ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page155.

173. 6. Kumāputtattheragāthāvaṇṇanā sādhu sutanti āyasmato kumāputtattherassa gāthā. Kā uppatti? so kira purimabuddhesu katādhikāro ito ekanavute kappe ajinacammavasano tāpaso hutvā bandhumatīnagare rājuyyāne vasanto vipassiṃ bhagavantaṃ passitvā pasannamānaso pādabbhañjanatelaṃ adāsi. So tena puññakammena devaloke nibbatto. Tato paṭṭhāya sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe veḷukaṇṭakanagare gahapatikule nibbatto. "nando"tissa nāmaṃ akaṃsu. Mātā panassa kumā nāma, tena kumāputtoti paññāyittha. So āyasmato sāriputtassa santike dhammaṃ sutvā laddhappasādo pabbajitvā 1- katapubbakicco pariyantapabbatapasse samaṇadhammaṃ karonto visesaṃ nibbattetuṃ asakkonto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā kammaṭṭhānaṃ sodhetvā sappāyaṭṭhāne 2- vasanto vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 3- :- "nagare bandhumatiyā rājuyyāne vasāmahaṃ cammavāsī tadā āsiṃ kamaṇḍaludharo 4- ahaṃ. Addasaṃ vimalaṃ buddhaṃ sayambhuṃ aparājitaṃ ātāpinaṃ pahitattaṃ 5- jhāyiṃ jhānarataṃ vasiṃ. Sabbakāmasamiddhañca oghatiṇṇamanāsavaṃ disvā pasanno sumano abbhañjanamadāsahaṃ 6- ekanavutito kappe abbhañjanamadāsahaṃ 6- duggatiṃ nābhijānāmi abbhañjanassidaṃ phalaṃ. @Footnote: 1 Sī. pabbajitvā laddhūpasampado 2 Sī. sappāyaṭṭhāneva 3 khu.apa. 33/114/166 @abbhañjanadāyakattherāpadāna (syā) 4 Sī. kamaṇḍaladharo @5 cha.Ma. padhānaṃ pahitattaṃ taṃ 6 pāli. yaṃ dānamadadiṃ tadā

--------------------------------------------------------------------------------------------- page156.

Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā araññe kāyadaḷhibahule bhikkhū disvā te ovadanto sāsanassa niyyānikabhāvaṃ pakāsento:- 1- "sādhu sutaṃ sādhu caritakaṃ sādhu sadā aniketavihāro atthapucchanaṃ padakkhiṇakammaṃ etaṃ sāmaññaṃ akiñcanassā"ti gāthaṃ abhāsi. 1- [36] Tattha sādhūti sundaraṃ. Sutanti savanaṃ. Tañca kho vivaṭṭūpanissitaṃ visesato appicchatādipaṭisaṃyuttaṃ dasakathāvatthusavanaṃ idhādhippetaṃ. Sādhu caritakanti tadeva appicchatādicaritaṃ ciṇṇaṃ, sādhucaritameva hi "caritakan"ti vuttaṃ. Padadvayenāpi bāhusaccaṃ tadanurūpaṃ paṭipattiñca "sundaran"ti dasseti. Sadāti sabbakāle navaka- majjhimatherakāle, sabbesu vā iriyāpathakkhaṇesu. Aniketavihāroti kilesānaṃ nivāsanaṭṭhānaṭṭhena pañcakāmaguṇā niketā nāma, lokiyā vā chaḷārammaṇadhammā. Yathāha "rūpanimittaniketavisāravinibandhā kho gahapati `niketasārī'ti vuccatī"tiādi. 2- Tesaṃ niketānaṃ pahānatthāya paṭipadā aniketavihāro. Atthapucchananti taṃ 3- ājānitukāmassa kalyāṇamittaṃ upasaṅkamitvā diṭṭhadhammikasamparāyikaparamatthapabhedassa pucchanaṃ, kusalādibhedassa vā atthassa sabhāvadhammassa "kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjan"tiādinā 4- pucchanaṃ atthapucchanaṃ. Padakkhiṇakammanti taṃ pana pucchitvā padakkhiṇaggāhibhāvena tassa ovāde adhiṭṭhānaṃ sammāpaṭipatti. Idhāpi "sādhū"ti padaṃ ānetvā yojetabbaṃ. Etaṃ sāmaññanti "sādhu @Footnote: 1-1 cha.Ma. "sādhu sutaṃ sādhu caritakan"ti gāthaṃ abhāsi 2 saṃ.khandha. 17/3/9 haliddikāni- @ sutta 3 Sī. ayaṃ pāṭho natthi 4 Ma.upari. 14/296/267 cūḷakammavibhaṅgasutta

--------------------------------------------------------------------------------------------- page157.

Sutan"tiādinā vuttaṃ yaṃ sutaṃ, yañca caritaṃ, yo ca aniketavihāro, yañca atthapucchanaṃ, yañca padakkhiṇakammaṃ, etaṃ sāmaññaṃ eso samaṇabhāvo. Yasmā imāyaeva paṭipadāya samaṇabhāvo, na aññathā, tasmā "sāmaññan"ti nippariyāyato 1- maggaphalassa adhivacanaṃ. Tassa vā pana ayaṃ apaṇṇakapaṭipadā, taṃ panetaṃ sāmaññaṃ yādisassa sambhavati, taṃ dassetuṃ "akiñcanassā"ti vuttaṃ. Apariggāhakassa, 2- khettavatthuhiraññasuvaṇṇadāsi- dāsādipariggahaṇarahitassāti 3- attho. Kumāputtattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 155-157. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3475&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3475&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5458              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5458              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]