ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    171. 4. Posiyattheragāthāvaṇṇanā
      anāsannavarāti āyasmato posiyattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ bahuṃ kusalaṃ
upacinitvā sugatīsueva saṃsaranto ito dvenavute 1- kappe tissassa bhagavato kāle
migaluddo hutvā araññe vicarati. Atha bhagavā tassa anuggahaṃ kātuṃ araññaṃ
gantvā tassa cakkhupathe attānaṃ dassesi. So bhagavantaṃ disvā pasannacitto
āvudhaṃ nikkhipitvā upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Bhagavā nisīditukāmataṃ
dassesi. So tāvadeva tiṇamuṭṭhiyo gahetvā same bhūmibhāge sakkaccaṃ santharitvā
adāsi. Nisīdi tattha bhagavā anukampaṃ upādāya. Nisinne pana bhagavati anappakaṃ
pītisomanassaṃ paṭisaṃvedento bhagavantaṃ vanditvā sayampi ekamantaṃ nisīdi. Atha
bhagavā "ettakaṃ vaṭṭati imassa kusalabījan"ti uṭṭhāyāsanā pakkāmi. Acirapakkante
bhagavati taṃ sīho migarājā ghātesi. So kālaṅkato devaloke nibbatti. "so
kira bhagavati anupagacchante 2- sīhena ghātito niraye nibbattissatī"ti taṃ disvā
bhagavā sugatiyaṃ nibbattanatthaṃ kusalabījaropanatthañca upasaṅkami.
      So tattha yāvatāyukaṃ ṭhatvā tato devalokato cavitvā sugatīsuyeva parivattento
imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto
saṅgāmajitattherassa kaniṭṭhabhātā hutvā nibbatti. Posiyotissa nāmaṃ ahosi. So
vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā antimabhavikatāya dhammatāya
codiyamāno jātiādiṃ paṭicca uppannasaṃvego pabbajitvā araññaṃ pavisitvā vūpakaṭṭho
hutvā catusaccakammaṭṭhānabhāvanaṃ 3- anuyuñjanto na cirasseva vipassanaṃ
@Footnote: 1 Sī. catunavute  2 Sī. anāgacchante  3 Sī. tacapañcakakammaṭṭhānabhāvanaṃ
Ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "himavantassāvidūre          lambako nāma pabbato
           tattheva tisso sambuddho     abbhokāsamhi caṅkami.
           Migaluddo tadā āsiṃ        araññe kānane ahaṃ
           disvāna taṃ 2- devadevaṃ     tiṇamuṭṭhimadāsahaṃ.
           Nisīdanatthaṃ buddhassa          datvā cittaṃ pasādayiṃ
           sambuddhaṃ abhivādetvā       pakkāmiṃ uttarāmukho.
           Aciraṃ gatamattaṃ maṃ 3-        migarājā aheṭhayi 4-
           sīhena pothito 5- santo    tattha kālaṅkato ahaṃ.
           Āsanne me kataṃ kammaṃ      buddhaseṭṭhe anāsave
           sumutto saravegova         devalokamagacchahaṃ.
           Yūpo tattha subho āsi       puññakammābhinimmito
           sahassakaṇḍo satabheṇḍu       dhajālu haritāmayo.
           Pabhā niddhāvate tassa       sataraṃsīva uggato
           ākiṇṇo devakaññāhi       āmodiṃ kāmakāmihaṃ.
           Devalokā cavitvāna        sukkamūlena codito
           āgantvāna manussattaṃ       pattomhi āsavakkhayaṃ.
           Catunavute ito 6- kappe    nisīdanamadāsahaṃ
           duggatiṃ nābhijānāmi         tiṇamuṭṭhe idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā bhagavantaṃ vandituṃ sāvatthiṃ āgato ñātiṃ 7- anukampāya
@Footnote: 1 khu.apa. 33/111/163 tiṇamuṭṭhidāyakattherāpadāna (syā)  2 pāli. disvānāhaṃ  3 cha.Ma.
