ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    157. 10. Ajitattheragāthāvaṇṇanā
      maraṇe me bhayaṃ natthīti āyasmato ajitattherassa gāthā. Kā uppatti?
      so kira ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannacitto kapitthaphalaṃ 7-
adāsi. Tato parampi taṃ taṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ kappe
anuppanneeva amhākaṃ satthari sāvatthiyaṃ mahākosalarañño aggāsaniyassa
brāhmaṇassa putto hutvā nibbatti. Tassa ajitoti nāmaṃ ahosi. Tasmiṃ ca
samaye sāvatthivāsī bāvarī nāma brāhmaṇo tīhi mahāpurisalakkhaṇehi samannāgato
tiṇṇaṃ vedānaṃ pāragū sāvatthito nikkhamitvā tāpasapabbajjaṃ pabbajitvā
@Footnote: 1 Sī. rukkhadoṇiyo   2 Ma. damayanti  3 Ma. damanavasena  4 Sī. ujukaṃ vā karonti
@5 cha.Ma. damenti   6 cha.Ma. ekantadantā  7 ka. kapiṭṭha... evamuparipi

--------------------------------------------------------------------------------------------- page111.

Godhāvārītīre kapitthārāme 1- vasati. Atha ajito tassa santike pabbajito atthakāmāya devatāya coditena bāvarinā satthu santikaṃ pesito tissametteyyādīhi saddhiṃ bhagavantaṃ upasaṅkamitvā manasāva pañhe pucchitvā tesu vissajjitesu pasannacitto satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ kapitthaṃ adadiṃ phalaṃ. Ekanavutito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patto sīhanādaṃ nadanto:- 3- "maraṇe me bhayaṃ natthi nikanti natthi jīvite sandehaṃ nikkhipissāmi sampajāno patissato"ti gāthaṃ abhāsi. 3- [20] Tattha maraṇeti maraṇanimittaṃ maraṇahetu. Meti mayhaṃ, bhayaṃ natthi ucchinnabhavamūlatāya parikkhīṇajātikattā. Anucchinnabhavamūlānaṃ hi "kīdisī nu kho mayhaṃ āyatiṃ uppattī"ti 4- maraṇato bhayaṃ bhaveyya. Nikantīti apekkhā taṇhā, sā natthi jīvite suparimadditasaṅkhāratāya 5- upādānakkhandhānaṃ dukkhāsārakādibhāvena 6- suṭṭhu upaṭṭhahanato. Evaṃbhūto cāhaṃ sandehaṃ sarīraṃ, sakaṃ vā dehaṃ dehasaṅkhātaṃ dukkhabhāraṃ nikkhipissāmi chaḍḍessāmi, nikkhipanto ca "iminā sarīrakena sādhetabbaṃ sādhitaṃ, @Footnote: 1 Sī. kapitthatitthārāme 2 khu.apa. 33/102/153 kapiṭṭhaphaladāyakattherāpadāna @3-3 cha.Ma. "maraṇe me bhayaṃ natthī"ti gāthaṃ abhāsi 4 Ma. upapattīti 5 Sī. @sā natthīti. jīvite hi suparimadditasaṅkhārasaṅkhātānaṃ 6 Ma. dkkhabhārakhādakādibhāvena

--------------------------------------------------------------------------------------------- page112.

Idāni taṃ ekaṃsena chaḍḍanīyamevā"ti paññāvepullappattiyā sampajāno sati- vepullappattiyā patissato nikkhipissāmīti. Imaṃ pana gāthaṃ vatvā thero jhānaṃ samāpajjitvā tadanantaraṃ parinibbāyīti. Ajitattheragāthāvaṇṇanā niṭṭhitā. Paramatdīpaniyā theragāthāvaṇṇanāya dutiyavaggavaṇṇanā niṭṭhitā. -------------

--------------------------------------------------------------------------------------------- page113.

3. Tatiyavagga


             The Pali Atthakatha in Roman Book 32 page 110-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2510&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2510&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5389              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]