ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   152. 5. Kuṇḍadhānattheragāthāvaṇṇanā
      pañca chinde pañca jaheti āyasmato kuṇḍadhānattherasasa gāthā. Kā
uppatti?
      so kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe uppanno vayappatto
heṭṭhā vuttanayeneva bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ
patthetvā tadanurūpaṃ puññaṃ karonto vicari. So  ekadivasaṃ padumuttarassa bhagavato
nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ
upanesi, taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena ekādasakkhattuṃ
devesu devarajjaṃ kāresi. Catuvīsativāre rājā ahosi cakkavattī. Evaṃ so
punappunaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto kassapabuddhakāle
bhummadevatā hutvā nibbatti. Dīghāyukabuddhānaṃ ca nāma na anvaddhamāsiko uposatho
hoti. Tathā hi vipassissa bhagavato chabbassantare 1- uposatho ahosi. Kassapadasabalo
pana chaṭṭhe chaṭṭhe māse pāṭimokkhaṃ osāresi. Tassa pāṭimokkhassa osāraṇakāle 2-
disāvāsikā dve sahāyakā 3- bhikkhū "uposathaṃ karissāmā"ti gacchanti.
      Ayaṃ bhummadevatā cintesi "imesaṃ dvinnaṃ  bhikkhūnaṃ metti ativiya daḷhā,
kiṃ nu kho bhedake sati bhijjeyyuṃ na bhijjeyyun"ti, 4-5- tesaṃ okāsaṃ
olokayamānā tesaṃ avidūreneva gacchati. Atheko thero ekassa hatthe pattacīvaraṃ datvā
sarīravalañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato
nikkhamati.
@Footnote: 1 cha.Ma. chabbassantare chabbassantare  2 Ma. pātimokkhaṃ osāradesanākāle  3 Ma. sahāyā
@4 cha.Ma. bhijjeyya na bhijjeyyāti  5 Ma. ayaṃ pāṭho na dissati
Bhummadevatā tassa therassa pacchato 1- gacchantī 2- uttamarūpā itthī hutvā kese
vidhunitvā saṃvidhāya sambandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya
nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā. Ekamante
ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto "naṭṭho dāni me iminā bhikkhunā
saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃ viruḷhabhāvaṃ 3- jāneyyaṃ, ettakaṃ
addhānaṃ iminā saddhiṃ vissāsaṃ na kareyyan"ti cintetvā āgacchantassevassa
"handāvuso 4- tuyhaṃ pattacīvaraṃ, tādisena pāpena saddhiṃ ekamaggaṃ 5- nāgacchāmī"ti
āha. Taṃ kathaṃ sutvā tassa lajjībhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya
ahosi. Tato naṃ āha "āvuso kiṃ nāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattaṃpi
āpattiṃ na jānāmi. Tvaṃ pana maṃ ajja' pāpo'ti vadasi, kiṃ te diṭṭhan"ti.
Kiṃ aññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatapaṭiyattena mātugāmena saddhiṃ
ekaṭṭhāne hutvā nikkhantoti. 6- Natthetaṃ āvuso mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ
passāmīti. Tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā 7- attanā
diṭṭhakāraṇaṃyeva bhūtatthaṃ 8- katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena
maggena satthu santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva
gato.
