ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                            6. Chaṭṭhavagga
                  188. 1. Godhikādicatuttheragāthāvaṇṇanā
      vassati devotiādikā catasso godhiko, subāhu, valliyo, uttiyoti imesaṃ
catunnaṃ therānaṃ gāthā. 1- Kā uppatti?
      imepi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantā
ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patvā aññamaññaṃ sahāyā hutvā vicariṃsu. Tesu eko siddhatthaṃ bhagavantaṃ piṇḍāya
carantaṃ disvā kaṭacchubhikkhaṃ adāsi. Dutiyo pasannacitto hutvā pañcapatiṭṭhitena
vanditvā añjaliṃ paggaṇhi. Tatiyo pasannacitto ekena pupphahatthena bhagavantaṃ
pūjesi. Catuttho sumanapupphehi pūjamakāsi. Evaṃ te satthari cittaṃ pasādetvā pasutena
tena puññakammena devaloke nibbattitvā puna aparāparaṃ puññāni katvā
devamanussesu saṃsarantā kassapassa bhagavato kāle kulagehe nibbattitvā sahāyakā
hutvā sāsane pabbajitvā samaṇadhammaṃ katvā amhākaṃ bhagavato kāle pāvāyaṃ
catunnaṃ mallarājānaṃ puttā hutvā nibbattiṃsu. Tesaṃ godhiko, subāhu, villiyo,
uttiyoti nāmāni akaṃsu. Aññamaññaṃ piyasahāyā 2- ahesuṃ. Te kenacideva karaṇīyena
kapilavatthuṃ agamaṃsu. Tasmiṃ ca samaye satthā kapilavatthuṃ gantvā nigrodhārāme
vasanto yamakapāṭihāriyaṃ dassetvā suddhodanappamukhe sakyarājāno damesi. Tadā
tepi cattāro mallarājaputtā pāṭihāriyaṃ disvā laddhappasādā pabbajitvā
vipassanākammaṃ karontā na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tena
vuttaṃ apadāne 3- :-
@Footnote: 1 Sī. gāthāyo    2 Ma. sucisahāyakā  3 khu.apa. 32/1-23/194 bhikkhadāyivagga
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
        1- pavarā abhinikkhantaṃ          vanā nibbanamāgataṃ. 1-
           Kaṭacchubhikkhaṃ pādāsiṃ         siddhatthassa mahesino
           paññāya upasantassa         mahāvīrassa tādino.
           Padenānupadāyantaṃ          nibbāpente mahājanaṃ
           uḷārā vitti me jātā     buddhe ādiccabandhune.
           Catunnavutito kappe         yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         bhikkhādānassidaṃ phalaṃ.
           Sattāsītimhito kappe       mahāreṇusanāmakā
           sattaratanasampannā          sattete cakkavattino.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
                      Godhiko thero.
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         nisabhājāniyaṃ yathā
           tidhāpabhinnaṃ mātaṅgaṃ         kuñjaraṃva mahesinaṃ.
           Obhāsentaṃ disā sabbā     uḷurājaṃva pūritaṃ
           rathiyaṃ paṭipajjantaṃ           lokajeṭṭhaṃ apassahaṃ.
           Ñāṇe cittaṃ pasādetvā     paggahetvāna añjaliṃ
           pasannacitto sumano         siddhatthamabhivādayiṃ.
           Catunnavutito kappe         yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         ñāṇasaññāyidaṃ phalaṃ.
           Tesattatimhito kappe       soḷasāsuṃ naruttamā
@Footnote: 1-1 pāli. pavanā abhinikkhantaṃ, vānā nibbānamāgataṃ
           Sattaratanasampannā          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
                       Subāhutthero.
          "tivarāyaṃ nivāsīhaṃ           ahosiṃ māliko tadā
           addasaṃ virajaṃ buddhaṃ          siddhatthaṃ lokapūjitaṃ.
           Pasannacitto sumano         pupphahatthamadāsahaṃ
           yattha yatthupapajjāmi         tassa kammassa vāhasā.
