ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    184. 7. Ujjayattheragāthāvaṇṇanā
      namo te buddha vīratthūti āyasmato ujjayattherassa  gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
@Footnote: 1 Sī. uddisati  2 Ma. pabbajjaṃ upagato
@3 poṭṭhakesu vipassanālakkhaṇatoti pāṭho dissati   4 Sī. lokuttaradhammādivasena
Dvānavute kappe tissaṃ bhagavantaṃ passitvā pasannamānaso kaṇikārapupphehi pūjaṃ
akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā
devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa sotthiya- 1-
brāhmaṇassa putto hutvā nibbatti, ujjayotissa nāmaṃ ahosi. So vayappatto
tiṇṇaṃ vedānaṃ pāragū hutvā tattha sāraṃ apassanto upanissayasampattiyā codiyamāno
veḷuvanaṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ
kammaṭṭhānaṃ gahetvā araññe viharanto vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "kaṇikāraṃ pupphitaṃ disvā       ocinitvānahaṃ tadā
           tissassa abhiropesiṃ         oghatiṇṇassa tādino.
           Dvenavute ito kappe      yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Pañcatiṃse ito kappe       aruṇapāṇīti 3- vissuto
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīditvā
bhagavato thomanākārena aññaṃ byākaronto:-
       4- "namo te buddha vīratthu       vippamuttosi sabbadhi
           tuyhāpadāne viharaṃ         viharāmi anāsavo"ti
gāthaṃ abhāsi. 4-
@Footnote: 1 cha.Ma. sottiYu...    2 khu.apa. 32/1/278 kaṇikārapupphiyattherāpadāna
@3 Sī. aruṇabaloti     4-4 cha.Ma. "namo te buddha vīratthū"ti gāthaṃ abhāsi
      [47] Tattha namoti paṇāmakittanaṃ. Teti paṇāmakiriyāya sampadānakittanaṃ,
tuyhanti attho. Buddha vīrāti ca bhagavato ālapanaṃ. Bhagavā hi yathā abhiññeyyādi-
bhedassa atthassa abhiññeyyādibhedena sayambhūñāṇena anavasesato buddhattā
"buddho"ti vuccati. Evaṃ pañcannampi mārānaṃ abhippamaddanavasena padahantena mahatā
viriyena samannāgatattā "vīro"ti vuccati. Atthūti hotu, tassa "namo"ti iminā
sambandho. Vippamuttosi sabbadhīti sabbehi kilesehi sabbasmiṃ ca saṅkhāragate
vippamutto visaṃyutto asi bhavasi, na tayā kiñci avippamuttaṃ nāma atthi, yatohaṃ
tuyhāpadāne viharaṃ, viharāmi anāsavoti tuyhaṃ tava apadāne ovāde gatamagge
paṭipatticariyāya viharaṃ yathāsatti yathābalaṃ paṭipajjanto kāmāsavādīnaṃ catunnampi
āsavānaṃ suppahīnattā anāsavo viharāmi, tādisassa namo te buddha vīratthūti.
                    Ujjayattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 183-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4127              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4127              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=184              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5511              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]