ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    176. 9. Tissattheragāthāvaṇṇanā
      sattiyā viya omaṭṭhoti āyasmato tissattherassa gāthā. Kā uppatti?
      ayampi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto tissassa  bhagavato bodhiyā mūle purāṇapaṇṇāni 4- nīharitvā sodhesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare
bhagavato pitucchāputto hutvā nibbatti tisso nāma nāmena. So bhagavantaṃ
anupabbajitvā upasampanno hutvā araññāyatane viharanto jātiṃ paṭicca mānaṃ
karonto kodhūpāyāsabahulo ca ujjhānabahulo ca hutvā vicarati, samaṇadhamme ussukkaṃ
na karoti. Atha naṃ satthā ekadivasaṃ divāṭṭhāne vivaṭamukhaṃ niddāyantaṃ dibbacakkhunā
olokento sāvatthito ākāsena gantvā tassa upari ākāseyeva ṭhatvā obhāsaṃ
@Footnote: 1 Ma. bandhanasambhūtānaṃ  2 Ma. ejākārānaṃ   3 Sī. kāmabhavādibhedassa  4 Sī. paṇṇasaṅkaṭaṃ

--------------------------------------------------------------------------------------------- page163.

Pharitvā tenobhāsena paṭibuddhassa satiṃ uppādetvā ovādaṃ dento:- 1- "sattiyā viya omaṭṭho ḍayhamāneva matthake kāmarāgappahānāya sato bhikkhu paribbaje"ti gāthamāha. 1- [39] Tattha sattiyāti 2- desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma, heṭṭhā ṭhatvā uddhamukhaṃ dinnapahāro ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā gato 3- maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharaṇasallo duttikiccho antodoso antopubbalohitova hoti, pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇanti. Ḍayhamāneti agginā jhāyamāne. Matthaketi sīse. Idaṃ vuttaṃ hoti:- yathā sattiyā omaṭṭho puriso sallubbāhanavaṇatikicchanānaṃ 4- atthāya viriyaṃ ārabhati tādisaṃ payogaṃ karoti parakkamati, yathā ca ḍayhamāne matthake ādittasīso puriso tassa nibbāpanatthaṃ viriyaṃ ārabhati tādisaṃ payogaṃ karoti, evamevaṃ bhikkhu kāmarāgappahānāya sato appamatto ativiya ussāhajāto hutvā vihareyyāti. Evaṃ bhagavā tassa therassa kodhūpāyāsavūpasamāya ovādaṃ dento tadekaṭṭhatāya kāmarāgappahānasīsena desanaṃ niṭṭhāpesi. Thero imaṃ gāthaṃ sutvā saṃviggahadayo vipassanāya yuttappayutto vihāsi. Tassa ajjhāsayaṃ ñatvā satthā saṃyuttake tissattherasuttaṃ 5- desesi. So desanāpariyosāne arahatte patiṭṭhāsi. Tena vuttaṃ @Footnote: 1-1 cha.Ma. "sattiyā viya omaṭṭho"ti gāthaṃ abhāsi 2 Sī. sattiyā viyāti 3 Ma. kato @4 Sī. sallabbāharaṇa... 5 saṃ.ni. 16/243/267 bhikkhusaṃyutta

--------------------------------------------------------------------------------------------- page164.

Apadāne 1- :- "devaloke manusse vā 2- anubhotvā ubho yase avasāne ca nibbānaṃ sivaṃ patto anuttaraṃ. Sambuddhaṃ uddisitvāna bodhiṃ vā tassa satthuno yo puññaṃ pasave 3- poso tassa kiṃ nāma dullabhaṃ. Magge phale āgame ca jhānābhiññāguṇesu ca aññesaṃ adhiko hutvā nibbāyāmi anāsavo. 4- Purehaṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso imehi vīsataṅgehi samaṅgī homi sabbathā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero aññaṃ byākaronto satthāraṃ pūjetuṃ tameva gāthaṃ abhāsi. Tissattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 162-164. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3645&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3645&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5472              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]