ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 179. 2. Khadiravaniyarevatattheragāthāvaṇṇanā
      cāle upacāleti āyasmato khadiravaniyarevatattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā
mahāgaṅgāya payāgatitthe titthanāvākammaṃ karonto ekadivasaṃ sasāvakasaṃghaṃ bhagavantaṃ
gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjā-
sakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ 1- aggaṭṭhāne
ṭhapiyamānaṃ disvā tadatthaṃ patthanaṃ paṭṭhapetvā bhagavato bhikkhusaṃghassa ca mahādānaṃ
pavattesi. Bhagavā ca tassa patthanāya avañjhabhāvaṃ byākāsi. So tato paṭṭhāya tattha
tattha vivaṭṭūpanissayaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā kucchismiṃ nibbatti. Taṃ vayappattaṃ
mātāpitaro gharabandhanena bandhitukāmā jātā. 2- So sāriputtattherassa 3- pabbajitabhāvaṃ
sutvā "mayhaṃ jeṭṭhabhātā ayyo 4- upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito 5-,
tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ pacchā gilissāmī"ti jātasaṃvego pāsaṃ anupagacchanakamigo
viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhamma-
senāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū
taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So
kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā "arahattaṃ patvā bhagavantaṃ dhammasenāpatiñca
passissāmī"ti ghaṭento vāyamanto ñāṇassa paripākagatattā na cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne:- 6-
          "gaṅgā bhāgīrathī nāma       himavantā pabhāvitā
           kutitthe nāviko āsiṃ      orime ca tariṃ ahaṃ.
@Footnote: 1 Sī. āraññakānaṃ bhikkhūnaṃ   2 Sī. baddhitukāmā hutvā tassa ārocesuṃ
@3 Sī. sāriputtassa  4 Ma. mayhaṃ ayyo  5 Sī. pabbaji  6 khu.apa. 32/628/73
@  khadiravaniyarevatattherāpadāna
          Padumuttaro nāyako         sambuddho dipaduttamo
          vasīsatasahassehi            gaṅgātīramupāgato. 1-
          Bahū nāvā samānetvā      vaḍḍhakīhi susaṅkhataṃ
          nāvāya chadanaṃ katvā        paṭimāniṃ narāsabhaṃ.
          Āgantvāna ca sambuddho     ārūhi tañca nāvakaṃ
          vārimajjhe ṭhito satthā      imā gāthā abhāsatha.
          Yo so tāresi sambuddhaṃ     saṃghañcāpi anāsavaṃ
          tena cittappasādena        devaloke ramissati.
          Nibbattissati te byamhaṃ      sukataṃ nāvasaṇṭhitaṃ
          ākāse pupphachadanaṃ         dhārayissati sabbadā.
          Aṭṭhapaññāsakappamhi         tārako nāma khattiyo
          cāturanto vijitāvī         cakkavattī bhavissati.
          Sattapaññāsakappamhi         cammako nāma khattiyo
          uggacchantova sūriyo        jotissati mahabbalo.
          Kappasatasahassamhi           okkākakulasambhavo
          gotamo nāma gottena      satthā loke bhavissati.
          Tidasā so cavitvāna        manussattaṃ gamissati
          revato nāma nāmena       brahmabandhu bhavissati.
          Agārā nikkhamitvāna        sukkamūlena codito
          gotamassa bhagavato          sāsane pabbajissati.
          So pacchā pabbajitvāna      yuttayogo vipassako 2-
          sabbāsave pariññāya        nibbāyissatināsavo.
          Vīriyaṃ me dhuradhorayhaṃ        yogakkhemādhivāhanaṃ
@Footnote: 1 pāli. gaṅgāsotaṃ tarissati   2 Sī. vipassati
          Dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
          Satasahasse kataṃ kammaṃ        phalaṃ dassesi me idha
          sumutto saravegova         kilese jhāpayī mama.
          Tato maṃ vananirataṃ 1-        disvā lokantagū muni
          vanavāsibhikkhūnaggaṃ  2-       paññāpesi mahāmati.
          Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā thero satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ
saṃsāmetvā pattacīvaramādāya anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ
dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi. Atha naṃ satthā ariyagaṇamajjhe
nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo"ti. 3- So aparabhāgā attano jātagāmaṃ
gantvā "cālā, upacālā, sīsūpacālā"ti tissannaṃ bhaginīnaṃ putte "cālā,
upacālā, sīsūpacālā"ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne
niyojesi. Te kammaṭṭhānaṃ anuyuttā viharanti. Tasmiṃ ca samaye therassa kocideva
ābādho uppanno. Taṃ sutvā sāriputtatthero revataṃ "gilānapucchanaṃ adhigama-
pucchanañca karissāmī"ti upagacchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ
disvā tesaṃ sāmaṇerānaṃ satuppādanavasena ovadanto:-
            4- "cāle upacāle sīsūpacāle
                cālā upacālā sīsūpacālā
                patissatā 5- nu kho viharatha
                āgato vo vālaṃ viya vedhī"ti
gāthamāha. 4-
@Footnote: 1 Sī. jhānanirataṃ  2 Sī. jhāyīnaṃ bhikkhūnaṃ aggaṃ  3 aṅ.ekaka.20/203/24 etadaggavagga:
@ dutiyavagga   4-4 cha.Ma. "cāleupacāle"ti gāthaṃ abhāsi   5 pāli. patissatikā
      [42] Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. "cālā, upacālā,
sīsūpacālā"ti hi itthiliṅgavasena laddhanāmā te tayo dārakā pabbajitāpi tathā
voharīyanti. "cālī upacālī sīsūpacālīti tesaṃ nāman"ti ca vadanti. Yadatthaṃ "cāle"ti-
ādinā āmantanaṃ kataṃ, taṃ dassento "patissatā nu kho viharathā"ti vatvā
tattha kāraṇamāha "āgato vo vālaṃ viya vedhī"ti. Patissatāti patissatikā.
Khoti 1- avadhāraṇe. Āgatoti āgacchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhī
viya, ayaṃ hettha saṅkhepattho:- tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo
tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ 2- upaṭṭhapetvā sati-
sampajaññayuttāeva hutvā viharatha, "yathādhigate vihāre appamattā bhavathā"ti.
      Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ
mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhamma-
senāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere
upasaṅkami. Te tathākālaparicchedassa katattā there upasaṅkamanteeva uṭṭhahitvā
vanditvā aṭṭhaṃsu. Thero "katarakataravihārena viharathā"ti pucchitvā tehi "imāya
imāyā"ti vutte "dārakepi nāma evaṃ vinento mayhaṃ bhātiko paccapādi vata
dhammassa anudhamman"ti theraṃ pasaṃsanto pakkāmi.
                 Khadiravaniyarevatattheragāthāvaṇṇanā niṭṭhitā.
                       ----------------



             The Pali Atthakatha in Roman Book 32 page 168-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3768              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3768              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5491              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]