ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    154. 7. Dāsakattheragāthāvaṇṇanā
      middhī yadāti āyasmato dāsakattherassa gākā. Tassa 1- kā uppatti?
      so kira ito ekanavute kappe anuppanne tathāgate ajitasna nāma
paccekabuddhassa 2- gandhamādanato manussapathaṃ otaritvā aññatarasmiṃ gāme piṇḍāya
carantassa manoramāni ambaphalāni adāsi. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato kāle sāsane pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññaṃ
akāsi. Evaṃ kusalakammappasuto hutvā sugatito sugatiṃ upagacchanto imasmiṃ
buddhuppāde sāvatthiyaṃ kulagehe nibbatti. Dāsakotissa nāmaṃ ahosi. So
anāthapiṇḍikena gahapatinā vihārapaṭijagganakamme ṭhapito sakkaccaṃ vihāraṃ paṭijagganto
abhiṇhaṃ buddhadassanena dhammassavanena ca paṭiladdhasaddho pabbaji. Keci pana bhaṇanti "ayaṃ
kassapassa bhagavato kāle kulagehe nibbattitvā vayappatto aññataraṃ khīṇāsavattheraṃ
upaṭṭhahanto kiñci kammaṃ kārāpetukāmo theraṃ āṇāpesi. So tena kammena
amhākaṃ bhagavato kāle sāvatthiyaṃ anāthapiṇḍikassa dāsiyā kucachimhi nibbatto
vayappatto 3- seṭṭhinā vihārapaṭijaggane ṭhapito vuttanayeneva paṭiladdhasaddho ahosi.
Mahāseṭṭhī tassa sīlācārañca ajjhāsayañca sutvā 4- bhujissaṃ katvā' yathāsukhaṃ
pabbajā'ti āha. Taṃ bhikkhū 5- pabbājesun"ti. So pabbajitakālato paṭṭhāya kusīto
@Footnote: 1 cha.Ma. ayaṃ pāṭho nadissati  2 Ma. sambuddhassa  3 Sī. nibbattoti, vayappatto ca so
@4 cha.Ma. ñatvā   5 Sī. taṃ bhikkhū pacchā

--------------------------------------------------------------------------------------------- page104.

Hīnaviriyo hutvā na kiñci vattappaṭivattaṃ karoti, kuto samaṇadhammo 1-, kevalaṃ yāvadatthaṃ bhuñjitvā niddābahulo 2- viharati. Dhammassavanakālepi ekaṃ koṇaṃ pavisitvā parisapariyante nisinno ghurughurupassāsī niddāyateva. Athassa bhagavā pubbūpanissayaṃ oloketvā saṃvegajananatthaṃ:- 3- "middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mando"ti gāthaṃ abhāsi. 3- [17] Tattha middhīti thīnamiddhābhibhūto, yaṃ hi middhaṃ abhibhavati, taṃ thīnampi abhibhavateva. Yadāti yasmiṃ kāle. Mahagghasoti mahābhojano, āharahatthakaalaṃsāṭakatatthavaṭṭa- kakākamāsakabhuttavamitakānaṃ aññataro viya. Niddāyitāti supanasīlo. Samparivattasāyīti samparivattakaṃ nippajjitā 4- ubhayenapi seyyasukhaṃ passasukhaṃ 5- middhasukhaṃ anuyuttoti dasseti. Nivāpapuṭṭhoti kuṇḍakādinā 6- sūkarabhattena puṭṭho bharito. Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi 7- nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattetvā 8- sayateva. Idaṃ vuttaṃ hoti:- yadā puriso middhī ca hoti mahagghaso ca nivāpapuṭṭho mahāvarāho viya aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so "aniccaṃ dukkhaṃ anattā"ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhaṃ upeti, gabbhāvāsato na parimuccatevāti. Taṃ sutvā dāsakatthero saṃvegajāto vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ sacchākāsi. Tena vuttaṃ @Footnote: 1 Ma. samaṇadhammaṃ 2 Sī. niddābahulo hutvā 3-3 cha.Ma. "middhī yadā hoti mahagghaso @cā"ti gāthaṃ abhāsi 4 Ma. nipajjanto, cha.Ma. samparivattakaṃ samparivattakaṃ nipajjitvā @5 Sī., Ma. phassasukhaṃ 6 Sī. kuṇḍakādīsu 7 Ma. ayaṃ saddo na dissati @8 cha.Ma. samparivattetvā samparivattetvā

--------------------------------------------------------------------------------------------- page105.

Apadāne 1- :- "ajito 2- nāma sambuddho himavante vasī tadā caraṇena ca sampanno samādhikusalo muni. Suvaṇṇavaṇṇe sambuddhe āhutīnaṃ paṭiggahe rathiyaṃ paṭipajjante ambaphalamadāsahaṃ. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero "imāya gāthāya maṃ bhagavā ovadi, ayaṃ gāthā mayhaṃ aṅkusibhūtā"ti 3- tameva gāthaṃ paccudāhāsi. Tassidaṃ 4- therassa parivattāhāranayena aññābyākaraṇaṃ jātaṃ. Dāsakattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 103-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2337&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2337&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5376              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5376              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]