ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   175. 8. Gavampatittheragāthāvaṇṇanā
      yo iddhiyā sarabhunti āyasmato gavampatittherassa gāthā. Kā uppatti?
@Footnote: 1 kha.apa. 33/116/167 daṇḍadāyakattherāpadāna (syā)
@2 pāli.ahaṃ    3 Sī. subbaco abhivādayiṃ
      So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhiṃ bhagavantaṃ
passitvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke
uppanno 1- aparāparaṃ puññāni karonto konāgamanassa bhagavato cetiye chattañca
vedikañca kāresi. Kassapassa pana bhagavato kāle aññatarasmiṃ kulagehe nibbatto.
Tasmiṃ ca kule bahuṃ gomaṇḍalaṃ ahosi. Taṃ gopālakā rakkhanti. Ayaṃ tattha
antarantarā yuttappayuttaṃ vicārento vicarati. So ekaṃ khīṇāsavattheraṃ gāme
piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ karontaṃ disvā
"ayyo suriyātapena kilamissatī"ti cintetvā cattāro sirīsadaṇḍe ussāpetvā
tesaṃ upari sirīsasākhāyo ṭhapetvā sākhāmaṇḍapaṃ katvā adāsi. "maṇḍapassa
samīpe sirīsarukkhaṃ ropesī"ti ca vadanti. Tassa anukampāya devasikaṃ thero tattha
nisīdi. So tena puññakammena tato cavitvā cātumahārājikesu nibbatti. Tassa
purimakammasaṃsūcakaṃ vimānadvāre mahantaṃ sirīsavanaṃ nibbatti vaṇṇagandhasampannehi
aññehi 2- pupphehi sabbakāle upasobhayamānaṃ, tena taṃ vimānaṃ "serīsakan"ti
paññāyittha. So devaputto ekaṃ buddhantaraṃ devesu ca manussesu ca saṃsaritvā
imasmiṃ buddhuppāde yasattherassa catūsu gihisahāyesu gavampati nāma hutvā āyasmato
yasassa pabbajitabhāvaṃ sutvā attano sahāyehi saddhiṃ bhagavato santikaṃ agamāsi.
Satthā tassa dhammaṃ desesi. So desanāvasāne sahāyehi saddhiṃ arahatte patiṭṭhāsi.
Tena vuttaṃ apadāne  3- :-
          "migaluddo pure āsiṃ      vipine vicaraṃ ahaṃ
           addasaṃ virajaṃ buddhaṃ        sabbadhammāna pāraguṃ.
           Tasmiṃ mahākāruṇike       sabbasattahite rate
           pasannacitto sumano       nelapupphaṃ apūjayiṃ.
@Footnote: 1 Sī. nibbatto    2 Sī. caññehi    3 khu.apa. 33/117/168
@  girinelapūjakattherāpadāna (syā)
         Ekatiṃse ito kappe       yaṃ pupphamabhipūjayiṃ
         duggatiṃ nābhijānāmi         buddhapūjāyidaṃ 1- phalaṃ.
         Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero vimuttisukhaṃ paṭisaṃvedento sākete viharati añjanavane.
Tena ca samayena bhagavā mahatā bhikkhusaṃghena saddhiṃ sāketaṃ gantvā añjanavane
vihāsi. Senāsanaṃ nappahosi. Sambahulā bhikkhū vihārasāmantā sarabhuyā nadiyā
vālikāpuḷine sayiṃsu. Atha aḍḍharattasamaye nadiyā udakoghe āgacchante sāmaṇerādayo
uccāsaddamahāsaddā ahesuṃ. Bhagavā taṃ ñatvā āyasmantaṃ gavampatiṃ āṇāpesi
"gaccha gavampati jaloghaṃ vikkhambhetvā bhikkhūnaṃ phāsuvihāraṃ karohī"ti. Thero "sādhu
bhante"ti iddhibalena nadīsotaṃ vikkhambhi, taṃ dūratova pabbatakūṭaṃ viya aṭṭhāsi. Tato
paṭṭhāya therassa ānubhāvo loke pākaṭo ahosi. Athekadivasaṃ satthā mahatiyā
devaparisāya majjhe nisīditvā dhammaṃ desentaṃ theraṃ disvā lokānukampāya tassa
guṇānaṃ vibhāvanatthaṃ taṃ pasaṃsanto:-
            2- "yo iddhiyā sarabhuṃ aṭṭhapesi
                so gavampati asito anejo
                taṃ sabbasaṅgātigataṃ mahāmuniṃ
                devā namassanti bhavassa pāragun"ti
gāthaṃ abhāsi. 2-
      [38] Tattha iddhiyāti adhiṭṭhāniddhiyā. Sarabhunti evaṃnāmikaṃ nadiṃ, 3- yaṃ loke
"sarabhun"ti vadanti. Aṭṭhapesīti 4- sandituṃ adento sotaṃ nivattetvā pabbatakūṭaṃ
viya mahantaṃ jalarāsiṃ katvā ṭhapesi. Asitoti na sito, taṇhādiṭṭhinissayarahito,
@Footnote: 1 Sī. pupphapūjāyidaṃ   2-2 cha.Ma. "yo iddhiyā sarabhun"ti gāthaṃ abhāsi
@3 Sī.evaṃnāmakā nadī   4 Ma. paṭṭhapesīti
Bandhanasaṅkhātānaṃ 1- vā sabbasaṃyojanānaṃ samucchinnattā kenacipi bandhanena abaddho,
tatoeva ejānaṃ 2- kilesānaṃ abhāvato anejo so gavampati, taṃ sabbasaṅgātigataṃ
tādisaṃ sabbepi rāgadosamohamānadiṭṭhisaṅge atikkamitvā ṭhitattā sabbasaṅgātigataṃ,
asekkhamunibhāvato mahāmuniṃ, tatoeva kāmakammabhavādibhedassa 3- sakalassapi bhavassa
pāraṃ nibbānaṃ gatattā bhavassa pāraguṃ. Devā namassantīti devāpi namassanti,
pageva itarā pajāti.
      Gāthāpariyosāne mahato janakāyassa dhammābhisamayo ahosi. Thero aññaṃ
byākaronto "satthāraṃ pūjessāmī"ti imameva gāthaṃ abhāsīti.
                    Gavampatittheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 159-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3584              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3584              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5467              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5467              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]