ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  192. 5. Añjanavaniyattheragāthāvaṇṇanā
      āsandiṃ kuṭikaṃ katvāti āyasmato añjanavaniyattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle sudassano nāma mālākāro hutvā
sumanapupphehi bhagavantaṃ pūjetvā aññampi tattha tattha bahuṃ puññaṃ katvā devamanussesu
saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi. Atha imasmiṃ
@Footnote: 1 Sī.....sahitena

--------------------------------------------------------------------------------------------- page198.

Buddhuppāde vesāliyaṃ vajjirājakule nibbattitvā tassa vayappattakāle vajjiraṭṭhe "avuṭṭhibhayaṃ byādhibhayaṃ amanussabhayan"ti tīṇi bhayāni uppajjiṃsu. Taṃ sabbaṃ ratanasuttavaṇṇanāyaṃ 1- vuttanayena veditabbaṃ. Bhagavati pana vesāliṃ paviṭṭhe bhayesu ca vūpasantesu satthu dhammadesanāya sambahulānaṃ devamanussānaṃ dhammābhisamaye ca jāte ayaṃ rājakumāro buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. Yathā cāyaṃ, evaṃ anantaraṃ vuccamānā cattāropi janā. Tepi hi imassa sahāyabhūtā licchavirāja- kumārā evaṃ imināva nīhārena pabbajiṃsu. Kassapasammāsambuddhakālepi sahāyā 2- hutvā iminā saheva pabbajitvā samaṇadhammaṃ akaṃsu, padumuttarassapi bhagavato pādamūle kusalabījaropanādiṃ akaṃsūti. Tatthāyaṃ katapubbakicco sākete añjanavane susānaṭṭhāne vasanto upakaṭṭhāya vassūpanāyikāya manussehi chaḍḍitaṃ jiṇṇakaṃ āsandiṃ labhitvā taṃ catūsu pāsāṇesu ṭhapetvā upari tiriyañca tiṇādīhi chādetvā dvāraṃ yojetvā vassaṃ upagato. Paṭhamamāseyeva ghaṭento vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "sudassanoti nāmena mālākāro ahaṃ tadā addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. Jātipupphaṃ gahetvāna pūjayiṃ padumuttaraṃ visuddhacakkhu sumano dibbacakkhuṃ samajjhagaṃ. Etissā pupphapūjāya cittassa paṇidhīhi ca kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ. Soḷasāsiṃsu rājāno devuttarasanāmakā chattiṃsamhi ito kappe cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. @Footnote: 1 pa.jo.khuddaka. 6/141 (navapoṭṭhaka) 2 Sī. kassapabuddhakāle piyasahāyā @3 khu.apa. 32/24/197 muṭṭhipupphiyattherāpadāna

--------------------------------------------------------------------------------------------- page199.

Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento samāpattito vuṭṭhāya yathāladdhaṃ sampattiṃ paccavekkhitvā pītivegena udānento:- 1- "āsandiṃ kuṭikaṃ katvā oggayha añjanaṃ vanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti gāthaṃ abhāsi. 1- [55] Tattha āsandiṃ kuṭikaṃ katvāti āsandī nāma dīghapādakaṃ caturassapīṭhaṃ, 2- āyataṃ caturassampi atthiyeva, yattha nisīditumeva sakkā, na nipajjituṃ, taṃ āsandiṃ kuṭikaṃ katvā vāsatthāya heṭṭhā vuttanayena kuṭikaṃ katvā yathā tattha nisinnassa utuparissayābhāvena sukhena samaṇadhammaṃ kātuṃ sakkā, evaṃ kuṭikaṃ katvā. Etena paramukkaṃsagataṃ senāsane 3- attano appicchataṃ santuṭṭhiñca 4- dasseti. Vuttampi cetaṃ dhammasenāpatinā:- "pallaṅkena nisinnassa jaṇṇukenābhivassati alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 5- Apare "āsandikuṭikan"ti pāṭhaṃ vatvā "āsandippamāṇaṃ kuṭikaṃ katvā"ti atthaṃ vadanti. Aññe pana "āsananisajjādigate manusse uddissa mañcakassa upari katakuṭikā āsandī nāma, taṃ āsandiṃ kuṭikaṃ katvā"ti atthaṃ vadanti. Oggayhāti ogāhetvā anupavisitvā. Añjanaṃ vananti evaṃnāmakaṃ vanaṃ, añjanavaṇṇa- pupphabhāvato hi añjanā vuccanti valliyo, tabbahulatāya taṃ vanaṃ "añjanavanan"ti nāmaṃ labhi. Apare pana "añjanā nāma mahāgacchā"ti vadanti, taṃ añjanavanaṃ @Footnote: 1-1 cha.Ma. "āsandiṃ kuṭikaṃ katvā"ti gāthaṃ abhāsi 2 Sī. caturassaṃ mañcapīṭhaṃ @3 Sī. senāsanaṃ 4 Sī. santuṭṭhatañca 5 khu.thera. 26/985/395 sārīputtattheragāthā

--------------------------------------------------------------------------------------------- page200.

Oggayha āsandikaṃ kuṭikaṃ katvā tisso vijjā anuppattā, kataṃ buddhassa sāsananti viharatā mayāti vacanaseseneva yojanā. Idameva ca therassa aññābyākaraṇaṃ ahosīti. Añjanavaniyattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 197-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4416&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4416&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5302              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5546              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]