ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  147. 10. Puṇṇamāsattheragāthāvaṇṇanā
      vihari apekkhanti āyasmato puṇṇamāsattherassa gāthā. Kā uppatti?
      so kira vipassissa bhagavato kāle cakkavākayoniyaṃ nibbatto bhagavantaṃ gacchantaṃ
disvā 7- pasannamānaso attano mukhatuṇḍakena sālapupphaṃ gahetvā pūjaṃ akāsi.
@Footnote: 1 cha.Ma. dumantitaṃ      2 Sī. mama cintitaṃ gaditaṃ kathitaṃ cintetvā vīmaṃsitaṃ
@3 cha.Ma. saṃvibhattesūti   4 Ma. suddhīsu dhammesu vā  5 cha.Ma. pavaraṃ,
@  taṃ maggaphalanibbānadhammaṃ, Sī....maggaphaladhammaṃ
@6 Sī. atthaṃ paccakkhato, cha.Ma. attapaccakkhato  7 Ma. bhagavantaṃ disvā

--------------------------------------------------------------------------------------------- page79.

So tena puññakammena devamanussesu saṃsaranto ito sattarase kappe aṭṭhakkhattuṃ cakkavattirājā ahosi, imasmiṃ pana kappe kassapassa bhagavato sāsane osakkamāne kuṭumbikakule nibbattitvā pabbajitvā samaṇadhammaṃ katvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthinagare samiddhissa nāma 1- brāhmaṇassa putto hutvā nibbatti. Tassa jātadivase tasmiṃ gehe sabbā rittakumbhiyo suvaṇṇamāsānaṃ puṇṇā ahesuṃ. Tenassa puṇṇamāsoti nāmaṃ akaṃsu. So vayappatto brāhmaṇavijjāsu nipphattiṃ patvā vivāhakammaṃ katvā ekaṃ puttaṃ labhitvā upanissayasampannatāya gharāvāsaṃ jigucchanto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado sabbakiccasampanno 2- catusaccakammaṭṭhāne 3- yuttappayutto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:- "sindhuyā nadiyā tīre cakkavāko ahaṃ tadā suddhasevālabhakkhohaṃ pāpesu ca susaññato. 5- Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase tuṇḍena sālaṃ paggayha vipassissābhiropayiṃ. Yassa saddhā tathāgate acalā suppatiṭṭhitā tena cittappasādena duggatiṃ so na gacchati. Svāgataṃ vata me āsi buddhaseṭṭhassa santike vihaṅgamena santena subījaṃ ropitaṃ mayā. Ekanavutito kappe yaṃ pupphamabhiropayiṃ 6- duggatiṃ nābhijānāmi buddhapūjāyidaṃ 7- phalaṃ. @Footnote: 1 Ma. samiddhināmassa 2 cha.Ma. pubbakiccasampanno 3 Sī. tacapañcakakammaṭṭhāne @4 khu.apa. 32/13/162 paccāgamaniyattherāpadāna 5 Sī., Ma. pāṇesu ca susaññato @6 Sī. yaṃ pupphamabhipūjayiṃ 7 Sī. pupphapūjāyidaṃ

--------------------------------------------------------------------------------------------- page80.

Sucārudassanā nāma aṭṭhete ekanāmakā kappe sattarase āsuṃ cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Athassa purāṇadutiyikā taṃ palobhetukāmā alaṅkatapaṭiyattā puttena saddhiṃ upagantavā piyālāpabhāvādikehi 1- bhāvaviraṇe kammaṃ nāma kātuṃ ārabhi. Thero tassā kāraṇaṃ disvā attano katthacipi alaggabhāvaṃ pakāsento:- 2- "vihari apekkhaṃ idha vā huraṃ vā yo vedagū samito 3- yatatto sabbesu dhammesu anūpalitto lokassa jaññā udayabbayañcā"ti gāthaṃ abhāsi. 2- [10] Tattha viharīti visesato hari 4- apahari apanesi. Apekkhanti taṇhaṃ. Idhāti imasmiṃ loke attabhāve vā. Huranti parasmiṃ 5- anāgate attabhāve vā. Idhāti vā ajjhattikesu āyatanesu. Huranti bāhiresu. Vāsaddo samuccayattho "apadā vā dvipadā vā"tiādīsu 6- viya. Yoti attānameva paraṃ viya dasseti. Vedagūti vedena gato maggañāṇena nibbānaṃ gato adhigato, cattāri vā saccāni pariññāpahānasacchikiriyābhāvanābhisamayavasena abhisamecca 7- ṭhito. Yatattoti maggasaṃvarena saṃyatasabhāvo, sammāvāyāmena vā saṃyatasabhāvo. Sabbesu dhammesu anūpalittoti sabbesu dhammesu ārammaṇesu 8- taṇhādiṭṭhilepavasena na upalitto, tena @Footnote: 1 Ma. vilāsabhāvādikehi 2-2 cha.Ma. "vihari apekkhan"ti gāthaṃ abhāsi 3 ka. santusito @4 Ma. viharinti visesato hariṃ 5 cha.Ma. aparasmiṃ 6 khu.iti. 25/90/308, @aṅ.catukka. 21/34/39 aggappasādasutta, aṅ.pañcaka. 22/32/37 cundīsutta (syā) @7 Ma. abhisamecca abhisamaye ca 8 cha.Ma. sabbesu ārammaṇesu dhammesu

--------------------------------------------------------------------------------------------- page81.

Lābhādilokadhamme samatikkamaṃ dasseti. Lokassāti upādānakkhandhapañcakassa. Taṃ hi lujjanapalujjanatthena loko. Jaññāti jānitvā. Udayabbayañcāti uppādañceva vayañca, etena yathāvuttaguṇānaṃ pubbabhāgapaṭipadaṃ dasseti. Ayaṃ panettha attho:- yo sakalassa khandhādilokassa samapaññāsāya ākārehi udayabbayaṃ jānitvā vedagū yatatto katthaci anupalitto, so sabbattha apekkhaṃ vineyya 1- santussito tādisānaṃ vippakārānaṃ na kiñci maññati, 2- tasmā tvaṃ andhabāle yathāgatamaggeneva gacchāti. Atha sā itthī "ayaṃ samaṇo mayi putte ca nirapekkho, na sakkā imaṃ palobhetun"ti 3- pakkāmi. Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya paṭhamavaggavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Ma. vinaye 2 Ma. kinti maññati 3 Ma. pasādetunti


             The Pali Atthakatha in Roman Book 32 page 78-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1782&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1782&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5338              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5338              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]