ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  146. 9. Pilindavacchattheragāthāvaṇṇanā
      svāgatanti āyasmato pilindavacchattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā
vuttanayeneva satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ
piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā aggaṭṭhānantaraṃ 1- patthetvā yāvajīvaṃ
kusalaṃ katvā tato cuto devamanussesu saṃranto sumedhassa bhagavato kāle manussaloke
nibbattitvā bhagavati parinibbute satthu thūpassa pūjaṃ katvā saṃghe ca mahādānaṃ
pavattetvā tato cuto devamanussesueva saṃsaranto anuppanne buddhe cakkavattī rājā
hutvā mahājanaṃ pañcasu sīlesu patiṭṭhāpetvā saggaparāyanaṃ akāsi. So anuppanneyeva
amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbatti. "pilindo"tissa 2-
nāmaṃ akaṃsu. Vacchoti pana gottaṃ. Tena so aparabhāge "pilindavaccho"ti 3- paññāyittha.
Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma
vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe
lābhaggayasaggappatto paṭivasati.
      Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato,
tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ
na sādheti. So cintesi "sutaṃ kho pana metaṃ ācariyapācariyānaṃ bhāsamānānaṃ
`yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī'ti, 4- samaṇassa
pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo
gotamo mahāgandhāravijjaṃ jānāti, yannūnāhaṃ taṃ payirupāsitvā tassa santike
taṃ vijjaṃ pariyāpuṇeyyan"ti. So bhagavantaṃ upasaṅkamitvā etadavoca "ahaṃ mahāsamaṇa
@Footnote: 1 cha.Ma. taṃ ṭhānantaraṃ  2 Sī. pilindītissa 3 Sī. pilindivacchoti 4 Ma. na sampajji
Tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī"ti. Bhagavā "tenahi
pabbajā"ti 1- āha. So "vijjāya parikammaṃ pabbajjā"ti maññamāno pabbaji. Tassa
bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya
na cirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Yā pana purimajātiyaṃ tassovāde
ṭhatvā sagge nibbattā devatā, taṃ kataññutaṃ nissāya sañjātabahumānā sāyaṃ
pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā thero devatānaṃ piyamanāpatāya aggattaṃ
patto. Tena vuttaṃ apadāne:- 2-
         "nibbute lokanāthamhi       sumedhe aggapuggale
          pasannacitto sumano        thūpapūjaṃ akāsahaṃ.
          Ye ca khīṇāsavā tattha      chaḷabhiññā mahiddhikā
          tehaṃ 3- tattha samānetvā  saṃghabhattaṃ akāsahaṃ.
          Sumedhassa bhagavato         upaṭṭhāko tadā ahu
          sumedho nāma nāmena      anumodittha so tadā.
          Tena cittappasādena       vimānaṃ upapajjahaṃ
          chaḷāsītisahassāni          accharāyo ramiṃsu 4- me.
          Mameva anuvattanti         sabbakāmehi tā sadā 5-
          aññe deve abhibhomi 6-   puññakammassidaṃ phalaṃ.
          Pañcavīsatikappamhi 7-       varuṇo nāma khattiyo
          visuddhabhojano āsiṃ        cakkavattī ahaṃ tadā.
          Na te bījaṃ pavappanti       napi nīyanti naṅgalā
          akaṭṭhapākimaṃ sāliṃ         paribhuñjanti mānusā.
@Footnote: 1 Sī. pabbajāhi  2 khu.apa. 32/55/84 pilindavacchattherāpadāna   3 Sī. tesaṃ  4 ka.,Ma.
@  ahesuṃ   5 Ma. sabbakāmasamāhitā  6 Ma. abhikkami  7 cha.Ma. pañcavīsamhi kappamhi
          Tattha rajjaṃ karitvāna       devattaṃ puna gacchahaṃ
          tadāpi edisā mayhaṃ       nibbattā bhogasampadā.
          Na maṃ mittā amittā vā    hiṃsanti sabbapāṇino
          sabbesaṃ ca 1- piyo homi   puññakammassidaṃ phalaṃ.
          Tiṃsakappasahassamhi          yaṃ dānamadadiṃ tadā
          duggatiṃ nābhijānāmi        gandhālepassidaṃ phalaṃ.
          Imamhi bhaddake kappe      eko āsiṃ janādhipo
          mahānubhāvo rājīsi 2-     cakkavattī mahabbalo.
          Sohaṃ pañcasu sīlesu        ṭhapetvā janataṃ bahuṃ
          pāpetvā sugatiṃyeva       devatānaṃ piyo ahuṃ.
          Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Tathā devatāhi ativiya piyāyitabbabhāvato imaṃ theraṃ bhagavā devatānaṃ piyamanāpa-
bhāvena aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ devatānaṃ
piyamanāpānaṃ yadidaṃ pilindavaccho"ti. 3- So ekadivasaṃ bhikkhusaṃghamajjhe nisinno
attano guṇe paccavekkhitvā tesaṃ kāraṇabhūtaṃ vijjānimittaṃ bhagavato santike āgamanaṃ
pasaṃsanto:-
      4- "svāgataṃ nāpagataṃ          nayidaṃ dummantitaṃ mama
          pavibhattesu dhammesu        yaṃ seṭṭhaṃ tadupāgamin"ti
gāthaṃ abhāsi. 4-
      [9] Tattha svāgatanti sundaraṃ āgamanaṃ, idaṃ mamāti sambandho. Athavā
svāgatanti suṭṭhu āgataṃ, mayāti vibhatti vipariṇāmetabbā. Nāpagatanti 5- na apagataṃ
@Footnote: 1 cha.Ma. sabbesampi  2 cha.Ma. rājāhaṃ, Ma. rājāsiṃ 3 aṅ.ekaka. 20/215/24 etadaggavagga
@4-4 cha.Ma. "svāgataṃ nāpagatan"ti gāthaṃ abhāsi   5 Ma.na durāgatanti
Hitābhivuddhito na apetaṃ. Nayidaṃ dummantitaṃ 1- mamāti idaṃ mama suṭṭhu kathitaṃ,
suṭṭhu vā vīmaṃsitaṃ na hoti. Idaṃ vuttaṃ hoti:- yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā
mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ. Yaṃ "bhagavato santike
dhammaṃ sutvā pabbajissāmī"ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ 2-
idampi na dummantinti. Idāni tattha kāraṇaṃ dassento "pavibhattesū"ti- 3-
ādimāha. Pavibhattesūti pakārato vibhattesu. Dhammesūti ñeyyadhammesu, samathadhammesu
vā, 4- nānātitthiyehi pakatiādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā
vuttadhammesu. Yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā
bodhakasāsanadhammaṃ upāgamiṃ "ayaṃ dhammo ayaṃ vinayo"ti upagacchiṃ. Sammāsambuddhehieva
vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ
tattha seṭṭhaṃ uttamaṃ varaṃ, taṃ varaṃ maggaphalanibbānadhammaṃ 5- upāgamiṃ, attani
paccakkhato 6- upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na
dummantitanti yojanā.
                   Pilindavacchattheragāthāvaṇṇā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 75-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1699              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1699              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5335              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5335              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]