      Tato bhikkhusaṃghassa uposathāgāraṃ pavisanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge
sañjānitvā "imasmiṃ uposathagge evarūpo nāma bhikkhu 9- atthi, nāhaṃ tena saddhiṃ
uposathaṃ karissāmī"ti nikkhamitvā bahi aṭṭhāsi. Atha bhummadevatā "bhāriyaṃ mayā
kammaṃ katan"ti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā "kasmā bhante
ayyo imasmiṃ ṭhāne ṭhito"ti āha. "upāsaka imaṃ uposathaggaṃ eko pāpabhikkhu
@Footnote: 1 Sī. pacchato pacchato gacchantī   2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. evaṃvidhabhāvaṃ,
@  Ma. evaṃ viraddhabhāvaṃ  4 Sī. gaṇhāvuso  5 Sī. ekamaggena  6 Sī. na nikkhantoti
@7 Sī. na tassa kathaṃ saddahi  8 cha.Ma. bhūtattaṃ, Sī. bhūtatthikaṃ  9 cha.Ma. pāpabhikkhu
Paviṭṭho, ahaṃ tena saddhiṃ uposathaṃ na karomī"ti bahi 1- ṭhitomhīti. Bhante mā
evaṃ gaṇhatha, parisuddhasīlo esa bhikkhu. Tumhehi diṭṭhamātugāmo nāma ahaṃ, 2- mayā
tumhākaṃ vīmaṃsanatthāya "daḷhakā 3- nu kho imesaṃ therānaṃ metti, no daḷhakā"ti
lajjībhāvaṃ 4- olokentena taṃ kammaṃ katanti. Ko pana tvaṃ sappurisāti. Ahaṃ ekā
bhummadevatā bhanteti. Devaputto kathento 5- dibbānubhāve na ṭhatvā therassa pādesu
nipatitvā 6- "mayhaṃ bhante khamatha, etaṃ dosaṃ thero na jānāti, uposathaṃ karothā"ti
theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi,
mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne ahosīti. 7- Imassa therassa
kammaṃ na kathiyati, cuditakatthero pana aparāparaṃ vipassanāya kammaṃ karonto arahattaṃ
pāpuṇi.
Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyabhayato nimuñcittha. 8-
Sace pana kismiñci kāle manussattaṃ āgacchati, aññena yena kenaci kato doso
tasseva upari patati. So amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti.
"dhānamāṇavo"tissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallaka-
kāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji, tassa upasampannadivasato 9-
paṭṭhāya ekā alaṅkatapaṭiyattā itthī tasmiṃ gāmaṃ pavisante saddhiṃyeva gāmaṃ pavisati,
nikkhamante nikkhamati. Vihāraṃ pavisantepi saddhiṃ pavisati, tiṭṭhantepi tiṭṭhatīti
evaṃ niccānubandhā paññāyati. Thero taṃ na passati. Tassa pana purimakammanissandena
sā aññesaṃ upaṭṭhāti. Gāme yāguṃ bhikkhañca dadamānā itthiyo "bhante ayaṃ
eko yāguuḷuṅko tumhākaṃ, eko imissā amhākaṃ sahāyikāyā"ti parihāsaṃ
karonti. Therassa mahatī vihesā hoti. Vihāragataṃpi naṃ sāmaṇerā ceva daharā
@Footnote: 1 Sī. karomīti vatvā nikkhamitvā bahi   2 Sī. nañño ahameva   3 cha.Ma. daḷhā
@4 cha.Ma. bhijjanābhijjanabhāvaṃ, Sī. udāhu no daḷhāti lajjialajjibhāvaṃ
@5 Sī. kathento kathentova  6 Ma. patitvā  7 Sī. ekaṭṭhāne vasīti
@8 cha.Ma. na muccittha  9 Sī. paṭiladdhasaddho sāsane pabbajitvā upasampanno ahosi
Bhikkhū ca parivāretvā "dhāno kuṇḍo 1- jāto"ti parihāsaṃ karonti. Athassa
teneva kāraṇena kuṇḍadhānattheroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi
kayiramānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā "tumhe koṇḍā, tumhākaṃ
upajjhāyo koṇḍo, ācariyo koṇḍo"ti vadati. Atha naṃ satthu ārocesuṃ
"koṇḍadhāno bhante daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī"ti. Satthā taṃ
pakkosāpetvā "saccaṃ kira tvaṃ dhāna sāmaṇerehi saddhiṃ pharusavācaṃ vadasī"ti
vatvā tena "saccaṃ bhagavā"ti vutte "kasmā evaṃ vadasī"ti 2- āha. Bhante nibaddhaṃ
vihesaṃ asahanto 3- evaṃ kathemīti. "tvaṃ pubbe katakammaṃ yāvajjadivasā jīrāpetuṃ
na sakkosi, puna evarūpaṃ pharusaṃ māvadi 4- bhikkhū"ti vatvā āha:-
          "māvoca pharusaṃ kañci      vuttā paṭivadeyyu taṃ
           dukkhā hi sārambhakathā    paṭidaṇḍā phuseyyu taṃ.
