ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  177. 10. Vaḍḍhamānattheragāthāvaṇṇanā
      sattiyā viya omaṭṭhoti āyasmato vaḍḍhamānattherassa gāthā. Kā
uppatti?
      ayampi kira purimabuddhesu katādhikāro ito dvenavute kappe tissassa bhagavato
kāle kulagehe nibbattitvā viññutaṃ patto tissaṃ bhagavantaṃ piṇḍāya carantaṃ
@Footnote: 1 khu.apa. 33/118/171 bodhisammajjakattherāpadāna (syā)  2 Sī. manussesu,
@  cha.Ma. manusse ca  3 cha.Ma. pasavī  4 Sī. aññesaṃ adhiko hoti, nibbāyati anāsavo

--------------------------------------------------------------------------------------------- page165.

Disvā pasannamānaso suparipakkāni vaṇṭato muttāni ambaphalāni adāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññakammāni upacinanto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbatti, vaḍḍhamānotissa nāmaṃ ahosi. So vayappatto saddho pasanno dāyako dānarato kārako saṃghupaṭṭhāko hutvā tathārūpe aparādhe satthārā pattanikkujjanakamme kārāpite aggiṃ akkanto viya saṃghaṃ khamāpetvā kammaṃ paṭippassambhetvā sañjātasaṃvego pabbaji, pabbajitvā pana thīnamiddhābhibhūto vihāsi. Taṃ satthā saṃvejento:- 1- "sattiyā viya omaṭṭho ḍayhamāneva matthake bhavarāgappahānāya sato bhikkhu paribbaje"ti gāthamāha. 1- [40] Tattha bhavarāgappahānāyāti bhavarāgassa rūparāgassa arūparāgassa ca pajahanatthāya. Yadipi ajjhattasaṃyojanāni appahāya bahiddhasaṃyojanānaṃ pahānaṃ nāma natthi, nānantarikabhāvato pana uddhambhāgiyasaṃyojanappahānavacanena orambhāgiya- saṃyojanappahānampi vuttameva hoti. Yasmā vā samucchinnorambhāgiyasaṃyojanānampi kesañci ariyānaṃ uddhambhāgiyasaṃyojanāni duppaheyyāni honti, tasmā suppaheyyato duppaheyyameva dassento bhagavā bhavarāgappahānasīsena sabbassāpi uddhambhāgiya- saṃyojanassa pahānamāha. Therassaeva vā ajjhāsayavasenevaṃ vuttaṃ. Sesaṃ vuttanayameva. Vaḍḍhamānattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya catutthavaggavaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma. "sattiyā viya omaṭṭho"ti gāthaṃ abhāsi


             The Pali Atthakatha in Roman Book 32 page 164-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3693&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3693&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5475              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5475              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]