ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    181. 4. Sānuttheragāthāvaṇṇanā
      mataṃ vā amma rodantīti āyasmato sānuttherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato hatthapādadhovanamukhavikkhālanānaṃ
atthāya udakaṃ upanesi. Satthā hi bhojanakāle hatthapāde dhovitukāmo ahosi.
So satthu ākāraṃ sallakkhetvā udakaṃ upanesi. Bhagavā hatthapāde dhovitvā
bhuñjitvā mukhaṃ vikkhāletukāmo ahosi. So taṃpi ñatvā mukhodakaṃ upanesi. Satthā
mukhaṃ vikkhāletvā mukhadhovanakiccaṃ niṭṭhāpesi. Evaṃ bhagavā anukampaṃ upādāya
tena kariyamānaṃ veyyāvaccaṃ sādiyi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. Tasmiṃ gathbhagateyeva pitā pavāsaṃ
gato, upāsikā dasamāsaccayena puttaṃ vijāyitvā sānūtissa nāmaṃ akāsi. Tasmiṃ
anukkamena vaḍḍhante sattavassikaṃyeva naṃ bhikkhūnaṃ santike pabbājesi "evamayaṃ
@Footnote: 1 Sī., Ma. paññāsati....   2 Sī. pabbajjābhiratiyā
Anantarāyo vaḍḍhitvā accantasukhabhāgī bhavissatī"ti. So "sānusāmaṇero"ti paññāto
paññavā vattasampanno bahussuto dhammakathiko sattesu mettajjhāsayo hutvā
devamanussānaṃ piyo ahosi manāpoti sabbaṃ sānusutte āgatanayeneva veditabbaṃ.
      Tassa atītajātiyaṃ mātā yakkhayoniyaṃ nibbatti. Taṃ  yakkhā "sānuttherassa
ayaṃ mātā"ti garucittikārabahulā hutvā mānenti. 1- Evaṃ gacchante kāle puthujjana-
bhāvassa ādīnavaṃ vibhāvantaṃ viya ekadivasaṃ sānussa yonisomanasikārābhāvā ayoniso
ummujjantassa 2- vibbhamitukāmatācittaṃ 3- uppajji. Taṃ  tassa yakkhinīmātā
ñatvā manussamātuyā ārocesi "tava putto sānu' vibbhamissāmī'ti cittaṃ
uppādesi, tasmā tvaṃ:-
          `sānuṃ pabuddhaṃ vajjāsi 4-    yakkhānaṃ vacanaṃ 5- idaṃ
           mākāsi pāpakaṃ kammaṃ        āvi vā yadi vā raho.
           Sace tvaṃ pāpakaṃ kammaṃ       karissasi karosi vā
           na te dukkhā pamutyatthi      uppaccāpi palāyato'ti 6-
evaṃ bhaṇāhī"ti. Evañca pana vatvā yakkhinīmātā tatthevantaradhāyi. Manussamātā
pana taṃ sutvā paridevasokasamāpannā cetodukkhasamappitā ahosi. Atha sānusāmaṇero
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mātu santikaṃ upagato mātaraṃ rodamānaṃ
disvā "amma kiṃ nissāya rodasī"ti vatvā "taṃ nissāyā"ti ca vutto mātu:-
        7- "mataṃ vā amma rodanti      yo vā jīvaṃ na dissati
            jīvantaṃ maṃ amma passantī     kasmā maṃ amma rodasī"ti
gāthaṃ abhāsi. 7-
@Footnote: 1 Sī. paṇāmenti   2 Ma. ummajjantassa   3 Sī. vibbhamitukāmatāya cittaṃ,
@  Ma. vibbhamitukāmacittaṃ   4 Sī. sānu mā buddhaṃ vajjāsi   5 Sī. yakkhinivacanaṃ
@6 saṃ.sagā. 15/239/251 sānusutta   7-7 cha.Ma. "mataṃ vā amma rodanti,
@  yo vā jīvaṃ na dissatī"ti gāthaṃ abhāsi
    [44] Tassattho:- amma rodantā nāma ñātakā mittā vā attano
ñātakaṃ mittaṃ vā mataṃ uddissa rodanti paralokaṃ gatattā, yo vā ñātako
mitto vā jīvaṃ jīvanto desantaraṃ pakkantatāya ca na dissati, taṃ vā uddissa
rodanti, ubhayampetaṃ mayi na vijjati, evaṃ sante jīvantaṃ 1- dharamānaṃ maṃ purato
ṭhitaṃ passantī kasmā amma rodasi, maṃ uddissa tava rodanassa kāraṇameva natthīti.
