ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    159. 2. Cittakattheragāthāvaṇṇanā
      nīlāsugīvāti āyasmato cittakattherassa gāthā. Kā uppatti?
      so kira padumuttarabuddhakālato 1- paṭṭhāya vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito
ekanavute kappe manussayoniyaṃ nibbattitvā viññutaṃ patto vipassiṃ bhagavantaṃ
passitvā pasannamānaso pupphehi pūjaṃ katvā vanditvā "santadhammena nāma ettha
bhavitabban"ti satthari nibbāne ca adhimucci. So tena puññakammena tato cuto
tāvatiṃsabhavane 2- nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti cittako
nāma nāmena. So bhagavati rājagahaṃ gantvā veḷuvane viharante satthāraṃ upasaṅkamitvā
dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññāyatanaṃ
pavisitvā bhāvanānuyutto jhānaṃ 3- nibbattetvā jhānapādakaṃ vipassanaṃ vaḍḍhetvā
na cireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
          "kaṇikāraṃva jotantaṃ       nisinnaṃ pabbatantare
           addasaṃ virajaṃ buddhaṃ       vipassiṃ lokanāyakaṃ.
           Tīṇi kiṅkaṇipupphāni       paggayha abhiropayiṃ
           sambuddhaṃ abhipūjetvā     gacchāmi dakkhiṇāmukho.
           Tena kammena sukatena    cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ     tāvatiṃsaṃ agacchahaṃ. 5-
           Ekanavute ito kappe   yaṃ buddha 6- mabhipūjayiṃ
           duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Sī. padumuttarassa bhagavato kālato   2 Sī. tāvatiṃsesu    3 Sī. jhānāni
@4 khu.apa. 33/81/125 tīṇikiṃkaṇipupphiyattherāpadāna (syā)
@5 pāli. agañchahaṃ                6 Ma.sambuddha....
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patavā satthāraṃ vandituṃ rājagahaṃ upagato tattha bhikkhūhi "kiṃ
āvuso araññe appamatto vihāsī"ti puṭṭho attano appamādavihāranivedanena
aññaṃ byākaronto:-
       1- "nīlāsugīvā sikhino       morā kāraviyaṃ abhinadanti
           te sītavātakalitā       suttaṃ jhānaṃ nibodhentī"ti
gāthaṃ abhāsi. 1-
       [22] Tattha nīlāsugīvāti nīlasugīvā, gāthāsukhatthañcettha 2- dīgho kato,
rājivantatāya sundarāya gīvāya samannāgatoti attho. Te yebhuyyena ca nīlavaṇṇatāya
nīlā. Sobhaṇakaṇṭhatāya sugīvā. Sikhinoti matthake jātāya sikhāya sassirikabhāvena sikhino.
Morāti mayūRā. Kāraviyanti 3- kārambarukkhe. Kārambhiyanti vā 4- tassa vanassa
nāmaṃ. Tasmā kārambhiyanti kārambhanāmake 5- vaneti attho. Abhinadantīti pāvussakāle
meghagajjitaṃ sutvā kekāsaddaṃ karontā utusampadāsiddhena sarena haṃsādike
abhibhavantā viya nadanti. Teti te moRā. Sītavātakalitāti 6- sītena meghavātena
sañjātakīḷitā madhuravassitaṃ vassantā. Suttanti bhattasammadavinodanatthaṃ sayitaṃ,
kāyakilamathapaṭipassambhanāya vā anuññātavelāyaṃ supantaṃ. Jhānanti 7- samathavipassanā-
jhānehi jhāyanasīlaṃ bhāvanānuyuttaṃ. Nibodhentīti pabodhenti. "imepi nāma niddaṃ
anupagantvā jāgarantā attanā kattabbaṃ karonti, kimaṅgaṃ panāhan"ti evaṃ
sampajaññuppādanena sayanato vuṭṭhāpentīti adhippāyo.
                    Cittakattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "nīlāsugīvā"ti gāthaṃ abhāsi   2 cha.Ma....hettha   3 i. kāraṃviyaṃ,
@cha.Ma. kārambhiyaṃ. evamuparipi   4 Sī. kāraṃviyanti kāraṃvarukkho, kāraṃvīti vā
@5 Sī. kāraṃviyanti kāravināmake   6 cha.Ma. sītavātakīḷitāti   7 cha.Ma. jhāyanti



             The Pali Atthakatha in Roman Book 32 page 118-119. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2665              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2665              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=159              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5402              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5402              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]