ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   149. 2. Mahāvacchattheragāthāvaṇṇanā
      paññābalīti āyasmato mahāvacchattherassa 6- gāthā. Tassa kā uppatti?
      ayaṃ kira padumuttarassa bhagavato bhikkhusaṃghassa ca pānīyadānamadāsi. Puna
sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahupuññakammaṃ akāsi,
so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe nālagāme 7- samiddhissa nāma brāhmaṇassa putto hutvā nibbatti.
@Footnote: 1 Sī. sampattiyo   2 aṅ. dasaka. 24/1/1 kimatthiyasutta  3 cha.Ma. tattha
@4 Sī. saddhāya sampannassahi        5 Ma.Ma. 13/183/158 kīṭāgirisutta
@6 Sī. mahāgavacchattherassa         7 cha.Ma. nāḷakagāme

--------------------------------------------------------------------------------------------- page85.

Tassa mahāvacchoti nāmaṃ ahosi. So vayappatto āyasmato sāriputtassa bhagavato sāvakabhāvaṃ sutvā "sopi nāma mahāpañño yassa sāvakattaṃ upagato, soeva maññe imasmiṃ loke aggapuggalo"ti bhagavati saddhaṃ uppādetvā satthu santike pabbajitvā kammaṭṭhānaṃ anuyuñjanto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "padumuttarabuddhassa bhikkhusaṃghe anuttare pasannacitto sumano pānighaṭaṃ apūrayiṃ. 2- Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ yadā pānīyamicchāmi khippaṃ nibbattate mamaṃ. 3- Satasahasse ito kappe 4- yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi dakadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā .pe. Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Evaṃ pana arahattaṃ patvā vimuttisukhaṃ anubhavanto sāsanassa niyyānikabhāva- vibhāvanena sabrahmacārīnaṃ ussāhajananatthaṃ:- 5- "paññābalī sīlavatūpapanno samāhito jhānarato satīmā yadatthiyaṃ bhojanaṃ bhuñjamāno kaṅkhatha kālaṃ idha vītarāgo"ti gāthaṃ abhāsi. 5- @Footnote: 1 khu.apa. 33/87/131 udakadāyakattherāpadāna (syā) 2 cha.Ma. pānīyaghaṭamapūrayiṃ @3 cha.Ma. mama 4 cha.Ma. satasahassito kappe 5-5 cha.Ma. paññābalīti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page86.

[12] Tattha paññābalīti pārihāriyapaññāya vipassanāpaññāya ca vasena abhiṇhaso sātisayena paññābalena samannāgato. Sīlavatūpapannoti ukkaṃsagatena catupārisuddhisīlena, dhutadhammasaṅkhātehi vattehi 1- ca upapanno samannāgato. Samāhitoti upacārappanābhedena samādhinā samāhito. Jhānaratoti tatoeva ārammaṇūpanijjhāne lakkhaṇūpanijjhāne ca rato satatābhiyutto. Sabbakālaṃ satiyā avippavāsavasena satimā. Yadatthiyanti atthato anapetaṃ atthiyaṃ, yena atthiyaṃ yadatthiyaṃ. Yathā paccaye paribhuñjantassa paribhuñjanaṃ atthiyaṃ 2- hoti, tathā bhojanaṃ bhuñjamāno. Sāmipari- bhogena hi taṃ 3- itthiyaṃ 2- hoti dāyajjaparibhogena vā, na aññathā bhojananti ca nidassanamattaṃ 4- daṭṭhabbaṃ. Bhuñjissati paribhuñjissatīti 5- vā bhojanaṃ, cattāro paccayā. "yadatthikan"ti vā pāṭho. Yadatthaṃ yassatthāya satthārā paccayā anuññātā, tadatthaṃ kāyassa ṭhitiādiatthaṃ, 6- tañca anupādisesanibbānatthaṃ. Tasmā anupādāpari- nibbānatthaṃ bhojanapaccaye bhuñjamāno tatoeva kaṅkhetha kālaṃ attano anupādāparinibbānakālaṃ āgameyya. Idha imasmiṃ sāsane 7- vītarāgo. Bāhirakassa pana kāmesu vītarāgassapi 8- idaṃ natthīti adhippāyo. Mahāvacchattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 84-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1908&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1908&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5355              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]