           Anubhomi phalaṃ iṭṭhaṃ          pubbe sukatamattano
           parikkhitto sumallehi        pupphadānassidaṃ phalaṃ.
           Catunnavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         pupphapūjāyidaṃ phalaṃ.
           Catunnavutupādāya           ṭhapetvā vattamānakaṃ
           pañcarājasatā tattha         najjasamasanāmakā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
                       Valliyo thero.
          "siddhatthassa bhagavato         jātipupphamadāsahaṃ
           pādesu satta pupphāni       hāsenokiritāni me.
           Tena kammenahaṃ ajja        abhibhomi narāmare
           dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
           Catunnavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         pupphapūjāyidaṃ phalaṃ.
           Samantagandhanāmāsuṃ          terasa cakkavattino
           ito pañcamake kappe       cāturantā janādhipā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
                      Uttiyo thero.
      Arahattaṃ pana patvā ime cattāropi therā loke pākaṭā paññātā
rājarājamahāmattehi 1- sakkatā garukatā hutvā araññe saheva viharanti. Athekadā
rājā bimbisāro te cattāro there rājagahaṃ upagate upasaṅkamitvā vanditvā
temāsaṃ vassāvāsatthāya nimantetvā tesaṃ pāṭiyekkaṃ kuṭikāyo kāretvā sati-
sammosena na chādesi. Therā acchannāsu kuṭikāsu viharanti. Vassakāle devo
na vassati. Rājā "kiṃ nu kho kāraṇaṃ devo na vassatī"ti cintento taṃ kāraṇaṃ
ñatvā tā kuṭikāyo chādāpetvā mattikākammaṃ cittakammañca kārāpetvā kuṭikāmahaṃ
karonto mahato bhikkhusaṃghassa dānaṃ adāsi. Therā rañño anukampāya kuṭikāyo
pavisitvā mettāsamāpattiyo samāpajjiṃsu. Athuttarapācīnadisato mahāmegho uṭṭhahitvā
therānaṃ samāpattito vuṭṭhānakkhaṇeyeva vassituṃ ārabhi. Tesu godhikatthero samāpattito
vuṭṭhāya saha meghagajjitena:-
          [51] "vassati devo yathā sugītaṃ
                channā me kuṭikā sukhā nivātā
                cittaṃ susamāhitañca mayhaṃ
                atha ce patthayasi pavassa devā"ti
imaṃ gāthaṃ abhāsi.
@Footnote: 1 Sī....mahāmaccehi
      Tattha vassatīti siñcati vuṭṭhidhāraṃ pavecchati. Devoti megho. Yathā sugītanti
sundaragītaṃ viya gajjantoti adhippāyo. Megho hi vassanakāle satapaṭalasahassapaṭalo
uṭṭhahitvā thanayanto vijjutā nicchārentova sobhati, na kevalo. Tasmā
siniddhamadhuragambhīranigghoso 1- vassati devoti dasseti. Tena saddato anupapīḷitaṃ āha
"../../bdpicture/channā me kuṭikā sukhā nivātā"ti. Yathā na devo vassati, evaṃ tiṇādīhi chāditā ayaṃ
me kuṭikā, tena vuṭṭhivassena anupapīḷitaṃ āha. Paribhogasukhassa utusappāyautusukhassa
ca sabbhāvato sukhā. Phusitaggaḷapihitavātapānatāhi vātaparissayarahitā.
Ubhayenapi āvāsasappāyavasena anupapīḷitaṃ āha. Cittaṃ susamāhitañca
mayhanti cittañca mama suṭṭhu samāhitaṃ anuttarasamādhinā nibbānārammaṇe suṭṭhu
appitaṃ, etena abbhantaraparissayābhāvato appossukkataṃ dasseti. Atha ce patthayasīti
atha idāni patthayasi ce, yadi icchasi. Pavassāti siñca udakaṃ paggharavuṭṭhidhāraṃ
paveccha. Devāti meghaṃ ālapati.
                    Godhikattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 192-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4297              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4297              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5284              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5531              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]