      Taṃ sutvā tassa mātā "maraṇaṃ hetaṃ bhikkhave, yo sikkhaṃ paccakkhāya
hīnāyāvattatī"ti 2- suttapadānusārena uppabbajanaṃ 3- ariyassa vinaye maraṇanti
dassentī:-
          "mataṃ vā putta rodanti      yo vā jīvaṃ na dissati
           yo ca kāme cajitvāna     punarāgacchate idha.
           Taṃ vāpi putta rodanti      puna jīvaṃ mato hi so
           kukkuḷā ubbhato tāta      kukkuḷaṃ patitumicchasī"ti 4-
gāthādvayaṃ abhāsi.
      Tattha kāme cajitvānāti nekkhammajjhāsayena vatthukāme pahāya, tañca
kilesakāmassa tadaṅgappahānavasena veditabbaṃ. Pabbajjā hettha kāmapariccāgo
adhippeto. Punarāgacchate idhāti idha gehe punadeva āgacchati, hīnāyāvattanaṃ
sandhāya vadati. Taṃ vāpīti yo pabbajitvā vibbhamati, taṃ vāpi 5- puggalaṃ mataṃ viya
mādisiyo rodanti. Kasmāti ce? puna jīvaṃ mato hi soti vibbhamanato pacchā
yo jīvanto, so 6- guṇamaraṇena atthato matoyeva. Idānissa savisesasaṃvegaṃ janetuṃ
@Footnote: 1 Sī. jīvantaṃ ṭhitaṃ   2 Ma.upari. 14/63/45 sunakkhattasutta [thokaṃ visadisaṃ]
@3 Sī. uppabbajjanaṃ  4 saṃ.sagā. 15/239/252 sānusutta   5 Sī. tañcāpi
@6 Sī. yo vibbhanto pacchā so jīvanto
"kukkuḷā"tiādi vuttaṃ. Tassattho:- ahorattaṃ ādittaṃ viya hutvā ḍahanaṭṭhena
kukkuḷanirayasadisattā kukkuḷā gihibhāvā anukampantiyā mayā ubbhato uddhato
tāta sānu kukkuḷaṃ patituṃ icchasi patitukāmosīti.
      Taṃ sutvā sānusāmaṇero saṃvegajāto hutvā vipassanaṃ paṭṭhapetvā 1- na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "bhuñjantaṃ samaṇaṃ disvā        vippasannamanāvilaṃ
           ghaṭenodakamādāya          siddhatthassa adāsahaṃ.
           Nimmalehi kule svājja 3-   vimalo khīṇasaṃsayo
           bhave nibbattamānassa        phalaṃ nibbattate subhaṃ. 4-
           Catunavutito 5- kappe       udakaṃ yaṃ adāsahaṃ 6-
           duggatiṃ nābhijānāmi         dakadānassidaṃ phalaṃ.
           Ekasaṭṭhimhito kappe       ekova vimalo ahu
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero imissā gāthāya vasena "mayhaṃ vipassanārambho
arahattappatti ca jātā"ti udānavasena tameva gāthaṃ paccudāhāsi.
                     Sānuttheragāthāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Sī. vaḍḍhetvā   2 khu. apa. 32/25/281 udakadāyakattherāpadāna
@3 cha.Ma. nimmalo homahaṃ ajja, Sī., Ma. nimmalehi guṇehijja  4 pāli. mama  5 cha.Ma.
@ catunnavutito  6 Ma. udakaṃ yamadāsahaṃ, i. udakaṃ yaṃ tadā ahaṃ, pāli. udakaṃ adadiṃ tadā



             The Pali Atthakatha in Roman Book 32 page 175-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3942              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3942              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5243              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5499              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5499              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]