ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 155. 8. Siṅgālapitātheragāthāvaṇṇanā 5-
      ahu buddhassa dāyādoti siṅgālapitātherassa 6- gāthā. Tassa 7- kā
uppatti?
      so kira ito catunavute kappe sataraṃsiṃ nāma paccekasambuddhaṃ piṇḍāya
carantaṃ disvā pasannamānaso vanditvā attano hatthagataṃ tālaphalaṃ adāsi. Tena
puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto
@Footnote: 1 khu.apa. 33/97-8/147 (syā)   2 ka. ajino  3 cha.Ma. aṅkusabhūtā
@4 cha.Ma. tayidaṃ   5 pāli. siṅgālatthera..., cha.Ma. siṅgālapitutthera...
@6 Sī. sigāla    7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page106.

Kassapassa bhagavato kāle manussayoniyaṃ nibbatto sāsane paṭiladdhasaddho hutvā pabbajitvā aṭṭhikasaññaṃ bhāvesi. Puna imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā tassa "siṅgālo"ti 1- nāmaṃ adāsi. 2- Tena naṃ siṅgālapitāti voharanti. So aparabhāge gharabandhaṃ 3- pahāya sāsane pabbaji. Tassa bhagavā ajjhāsayaṃ olokento 4- aṭṭhikasaññākammaṭṭhānaṃ adāsi. So taṃ gahetvā bhaggesu viharati suṃsumāragire 5- bhesakaḷāvane, athassa tasmiṃ vane adhivaṭṭhā devatā ussāhajananatthaṃ "bhāvanāphalaṃ 6- na cirasseva hatthagataṃ karissatī"ti 7- imamatthaṃ aññāpadesena vibhāventī:- 8- "ahu buddhassa dāyādo bhikkhu bhesakaḷāvane kevalaṃ aṭṭhisaññāya aphari paṭhaviṃ imaṃ maññehaṃ kāmarāgaṃ so khippameva pahīyatī"ti gāthaṃ abhāsi. 8- [18] Tattha ahūti hoti, vattamānatthe hi idaṃ atītakālavacanaṃ. Buddhassāti sabbaññubuddhassa. Dāyādoti dhammadāyādo navavidhassa lokuttaradhammadāyassa 9- attano sammāpaṭipattiyā ādāyako gaṇhanako. Athavā ahūti ahosi. Evaṃnāmassa buddhassa dāyādabhāve koci nibandho idāneva bhavissatīti adhippāyo. Tenāha "maññehaṃ kāmarāgaṃ so, khippameva pahīyatī"ti. 10- Bhesakaḷāvaneti bhesakena nāma yakkhena labhitattā pariggahitattā, bhesakaḷānaṃ vā kaḷādīnaṃ 11- bahulatāya "bhesakaḷāvanan"ti laddhanāme araññe. Tassa bhikkhuno buddhassa dāyādabhāve kāraṇaṃ 12- vadanto "kevalaṃ aṭṭhisaññāya, 13- apharī paṭhaviṃ iman"ti āha. Tattha kevalanti sakalaṃ anavasesaṃ. @Footnote: 1 cha.Ma. siṅgālako 2 cha.Ma. akāsi 3 cha.Ma. gharabandhanaṃ 4 Sī., Ma. oloketvā @5 cha.Ma. susumāragire 6 Ma. bhāvanābalaṃ 7 Sī. karissāmīti @8-8 cha.Ma. "ahu buddhassa dāyādo"ti gāthaṃ abhāsi, ka....āha 9 Sī....dhammadāyādassa @10 cha.Ma. vahissatīti 11 cha.Ma. kaṭṭhādīnaṃ 12 Sī. dāyādabhāvakāraṇaṃ 13 Sī. aṭṭhikasaññāya

--------------------------------------------------------------------------------------------- page107.

Aṭṭhisaññāyāti aṭṭhikabhāvanāya. Apharīti "aṭṭhī"ti adhimuccanavasena patthari. Paṭhavinti attabhāvapaṭhaviṃ. Attabhāvo hi idha "paṭhavī"ti vutto "ko imaṃ paṭhaviṃ vijessatī"ti- 1- ādīsu viya. Maññehanti maññe ahaṃ. "maññāhan"tipi pāṭho. Soti so bhikkhu. Khippameva na carisseva kāmarāgaṃ pahissati pajahissatīti maññe. Kasmā? aṭṭhikasaññāya kāmarāgassa ujupaṭipakkhabhāvato. Idaṃ vuttaṃ hoti:- yo ekasmiṃ padese laddhāya aṭṭhikasaññāya sakalaṃ attano sabbesaṃ vā attabhāvaṃ "aṭṭhī"tveva pharitvā ṭhito, so bhikkhu taṃ aṭṭhikajhānaṃ pādakaṃ katvā vipassanto na cireneva anāgāmimaggena kāmarāgaṃ, sabbaṃ vā kāmanaṭṭhena "kāmo ", rañjanaṭṭhena "rāgo"ti ca laddhanāmaṃ taṇhaṃ aggamaggena pajahissatīti. Imaṃ gāthaṃ sutvā so thero "ayaṃ devatā mayhaṃ ussāhajananatthaṃ evamāhā"ti appaṭivānaviriyaṃ adhiṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. tena vuttaṃ apadāne 2-:- "sataraṃsī nāma bhagavā sayambhū aparājito vivekā uṭṭhahitvāna 3- gocarāyābhinikkhami. Phalahattho ahaṃ disvā 4- upagacchiṃ narāsabhaṃ pasannacitto sumano tālaphalamadāsahaṃ. Catunnavutito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā tāya devatāya vuttavacanaṃ patimānento tameva gāthaṃ udānavasena abhāsi. Tadevassa therassa aññābyākaraṇaṃ ahosīti. Siṅgālapitātheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. viccessati, khu.dhamMa. 25/44/24 pañcasatabhikkhuvatthu 2 khu.apa. 33/99/149 @ tālaphaliyattherāpadāna (syā) 3 pāli. vuṭṭhahitvāna 4 Sī. phalahattho taṃ disvāna


             The Pali Atthakatha in Roman Book 32 page 105-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2393&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2393&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5381              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]