ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page149.

171. 4. Posiyattheragāthāvaṇṇanā anāsannavarāti āyasmato posiyattherassa gāthā. Kā uppatti? so kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā sugatīsueva saṃsaranto ito dvenavute 1- kappe tissassa bhagavato kāle migaluddo hutvā araññe vicarati. Atha bhagavā tassa anuggahaṃ kātuṃ araññaṃ gantvā tassa cakkhupathe attānaṃ dassesi. So bhagavantaṃ disvā pasannacitto āvudhaṃ nikkhipitvā upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Bhagavā nisīditukāmataṃ dassesi. So tāvadeva tiṇamuṭṭhiyo gahetvā same bhūmibhāge sakkaccaṃ santharitvā adāsi. Nisīdi tattha bhagavā anukampaṃ upādāya. Nisinne pana bhagavati anappakaṃ pītisomanassaṃ paṭisaṃvedento bhagavantaṃ vanditvā sayampi ekamantaṃ nisīdi. Atha bhagavā "ettakaṃ vaṭṭati imassa kusalabījan"ti uṭṭhāyāsanā pakkāmi. Acirapakkante bhagavati taṃ sīho migarājā ghātesi. So kālaṅkato devaloke nibbatti. "so kira bhagavati anupagacchante 2- sīhena ghātito niraye nibbattissatī"ti taṃ disvā bhagavā sugatiyaṃ nibbattanatthaṃ kusalabījaropanatthañca upasaṅkami. So tattha yāvatāyukaṃ ṭhatvā tato devalokato cavitvā sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto saṅgāmajitattherassa kaniṭṭhabhātā hutvā nibbatti. Posiyotissa nāmaṃ ahosi. So vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā antimabhavikatāya dhammatāya codiyamāno jātiādiṃ paṭicca uppannasaṃvego pabbajitvā araññaṃ pavisitvā vūpakaṭṭho hutvā catusaccakammaṭṭhānabhāvanaṃ 3- anuyuñjanto na cirasseva vipassanaṃ @Footnote: 1 Sī. catunavute 2 Sī. anāgacchante 3 Sī. tacapañcakakammaṭṭhānabhāvanaṃ

--------------------------------------------------------------------------------------------- page150.

Ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "himavantassāvidūre lambako nāma pabbato tattheva tisso sambuddho abbhokāsamhi caṅkami. Migaluddo tadā āsiṃ araññe kānane ahaṃ disvāna taṃ 2- devadevaṃ tiṇamuṭṭhimadāsahaṃ. Nisīdanatthaṃ buddhassa datvā cittaṃ pasādayiṃ sambuddhaṃ abhivādetvā pakkāmiṃ uttarāmukho. Aciraṃ gatamattaṃ maṃ 3- migarājā aheṭhayi 4- sīhena pothito 5- santo tattha kālaṅkato ahaṃ. Āsanne me kataṃ kammaṃ buddhaseṭṭhe anāsave sumutto saravegova devalokamagacchahaṃ. Yūpo tattha subho āsi puññakammābhinimmito sahassakaṇḍo satabheṇḍu dhajālu haritāmayo. Pabhā niddhāvate tassa sataraṃsīva uggato ākiṇṇo devakaññāhi āmodiṃ kāmakāmihaṃ. Devalokā cavitvāna sukkamūlena codito āgantvāna manussattaṃ pattomhi āsavakkhayaṃ. Catunavute ito 6- kappe nisīdanamadāsahaṃ duggatiṃ nābhijānāmi tiṇamuṭṭhe idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā bhagavantaṃ vandituṃ sāvatthiṃ āgato ñātiṃ 7- anukampāya @Footnote: 1 khu.apa. 33/111/163 tiṇamuṭṭhidāyakattherāpadāna (syā) 2 pāli. disvānāhaṃ 3 cha.Ma. @ gatamattassa 4 cha.Ma. apothayi 5 Sī. pātito 6 cha.Ma. catunnavutito 7 Sī. ñātīnaṃ

--------------------------------------------------------------------------------------------- page151.

Ñātigehaṃ agamāsi. Tattha naṃ purāṇadutiyikā vanditvā āsanadānādinā paṭhamaṃ upāsikā viya vattaṃ dassetvā therassa ajjhāsayaṃ ajānantī pacchā itthīkuttādīhi palobhetukāmā ahosi. Thero "aho andhabālā mādisepi nāma evaṃ paṭipajjatī"ti cintetvā kiñci avatvā uṭṭhāyāsanā araññameva gato. Taṃ āraññakā bhikkhū "kiṃ āvuso atilahuṃ nivattosi, 1- ñātakehi na diṭṭhosī"ti pucchiṃsu. Thero tattha pavattiṃ ācikkhanto:- 2- "anāsannavarā etā niccameva vijānatā gāmā araññamāgamma tato gehaṃ upāvisiṃ tato uṭṭhāya pakkāmiṃ anāmantetvā posiyo"ti gāthaṃ abhāsi. 2- [34] Tattha anāsannavarāti etā itthiyo na āsannā anupagatā, dūreeva vā ṭhitā hutvā varā purisassa seṭṭhā hitāvahā, tañca kho niccameva sabbakālameva, na rattimeva, na divāpi, na rahovelāyapi. Vijānatāti vijānantena. "anāsannaparā"tipi pāli, so evattho. Ayaṃ hettha adhippāyo:- caṇḍahatthi- assamahiṃsasīhabyagghayakkharakkhasapisācāpi manussānaṃ anupasaṅkamantā varā seṭṭhā, na anatthāvahā, te pana upasaṅkamantā diṭṭhadhammikaṃyeva anatthaṃ kareyyuṃ. Itthiyo pana upasaṅkamitvā diṭṭhadhammikaṃ samparāyikaṃ vimokkhanissitampi atthaṃ vināsetvā mahantaṃ anatthaṃ āpādenti, tasmā anāsannavarā etā niccameva vijānatāti. Idāni tamatthaṃ attūpanāyikaṃ katvā dassento "gāmā"tiādimāha. Tattha gāmāti gāmaṃ. Upayogatthe hi etaṃ nissakkavacanaṃ. Araññamāgammāti araññato āgantvā. Makāro padasandhikaro, nissakke cetaṃ upayogavacanaṃ. Tatoti mañcakato. Anāmantetvāti anālapitvā purāṇadutiyikaṃ "appamattā hohī"ti ettakampi avatvā. @Footnote: 1 Sī. ānivattosi 2-2 cha.Ma. "anāsannavarā etā"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page152.

Posiyoti attānameva paraṃ viya vadati. Ye pana "pakkāmin"ti paṭhanti, tesaṃ ahaṃ posiyo pakkāminti yojanā. Ye pana "sā itthī theraṃ gharaṃ upagataṃ bhojetvā palobhetukāmā jātā, taṃ disvā thero tāvadeva gehato nikkhamitvā vihāraṃ gantvā attano vasanaṭṭhāne mañcake nisīdi. Sāpi kho itthī pacchābhattaṃ alaṅkatapaṭiyattā vihāre therassa vasanaṭṭhānaṃ upasaṅkami. Taṃ disvā thero kiñci avatvā 1- uṭṭhāya divāṭṭhānameva gato"ti vadanti, tesaṃ "gāmā araññamāgammā"ti gāthāpadassa attho yathārutavaseneva 2- niyyati. Vihāro hi idha "araññan"ti adhippeto. Posiyattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 149-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5449              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]