           Sace neresi attānaṃ    kaṃso upahato yathā
           esa pattosi nibbānaṃ    sārambho te na vijjatī"ti. 5-
      Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi
kathayiṃsu. Rājā "gacchatha bhaṇe vīmaṃsathā"ti pesetvā sayaṃpi mandeneva parivārena
therassa vasanaṭṭhānaṃ gantvā ekamante olokento aṭṭhāsi. Tasmiṃ khaṇe thero
sūcikammaṃ karonto nisinno hoti, sāpi itthī avidūre ṭhāne ṭhitā viya paññāyati.
Rājā disvā "atthidaṃ kāraṇan"ti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ
āgacchante 6- therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi. Rājāpi tāya saddhiṃ
tameva paṇṇasālaṃ pavisitvā sabbattha olokento adisvā "nāyaṃ mātugāmo,
therassa eko 7- kammavipāko"ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi
@Footnote: 1 cha.Ma. koṇḍo   2 cha.Ma. vadesīti   3 Sī. vihesaṃ sahituṃ asahanto
@4 Ma. mā vadasi   5 khu.dhamMa. 25/133-4/40 koṇḍadhānattheravatthu
@6 Sī. āgacchante āgacchante   7 Ma. eso
Theraṃ avanditvā tassa kāraṇassa abhūtabhāvaṃ ñatvā āgamma theraṃ vanditvā ekamantaṃ
nisinno "kacci bhante piṇḍakena na kilamathā"ti pucchi. Thero "vaṭṭati mahārājā"ti
āha. "jānāmahaṃ bhante 1- ayyassa kathaṃ, 2- evarūpena parikkilesena saddhiṃ
carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya vo bhikkhu 3- gamanakiccaṃ
natthi, ahaṃ catūhi paccayehi tumhe upaṭṭhahissāmi, tumhe  yoniso manasikāre mā
pamajjathā"ti 4- nibaddhaṃ bhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthamthakaṃ labhitvā bhojana-
sappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato
paṭṭhāya sā itthī antaradhāyi.
      Tadā mahāsubhaddā ugganagare micchādiṭṭhikakule vasamānā "satthā maṃ
anukampatū"ti uposathaṃ adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā "imāni
pupphāni antare aṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, dasabalo
imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū"ti saccakiriyaṃ
katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya
satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva
subhaddāya bhikkhaṃ adhivāsetvā  punadivase aruṇe uṭṭhite ānandattheraṃ āha
"ānanda mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva
salākaṃ dehī"ti. Thero bhikkhūnaṃ  ārocesi "āvuso satthā ajja dūraṃ bhikkhācāraṃ
gamissati, puthujjanā mā gaṇhantu, ariyāva salākaṃ gaṇhantū"ti. Kuṇḍadhānatthero
"āhara 5- āvuso salākan"ti paṭhamaṃyeva hatthaṃ pasāresi. Ānando 6- "satthā
tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpehī"ti vitakkaṃ uppādetvā
gantvā satthu ārocesi. Satthā "āharāpentassa salākaṃ dehī"ti āha. Thero cintesi
@Footnote: 1 Ma. jānāma bhante   2 Sī. ayyakānaṃ  3 cha.Ma. katthaci
@4 cha.Ma. pamajjitthāti  5 Sī. āha āhara   6 Sī. āvuso
"sace kuṇḍadhānassa salākā dātuṃ na yuttā, 1- atha satthā paṭibāheyya, bhavissati
ettha kāraṇan"ti "kuṇḍadhānassa salākaṃ dassāmī"ti gamanaṃ abhinīhari. Kuṇḍadhāno
tassa pure āgamanāeva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā
ākāse ṭhatvā "āharāvuso ānanda satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ
salākaṃ gaṇhantaṃ na satthā nivāretī"ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā
taṃ atthuppattiṃ katvā theraṃ imasmiṃ sāsane paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne
ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhakaṃ labhitvā sappāyāhāralābhena
samāhitacitto vipassanāya kammaṃ karonto upanissayasampannatāya chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2-:-
          "sattāhaṃ paṭisallīnaṃ          sayambhuṃ aggapuggalaṃ
           pasannacitto sumano         buddhaseṭṭhaṃ upaṭṭhahiṃ.
           Vuṭṭhitaṃ 3- kālamaññāya      padumuttaraṃ mahāmuniṃ
           mahantiṃ kadalīkaṇṇiṃ           gahetvā upagacchahaṃ.
           Paṭiggahetvā bhagavā        sabbaññū lokanāyako
           mama cittaṃ pasādento       paribhuñji mahāmuni.
