ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page203.

194. 7. Dutiyakuṭivihārittheragāthāvaṇṇanā ayamāhu purāṇiyāti āyasmato kuṭivihārittherassa gāthā. Kā uppatti? so kira padumuttarassa bhagavato pasannamānaso pariḷāhakāle naḷavilīvehi viracitaṃ vījaniṃ adāsi. Taṃ satthā anumodanagāthāya sampahaṃsesi. Sesaṃ yadettha vattabbaṃ, taṃ añjanavaniyattheravatthumhi vuttasadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena pabbajitvā aññatarāya purāṇakuṭikāya viharanto samaṇadhammaṃ acintetvā "ayaṃ kuṭikā jiṇṇā, aññaṃ kuṭikaṃ kātuṃ vaṭṭatī"ti navakammavasena cittaṃ uppādesi. Tassa atthakāmā devatā saṃvegajananatthaṃ imaṃ uttānobhāsaṃ gambhīratthaṃ:- 1- "ayamāhu purāṇiyā kuṭi aññaṃ patthayase navaṃ kuṭiṃ āsaṃ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī"ti gāthamāha. 1- [57] Tattha ayanti āsannapaccakkhavacanaṃ. 2- Āhūti ahosīti attho. Gāthāsukhatthaṃ hi dīghaṃ katvā vuttaṃ. Purāṇiyāti purātanī addhagatā 3-. Aññaṃ patthayase navaṃ kuṭinti imissā kuṭiyā purāṇabhāvena jiṇṇatāya ito aññaṃ idāni nibbattanīyatāya navaṃ kuṭiṃ patthayase patthesi āsīsasi. 4- Sabbena sabbaṃ pana āsaṃ kuṭiyā virājaya purāṇiyaṃ viya navāyampi kuṭiyaṃ āsaṃ taṇhaṃ apekkhaṃ virājehi, sabbaso tattha virattacitto hohi. Kasmā? yasmā dukkhā bhikkhu puna navā nāma kuṭi bhikkhu puna idāni nibbattiyamānā dukkhāvahattā dukkhā, tasmā aññaṃ navaṃ dukkhaṃ anuppādento yathānibbattāyaṃ purāṇiyaṃyeva kuṭiyaṃ ṭhatvā attanā kattabbaṃ karohīti. Ayaṃ hettha adhippāyo:- tvaṃ bhikkhu "ayaṃ purāṇī 5- tiṇakuṭikā jiṇṇā"ti aññaṃ @Footnote: 1-1 cha.Ma. "ayamāhū"ti gāthamāha 2 Sī. āsanne paccakkhavacanaṃ 3 Sī. addhaṃ gatā @4 Sī. patthayasi āsaṃsasi 5 Ma. purāṇiyā

--------------------------------------------------------------------------------------------- page204.

Navaṃ tiṇakuṭikaṃ kātuṃ icchasi, na samaṇadhammaṃ, evaṃ icchanto pana bhāvanāya ananuyuñjanena punabbhavābhinibbattiyā anativattanato āyatiṃ attabhāvakuṭimpi patthento kātuṃ icchantoyeva nāma hoti. Sā pana navā tiṇakuṭi viya karaṇadukkhena tato bhiyyopi jarāmaraṇasokaparidevādidukkhasaṃsaṭṭhatāya dukkhā, tasmā tiṇakuṭiyaṃ viya attabhāvakuṭiyaṃ āsaṃ apekkhaṃ virājaya sabbaso tattha virattacitto hohi, evaṃ te vaṭṭadukkhaṃ na bhavissatīti. Devatāya ca vacanaṃ sutvā thero saṃvegajāto vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto na cirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 1- :- "padumuttarabuddhassa lokajeṭṭhassa tādino tiṇatthare nisinnassa upasantassa tādino. Naḷamālaṃ gahetvāna bandhitvā vījaniṃ ahaṃ buddhassa upanāmesiṃ dipadindassa tādino. Paṭiggahetvā sabbaññū vījaniṃ lokanāyako mama saṅkappamaññāya imaṃ gāthaṃ abhāsatha. Yathā me kāyo nibbāti pariḷāho na vijjati tatheva tividhaggīhi cittaṃ tava vimuccatu. Sabbe devā samāgacchuṃ ye keci vananissitā sossāma buddhavacanaṃ hāsayantaṃ ca dāyakaṃ. Nisinno bhagavā tattha devasaṅghapurakkhato dāyakaṃ sampahaṃsento imā gāthā abhāsatha. Iminā vījanidānena cittassa paṇidhīhi ca subbato nāma nāmena cakkavattī bhavissati. @Footnote: 1 khu.apa. 32/36/198 naḷamāliyattherāpadāna

--------------------------------------------------------------------------------------------- page205.

Tena kammāvasesena sukkamūlena codito māluto nāma nāmena cakkavattī bhavissati. Iminā vījanidānena sammānavipulena ca kappasatasahassampi duggatiṃ nupapajjati. Tiṃsakappasahassamhi subbatā aṭṭhatiṃsa te ekūnatiṃsasahasse aṭṭha mālutanāmakā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahatte pana patiṭṭhito "ayaṃ me arahattappattiyā aṅkusabhūtā"ti tameva gāthaṃ paccudāhāsi. Sāyeva ca therassa aññābyākaraṇagāthā ahosi. Kuṭiovādena laddhavisesattā cassa kuṭivihārītveva samaññā ahosīti. Dutiyakuṭivihārittheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 203-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4530&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4530&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5308              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5552              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]