ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   180. 3. Sumaṅgalattheragāthāvaṇṇanā
      sumuttikoti āyasmato sumaṅgalattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. nu khoti   2 Sī., Ma. samaṇāsamaṇasaññaṃ

--------------------------------------------------------------------------------------------- page172.

Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhāyitvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto hutvā appoṭesi. 1- So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti. Tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā kasiyā jīvati. So ekadivasaṃ raññā pasenadikosalena bhagavato bhikkhusaṃghassa ca mahādāne pavattiyamāne dānopakaraṇāni 2- gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā 3- "ime samaṇā sakyaputtiyā sukhumavatthasunivatthā 3- subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yannūnāhampi pabbajeyyan"ti cintetvā aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajjādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekavihāre nibbinno ukkaṇṭhito hutvā vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe 4- samantato rajokiṇṇasarīre vātātapena phussante 5- kassake disvā "mahantaṃ vatime sattā jīvikanimittaṃ 6- dukkhaṃ paccanubhontī"ti 7- saṃvegaṃ paṭilabhi. Ñāṇassa paripākaṃ gatattā 8- yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 9- :- "atthadassī jinavaro lokajeṭṭho narāsabho vihārā abhinikkhamma taḷākaṃ upasaṅkami. @Footnote: 1 cha.Ma. apphoṭesi 2 Ma. dārupakaraṇāni 3-3 ka. ime samaṇasakyaputtiyā @ sukhumavatthanivatthā 4 Sī. kiliṭṭhavatthe 5 Sī. sussante 6 Sī. jīvitanimittaṃ, @ ka. jīvitanissitaṃ 7 ka. paccanubhavantīti 8 ka. ñāṇaparipākagatattā @9 khu.apa. 32/11/203 sumaṅgalattherāpadāna

--------------------------------------------------------------------------------------------- page173.

Nhāyitvā pitvā ca sambuddho uttaritvekacīvaro aṭṭhāsi bhagavā tattha vilokento disodisaṃ. Bhavane upaviṭṭhohaṃ addasaṃ lokanāyakaṃ haṭṭho haṭṭhena cittena appoṭesiṃ 1- ahaṃ tadā. Sataraṃsiṃva jotantaṃ pabhāsantaṃva kañcanaṃ naccagīte payuttohaṃ pañcaṅgatūriyamhi ca. 2- Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ sabbe satte abhibhomi vipulo hoti me yaso. Namo te purisājañña namo te purisuttama attānaṃ tosayitvāna pare tosesi 3- tvaṃ muni. Pariggahe nisīditvā hāsaṃ katvāna subbate 4- upaṭṭhahitvā sambuddhaṃ tusitaṃ upapajjahaṃ. Soḷaseto 5- kappasate dvinavaekacintitā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā sampattiṃ attano dukkhavimuttiṃ ca kittanavasena udānaṃ udānento:- 6- "sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi asitāsu mayā naṅgalāsu mayā khuddakuddālāsu mayā yadipi idhameva idhameva atha vāpi alameva alameva jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalā"ti ādimāha. 6- @Footnote: 1 cha.Ma. apphoṭesiṃ 2 Sī. paccattharasatamhi ca 3 Sī. paritosesi @4 Sī. subbato 5 Sī. soḷasake 6-6 cha.Ma. "sumuttiko"tiādimāha

--------------------------------------------------------------------------------------------- page174.

[43] Tattha sumuttikoti sundarā accantikatāya apunabbhavikā 1- mutti etassāti sumuttiko. Tassa pana vimuttiyā pāsaṃsiyatāya acchariyatāya ca appoṭento 2- āha "sumuttiko"ti. Puna tattha vimuttiyaṃ attano pasādassa daḷhabhāvaṃ 3- dassento "sāhu sumuttikomhī"ti āha, sādhu suṭṭhu 4- muttiko vatamhīti attho. Kuto panāyaṃ sumuttikatāti? kāmañcāyaṃ thero sabbasmāpi vaṭṭadukkhato suvimutto, Attano pana tāva upaṭṭhitaṃ ativiya aniṭṭhabhūtaṃ dukkhaṃ dassento "tīhi khujjakehī"tiādimāha. Tattha khujjakehīti khujjasabhāvehi, khujjākārehi vā. Nissakkavacanañcetaṃ muttasaddā pekkhāya. Kassako hi akhujjopi samāno tīsu ṭhānesu attānaṃ khujjaṃ katvā dasseti lāyane kasane kuddālakamme ca. Yo hi pana kassako lāyanādīni karoti, tānipi asitādīni kuṭilākārato khujjakānīti vuttaṃ "tīhi khujjakehī"ti. Idāni tāni sarūpato dassento "asitāsu mayā, naṅgalāsu mayā, khuddakuddālāsu mayā"ti āha. Tattha asitāsu mayāti lavittehi mayā muttanti attho. Nissakke cetaṃ bhummavacanaṃ. Sesesupi eseva nayo. Apare pana "asitāsu mayāti lavittehi karaṇabhūtehi mayā khujjitan"ti 5- vadanti. Tesaṃ matena karaṇatthe hetumhi vā bhummavacanaṃ. "naṅgalāsū"ti liṅgavippallāsaṃ katvā vuttaṃ, naṅgalehi kasirehīti attho. Attanā vaḷañjitakuddālassa sabhāvato vaḷañjanena vā appakatāya vuttaṃ "khuddakuddālāsū"ti. "kuṇṭhakuddālāsū"ti pāli. Vaḷañjaneneva atikhiṇa- khaṇittesūti attho. Idhamevāti makāro padasandhikaro. Atha vāpīti vāsaddo 6- nipātamattaṃ. Gāmake ṭhitattā tāni asitādīni kiñcāpi idheva mama samīpeyeva, tathāpi alameva hotīti attho. Turitavasena cetaṃ āmeḍitavacanaṃ. 7- Jhāyāti phalasamāpatti- jhānavasena diṭṭhadhammasukhavihāratthaṃ dibbavihārādivasena ca jhāya. Sumaṅgalāti attānaṃ ālapati. Jhāne pana ādaradassanatthaṃ āmeḍitaṃ kataṃ. Appamatto viharāti @Footnote: 1 Sī.,Ma. apunabbhavantikā 2 cha.Ma. apphoṭento, Sī. apphoṭhento 3 Sī. daḷhībhāvaṃ @4 Sī. sādhu sādhu 5 Sī. mucchitanti 6 Sī. pi-saddo 7 Sī. āmeṇḍitavacanaṃ

--------------------------------------------------------------------------------------------- page175.

Satipaññāvepullappattiyā 1- sabbatthakameva appamattosi tvaṃ, tasmā idāni sukhaṃ vihara sumaṅgala. Keci pana "arahattaṃ appatvāeva vipassanāya vīthipaṭipannāya sāsane sañjātābhiratiyā 2- yathānubhūtaṃ gharāvāsadukkhaṃ jigucchanto thero imaṃ gāthaṃ vatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī"ti vadanti. Tesaṃ matena "jhāya appamatto viharā"ti padānaṃ attho vipassanāmaggavasenapi yujjatieva. Sumaṅgalattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3858&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3858&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5494              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]