@ gatamattassa  4 cha.Ma. apothayi  5 Sī. pātito  6 cha.Ma. catunnavutito  7 Sī. ñātīnaṃ
Ñātigehaṃ agamāsi. Tattha naṃ purāṇadutiyikā vanditvā āsanadānādinā paṭhamaṃ
upāsikā viya vattaṃ dassetvā therassa ajjhāsayaṃ ajānantī pacchā itthīkuttādīhi
palobhetukāmā ahosi. Thero "aho andhabālā mādisepi nāma evaṃ paṭipajjatī"ti
cintetvā kiñci avatvā uṭṭhāyāsanā araññameva gato. Taṃ āraññakā bhikkhū
"kiṃ āvuso atilahuṃ nivattosi, 1- ñātakehi na diṭṭhosī"ti pucchiṃsu. Thero tattha
pavattiṃ ācikkhanto:-
       2- "anāsannavarā etā      niccameva vijānatā
           gāmā araññamāgamma      tato gehaṃ upāvisiṃ
           tato uṭṭhāya pakkāmiṃ     anāmantetvā posiyo"ti
gāthaṃ abhāsi. 2-
      [34] Tattha anāsannavarāti etā itthiyo na āsannā anupagatā,
dūreeva vā ṭhitā hutvā varā purisassa seṭṭhā hitāvahā, tañca kho niccameva
sabbakālameva, na  rattimeva, na divāpi, na rahovelāyapi. Vijānatāti vijānantena.
"anāsannaparā"tipi pāli, so evattho. Ayaṃ hettha adhippāyo:- caṇḍahatthi-
assamahiṃsasīhabyagghayakkharakkhasapisācāpi manussānaṃ anupasaṅkamantā varā seṭṭhā,
na anatthāvahā, te pana upasaṅkamantā diṭṭhadhammikaṃyeva anatthaṃ kareyyuṃ. Itthiyo
pana upasaṅkamitvā diṭṭhadhammikaṃ samparāyikaṃ vimokkhanissitampi atthaṃ vināsetvā
mahantaṃ anatthaṃ āpādenti, tasmā anāsannavarā etā niccameva vijānatāti.
Idāni tamatthaṃ attūpanāyikaṃ katvā dassento "gāmā"tiādimāha. Tattha gāmāti
gāmaṃ. Upayogatthe hi etaṃ nissakkavacanaṃ. Araññamāgammāti araññato āgantvā.
Makāro padasandhikaro, nissakke cetaṃ upayogavacanaṃ. Tatoti mañcakato.
Anāmantetvāti anālapitvā purāṇadutiyikaṃ "appamattā hohī"ti ettakampi avatvā.
@Footnote: 1 Sī. ānivattosi   2-2 cha.Ma. "anāsannavarā etā"ti gāthaṃ abhāsi
Posiyoti attānameva paraṃ viya vadati. Ye pana "pakkāmin"ti paṭhanti, tesaṃ
ahaṃ posiyo pakkāminti yojanā. Ye pana "sā itthī theraṃ gharaṃ upagataṃ bhojetvā
palobhetukāmā jātā, taṃ disvā thero tāvadeva gehato nikkhamitvā vihāraṃ gantvā
attano vasanaṭṭhāne mañcake nisīdi. Sāpi kho itthī pacchābhattaṃ alaṅkatapaṭiyattā
vihāre therassa vasanaṭṭhānaṃ upasaṅkami. Taṃ  disvā thero kiñci avatvā 1- uṭṭhāya
divāṭṭhānameva gato"ti vadanti, tesaṃ "gāmā araññamāgammā"ti gāthāpadassa attho
yathārutavaseneva 2- niyyati. Vihāro hi idha "araññan"ti adhippeto.
                    Posiyattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 149-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3342              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3342              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5449              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]