ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page73.

145. 8. Vīrattheragāthāvaṇṇanā yo duddamayoti 1- āyasmato vīrattherassa gāthā. Kā uppatti? ayaṃ kira ito ekanavute kappe vipassissa bhagavato ṭhapanaāvāsaṃ 2- paṭijaggi. Ekadivasañca sindhuvārapupphasadisāni nigguṇḍipupphāni gahetvā bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto ito pañcatiṃsakappe khattiyakule nibbattitvā mahāpatāpo nāma rājā ahosi cakkavattī. So dhammena samena rajjaṃ kārento satte saggamagge patiṭṭhāpesi. Puna imasmiṃ kappe kassapassa bhagavato kāle mahāvibhavo seṭṭhī hutvā kapaṇaddhikādīnaṃ dānaṃ dento saṃghassa khīrabhattaṃ adāsi. Evaṃ tattha tattha dānamayaṃ puññasambhāraṃ karonto itarañca nibbānatthaṃ sambharanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthinagare rañño pasenadissa amaccakule nibbatti, "vīro"tissa nāmaṃ akaṃsu. So vayappatto nāmānuggatehi pattabalajavādiguṇehi samannāgato saṅgāmasūro hutvā mātāpitūhi nibandhavasena kārite dārapariggahe 3- ekaṃyeva puttaṃ labhitvā pubbahetunā codiyamāno kāmesu saṃsāre ca ādīnavaṃ disvā saṃvegajāto pabbajitvā ghaṭento vāyamanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4-:- "vipassissa bhagavato āsimārāmiko ahaṃ nigguṇḍipupphaṃ paggayha buddhassa abhiropayiṃ. Ekanavutito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Pañcatiṃse 5- ito kappe eko āsiṃ janādhipo @Footnote: 1 cha.Ma. duddamiyo 2 cha.Ma. vasanaāvāsaṃ 3 Sī. kāritena dārapariggahena @4 khu. apa. 32/207/304 nigguṇḍipupphiyattherāpadāna (syā) 5 cha.Ma. pañcavīse

--------------------------------------------------------------------------------------------- page74.

Mahāpatāpanāmena cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Evaṃ pana arahattaṃ patvā phalasamāpattisukhena vītināmentaṃ theraṃ purāṇadutiyikā uppabbājetukāmā antarantarā nānānayehi palobhetuṃ parakkamantī 1- ekadivasaṃ divāvihāraṭṭhānaṃ gantvā itthikuṭādīni 2- dassetuṃ ārabhi. Athāyasmā vīro "maṃ palobhetukāmā sineruṃ makasapakkhavātena cāletukāmā viya yāva bālā vatāyaṃ atthī"ti tassā kiriyāya niratthakabhāvaṃ dīpento:- 3- "yo duddamayo damena danto vīro santusito vitiṇṇakaṅkho vijitāvī apetalomahaṃso vītarāgo parinibbuto ṭhitatto"ti gāthaṃ abhāsi. 3- [8] Tattha yo duddamayotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva. Idaṃ panettha yojanāmattaṃ:- yo pubbe adantakilesatāya paccatthikehi vā saṅgāmasīse dametuṃ jetuṃ asakkuṇeyyatāya duddamayo, idāni pana uttamena damena danto catubbidhasammappadhānaviriyasampattiyā vīro, vuttanayeneva santusito vitiṇṇa- kaṅkho vijitāvī apetalomahaṃso vīro vīranāmako anavasesato kilesaparinibbānena parinibbuto, tatoeva ṭhitasabhāvo, na tādisānaṃ satenapi sahassenapi cālanīyoti. Taṃ sutvā sā atthī "mayhaṃ sāmike evaṃ paṭipanne 4- ko mayhaṃ gharāvāsena attho"ti saṃvegajātā bhikkhunīsu pabbajitvā na cirasseva tevijjā ahosīti. Vīrattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. upakkamantī 2 cha.Ma. itthikuttādīni @3-3 cha.Ma. "yo duddamiyo"ti gāthaṃ abhāsi 4 Sī. paṭipajjante


             The Pali Atthakatha in Roman Book 32 page 73-74. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1654&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1654&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5017              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5330              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]