ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    163. 6. Abhayattheragāthāvaṇṇanā
      sutvā subhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā
dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi.
Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā
hi vuttaṃ:-
@Footnote: 1 Sī. phalaganti phalūpagataṃ              2 Sī. taṇhānirodhaninnatāya
@3 Sī. virodhetvā, Ma. vibodhetvā    4 Sī.,Ma. kaṇhābhijātisamatāya
               "abhitthavitvā padumuttarāhaṃ 1-
                pasannacitto asamaṃ 2- sayambhuṃ
                nāgacchi 3- kappāni apāyabhūmiṃ
                sataṃ sahassāni phalena tassā"ti. 4-
      Khettasampattiyādīhi tassa ca pubbapacchimasanniṭṭhānacetanānaṃ ativiya uḷāra-
bhāvena so aparimeyyo puññābhisando kusalābhisando 5- tādiso ahosi. "acintiye 6-
pasannānaṃ, vipāko hoti acintiyo"ti 7- hi vuttaṃ. Tattha tattha hi bhave upacitaṃ
puññaṃ tassa upatthambhakamahosi. Tathā hi so vipassissa bhagavato ketakapupphehi
pūjamakāsi. Evaṃ uḷārehi puññavisesehi sugatīsueva saṃsaranto imasmiṃ buddhuppāde
rañño bimbisārassa putto hutvā nibbatti. Abhayotissa nāmaṃ ahosi. Tassa
uppatti parato āvibhavissati. So nigaṇṭhena nāṭaputtena ubhatokoṭikaṃ pañhaṃ sikkhā-
petvā "imaṃ pañhaṃ pucchitvā samaṇassa gotamassa vādaṃ āropehī"ti vissajjito
bhagavantaṃ upasaṅkamitvā taṃ pañhaṃ pucchitvā tassa pañhassa anekaṃsabyākaraṇabhāve
bhagavatā kathite nigaṇṭhānaṃ parājayaṃ, satthu ca sammāsambuddhabhāvaṃ viditvā upāsakattaṃ
paṭivedesi. Tato raññe bimbisāre kālaṅkate sañjātasaṃvego sāsane
pabbajitvā tālacchiggaḷūpamasuttadesanāya sotāpanno hutvā puna vipassanaṃ
ārabhitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 8- :-
          "vinatānadiyā tīre         vihāsi purisuttamo
           addasaṃ virajaṃ buddhaṃ         ekaggaṃ susamāhitaṃ.
@Footnote: 1 cha.Ma., ka. padumuttaraṃ jinaṃ   2 cha.Ma., ka. abhayo   3 cha.Ma. na gacchi
@4 cha.Ma., ka. satasahassāni uḷārasaddho, khu.apa. 33/137/242 abhayattherāpadāna (syā)
@5 Sī. dānādikusalābhisando   6 Sī., Ma. acintiyesu  7 khu.apa. 32/82/9 buddhāpadāna
@8 khu.apa. 33/104/154 ketakapupphiyattherāpadāna (syā)
           Madhugandhassa pupphena        ketakassa ahaṃ tadā
           pasannacitto sumano        buddhaseṭṭhamapūjayiṃ. 1-
           Ekanavute ito kappe     yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ 2- phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattikittanena aññaṃ byākaronto:-
       3- "sutvā subhāsitaṃ vācaṃ       buddhassādiccabandhuno
           paccabyadhiṃ hi nipuṇaṃ         vālaggaṃ usunā yathā"ti
gāthaṃ abhāsi. 3-
      [26] Tattha sutvāti sotaṃ odahitvā, sotadvārānusārena upadhāretvā.
Subhāsitanti suṭṭhu bhāsitaṃ, sammadeva bhāsitaṃ, sammāsambuddhabhāvato mahākāruṇikatāya
ca kiñci avisaṃvādetvā yathādhippetassa atthassa ekantato sādhanavasena bhāsitaṃ
catusaccavibhāvanīyadhammakathaṃ. Na hi saccavinimuttā bhagavato dhammadesanā atthi. Buddhassāti
sabbaññubuddhassa. Ādiccabandhunoti ādiccavaṃse sambhūtattā ādicco bandhu
etassāti ādiccabandhu, bhagavā. Tassa ādiccabandhuno. Ādiccassa vā bandhūti
ādiccabandhu, bhagavā. Tassa bhagavato orasaputtabhāvato. Tenāha bhagavā:-
               "yo andhakāre tamasī pabhaṅkaro
                verocano maṇḍalī uggatejo
                mā rāhu gilī caramantalikkhe
                pajaṃ mamaṃ rāhu 4- pamuñca sūriyan"ti. 5-
@Footnote: 1 pāli. buddhaseṭṭhassa pūjayiṃ  2 Sī. pupphapūjāyidaṃ   3-3 cha.Ma. "sutvā subhāsitaṃ
@  vācan"ti gāthaṃ abhāsi     4 ka. rājā   5 saṃ.sagā. 15/91/59 suriyasutta
      Paccabyadhinti paṭivijjhiṃ. Hīti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ,
nirodhasaccaṃ, catusaccameva vā. Hīti vā hetuatthe nipāto. Yasmā paccabyadhiṃ 1- nipuṇaṃ
catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti
āha "vālaggaṃ usunā yathā"ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito 2-
kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ
ariyasaccanti yojanā.
                     Abhayattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 126-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2859              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2859              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5416              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5416              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]