           Paribhuñjitvā sambuddho       satthavāho anuttaro
           sakāsane nisīditvā         imā gāthā abhāsatha.
           Ye ca santi samītāro 4-    yakkhā imamhi pabbate
           araññe bhūtagaṇā sabbe 5-   suṇantu vacanaṃ mama.
           Yo so buddhaṃ upaṭṭhāsi      migarājaṃva kesariṃ
           tamahaṃ kittayissāmi          suṇātha mama bhāsato.
@Footnote: 1 na yuttā assa, mano.pū. 1/211 kuṇḍadhānattheravatthuvaṇṇanāyaṃ saṃsandetabbaṃ
@2 khu.apa. 32/1/116 kuṇḍadhānattherāpadāna  3 Sī. uṭṭhitaṃ
@4 i. ye vasanti sametāro   5 cha.Ma., i. araññe bhūtabhabyāni
           Ekādasañcakkhattuṃ so       devarājā bhavissati
           catuttiṃsatikkhattuñca 1-       cakkavattī bhavissati.
           Kappasatasahassamhi           okkākakulasambhavo
           gotamo nāma gottena      satthā loke bhavissati.
           Akkositvāna samaṇe        sīlavante anāsave
           pāpakammavipākena          nāmadheyyaṃ labhissati. 2-
           Tassa dhamme sudāyādo      oraso dhammanimmito
           kuṇḍadhānoti nāmena        sāvako so bhavissati.
           Pavivekaṃ anuyutto          jhāyī jhānarato ahaṃ
           tosayitvāna satthāraṃ        viharāmi anāsavo.
           Sāvakehi 3- parivuto       bhikkhusaṃghapurakkhato
           bhikkhusaṃghe nisīditvā         salākaṃ gāhayī jino.
           Ekaṃsaṃ cīvaraṃ katvā         vanditvā lokanāyakaṃ
           vadataṃ varassa purato         paṭhamaṃ aggahesahaṃ.
           Tena kammena bhagavā        dasasahassikampako
           bhikkhusaṃghe nisīditvā         aggaṭṭhāne ṭhapesi maṃ.
           Vīriyaṃ me dhuradhorayhaṃ        yogakkhemādhivāhanaṃ
           dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Evaṃbhūtassapi imassa therassa guṇe 4- ajānantā ye puthujjanā bhikkhū tadā
paṭhamaṃ salākaggahaṇe "kiṃ nu kho etan"ti samacintesuṃ. Tesaṃ vimatividhamanatthaṃ thero
ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ dassetvā aññāpadesena aññaṃ
@Footnote: 1 cha.Ma. catuvīsatikkhattuñca   2 Ma. bhavissati   3 Sī., i. sāvakaggehi  4 Sī. guṇaṃ
Byākaronto:-
       1- "pañca chinde pañca jahe      pañca cuttari bhāvaye
           pañcasaṅgātigo bhikkhu        oghatiṇṇoti vuccatī"ti
gāthaṃ abhāsi. 1-
      [15] Tattha pañca chindeti apāyūpapattinibbattanakāni 2- pañcorambhāgiyāni
sañyojanāni pāde bandhanarajjukaṃ 3- viya puriso satthena heṭṭhimamaggattayena chindeyya
pajaheyya. Pañca jaheti uparidevalokūpapattihetubhūtāni 4- pañcuddhambhāgiyasañyojanāni
puriso gīvāya bandhanarajjukaṃ viya arahattamaggena jaheyya, chindeyya vāti attho.
Pañca cuttari bhāvayeti tesaṃyeva uddhambhāgiyasañyojanānaṃ pahānāya saddhādīni
pañcindriyāni uttari anāgāmimaggādhigamato upari 5- bhāveyya aggamaggādhigamavasena
vaḍḍheyya. Pañcasaṅgātigoti evaṃbhūto pana pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ
atikkamena pahānena pañcasaṅgātigo hutvā. Bhikkhu oghatiṇṇoti vuccatīti
sabbathā bhinnakilesatāya bhikkhūti, kāmabhavadiṭṭhiavijjoghe taritvā tesaṃ pārabhūte
nibbāne ṭhitoti ca 6- vuccatīti attho.
                   Kuṇḍadhānattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 93-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2097              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2097              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=152              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5068              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5369              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]