṃ kilesānaṃ apagatattā apetalomahaṃso, etena sammāpaṭipattiyā phalaṃ dasseti. Rakkhanti rakkhanto. Kāyagatāsatinti kāyārammaṇaṃ satiṃ, kāyagatāsatikammaṭṭhānaṃ paribrūhanavasena avissajjento. Dhitimāti dhīro, samāhitattaṃ vijitāvibhāvataṃ vā 4- upādāya paṭipattidassanametaṃ. Ayaṃ hettha saṅkhepattho:- so bhikkhu vivekasukhānupekkhāya eko sītavanaṃ upāgami, upāgato ca lolabhāvābhāvato santuṭṭho dhitimā kāyagatāsatikammaṭṭhānaṃ bhāvento tathādhigataṃ jhānaṃ pādakaṃ katvā āraddhavipassanaṃ ussukkāpetvā adhigatena aggamaggena samāhito vijitāvī ca hutvā katakiccatāya bhayahetūnaṃ sabbaso apagatattā apetalomahaṃ so jātoti. Sītavaniyattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma. "yo sītavanan"ti gāthaṃ satthu nivedesuṃ 2 cha.Ma. upagacchi @3 cha.Ma. cittaviveka... 4 Sī. samāhitattā vijitāvī, vibhāvī, taṃ vā


             The Pali Atthakatha in Roman Book 32 page 66-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1495&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1495&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5318              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]