ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  164. 7. Lomasakaṅgiyattheragāthāvaṇṇanā
      dabbaṃ kusanti āyasmato lomasakaṅgiyattherassa 3- gāthā. Kā uppatti?
      so kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso
nānāpupphehi 4- pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ
puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā
samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya
aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi.
Asampāyanto "ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyyan"ti
paṇidhānaṃ akāsi, itaro "puccheyyan"ti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu
saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa
sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti
nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo
@Footnote: 1 Sī. yasmā so paccabyadhi   2 Sī. koṭīsu sikkhito   3 Ma. lomasaṅkiyattherassa
@4 Sī. nāgapupphehi
Anuruddhādīsu sakyakumāresu pabbajantesu pabbajituṃ na icchi. Atha naṃ saṃvejetuṃ
candano devaputto upasaṅkamitvā bhaddekarattaṃ pucchi. Itaro "na jānāmī"ti. 1-
Puna devaputto "atha kasmā tayā `bhaddekarattaṃ katheyyan'ti saṅgaro kato, idāni
pana nāmamattampi na jānāsī"ti codesi. Itaro tena saddhiṃ bhagavantaṃ
upasaṅkamitvā "mayā kira bhante pubbe `imassa bhaddekarattaṃ kathessāmī'ti saṅgaro
kato"ti pucchi. Bhagavā "āma kulaputta kassapassa bhagavato kāle tayā evaṃ
katan"ti āha. Svāyamattho uparipaṇṇāsake 2- āgatanayena vitthārato veditabbo.
Atha lomasakaṅgiyo "tenahi bhante pabbājetha man"ti āha. Bhagavā "na kho
tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī"ti paṭikkhipi. So mātu
santikaṃ gantvā "anujānāhi maṃ amma pabbajituṃ, pabbajissāmahan"ti vatvā
mātarā "tāta sukhumālo tvaṃ kathaṃ pabbajissasī"ti vutte attano parissayasahanabhāvaṃ
pakāsento:-
       3- "dabbaṃ kusaṃ poṭakilaṃ       usīraṃ muñjapabbajaṃ
           urasā panudissāmi       vivekamanubrūhayan"ti
gāthaṃ abhāsi. 3-
      [27] Tattha dabbanti dibbatiṇamāha, yaṃ "saddulo"tipi vuccati. Kusanti
kusatiṇaṃ, yo "kāso"ti vuccati. Poṭakilanti sakaṇṭakaṃ akaṇṭakañca gacchaṃ. Idha
pana sakaṇṭakameva adhippetaṃ. Usīrādīni suviññeyyāni. Dabbādīni tiṇāni
bīraṇatiṇāni pādehi akkantassāpi dukkhajanakāni gamanantarāyakarāni ca, tāni
ca panāhaṃ urasā panudissāmi 4- urasāpi apanessāmi. Evaṃ apanento taṃ nimittaṃ
dukkhaṃ sahanto araññāyatane gumbantaraṃ pavisitvā samaṇadhammaṃ kātuṃ sakkhissāmi.
@Footnote: 1 Sī. na jānāti       2 Ma.upari. 14/286/257 vibhaṅgavagga
@3-3 cha.Ma. "dabbaṃ kusaṃ poṭakilan"ti gāthaṃ abhāsi  4 Sī. apanudissāmi
So pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ
upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikaṃ hi pahāya kāyavivekaṃ anubrūhayantasseva
aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikā-
ratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ
karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ
"vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto"ti. Evaṃ
pana puttena vutte 1- mātā "tenahi tāta pabbajā"ti anujāni. So bhagavantaṃ
upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ
kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu "āvuso tvaṃ sukhumālo
kiṃ sakkhissasi araññe vasitun"ti. So tesampi tameva gāthaṃ vatvā araññaṃ
pavisitvā bhāvanaṃ anuyuñjanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 2-:-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ        āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ          nānāpupphehi 3- pūjayiṃ.
           Ekanavutito kappe        yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ 4- phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti.
                Lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. evaṃ pana vutte  2 khu.apa. 33/105/155 nāgapupphiyattherāpadāna
@3 Sī. nāgapupphehi     4 Sī. pupphapūjāyidaṃ



             The Pali Atthakatha in Roman Book 32 page 129-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2920              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2920              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=164              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5419              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5419              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]