ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

               165. 8. Jambugāmikaputtattheragāthāvaṇṇanā 1-
      kacci no vatthapasutoti āyasmato jambugāmikaputtattherassa gāthā. Kā
uppatti?
      so kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ kusalaṃ
ācinanto ito ekatiṃse kappe vessabhussa bhagavato kāle ekadivasaṃ kiṃsukāni
pupphāni disvā tāni pupphāni gahetvā buddhaguṇe anussaranto bhagavantaṃ uddissa
ākāse khipanto pūjesi. So tena puññakammena tāvatiṃsesu nibbatto. Tato
paraṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ
jambugāmikassa nāma upāsakassa putto hutvā nibbatti. Tenassa jambugāmika-
puttotveva samaññā ahosi. So vayappatto bhagavato santike dhammaṃ sutvā
paṭiladdhasaṃvego pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā sākete añjanavane
vasati. Athassa pitā "kiṃ nu kho mama putto sāsane abhirato viharati, udāhu
no"ti vīmaṃsanatthaṃ "kacci no vatthapasuto"ti gāthaṃ likhitvā pesesi. So taṃ
vācetvā "pitā me pamādavihāraṃ āsaṅkati, ahañca ajjāpi puthujjanabhūmiṃ
nātivatto"ti saṃvegajāto ghaṭento vāyamanto na cirasseva chaḷabhiñño ahosi.
Tena vuttaṃ apadāne 2-:-
          "kiṃsukaṃ pupphitaṃ disvā        paggahetvāna añjaliṃ
           buddhaseṭṭhaṃ saritvāna       ākāse abhipūjayiṃ.
           Tena kammena sukatena      cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ       tāvatiṃsamagacchahaṃ.
           Ekatiṃse ito kappe      yaṃ kammamakariṃ tadā
@Footnote: 1 Sī.,cha.Ma. jambugāmiyaputtatthera... evamuparipi    2 khu.apa. 33/84/128
@  kiṃsukapupphiyattherāpadāna (syā)
           Duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā ñātīnaṃ vasananagaraṃ gantvā sāsanassa niyyānikabhāvaṃ
pakāsento iddhipāṭihāriyaṃ dassesi. Taṃ disvā ñātakā pasannamānasā bahū
saṃghārāme kāresuṃ. Theropi sakapitarā pesitaṃ gāthaṃ aṅkusaṃ katvā ghaṭento
vāyamanto arahattaṃ sacchākāsi. Aññaṃ byākarontopi pitupūjanatthaṃ 1-:-
       2- "kacci no vatthapasuto       kacci no bhūsanārato
           kacci sīlamayaṃ gandhaṃ         tvaṃ vāyasi 3- netarā pajā"ti
tameva gāthaṃ abhāsi. 2-
      [28] Tattha kaccīti pucchāyaṃ nipāto. Noti paṭisedhe. Vatthapasutoti vatthe
pasuto vatthapasuto, cīvaramaṇḍanābhirato. Nidassanamattaṃ cetaṃ pattamaṇḍanādi-
cāpallapaṭikkhepassāpi adhippetattā. "kacci na vatthapasuto"tipi pāṭho, so evamattho.
Bhūsanāratoti attabhāvavibhūsanāya rato abhirato, yathekacce pabbajitvāpi capalā 4- kāya-
daḷhibahulā 5- cīvarādiparikkhārassa attano sarīrassa ca maṇḍanavibhūsanaṭṭhānāya yuttā
honti. Kimeva parikkhārapasuto bhūsanārato ca nāhosīti ayamettha padadvayassāpi
attho. Sīlamayaṃ gandhanti akhaṇḍādibhāvāpādanena suparisuddhassa catubbidhassapi sīlassa
vasena yvāyaṃ 6- "yo ca sīlavataṃ gandho, vāti devesu uttamo"ti 7- vutto sīlamayo
gandho, taṃ tvaṃ vāyasi sīlasampattisambhavena kalyāṇena kittisaddena kiṃ tvaṃ
sabbā disā pattharasīti attho. Netarā pajāti na itarā dussīlapajā, dussīlattāyeva
dussilyamayaṃ duggandhaṃ vāyati, na sīlmayaṃ gandhaṃ evaṃ tvaṃ duggandhaṃ avāyitvā
@Footnote: 1 Sī. sapitupūjanatthaṃ  2-2 cha.Ma. "kacci no vatthapasuto"ti tameva gāthaṃ abhāsi
@3 pāli. vāsi     4 Sī. ayaṃ pāṭho na dissati     5 Sī. kāyavaḍḍhibahulā
@6 Sī. ayaṃ pāṭho na dissati    7 khu.dhamMa. 25/56/26 mahākassapattheravatthu
Kacci sīlamayaṃ gandhaṃ vāyasīti attho. Athavā netarā pajāti na 1- itarā dussīlapajā,
taṃ kacci 2- na hoti, yato sīlamayaṃ gandhaṃ vāyasīti byatirekena sīlagandhavāyanameva
vibhāveti.
                 Jambugāmikaputtattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 132-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2978              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2978              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=165              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5139              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5422              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]