ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    197. 10. Sīvalittheragāthāvaṇṇanā
      te me ijjhiṃsu saṅkappāti āyasmato sīvalittherassa gāthā. Kā uppatti?
      ayampi padumuttarassa bhagavato kāle heṭṭhā vuttanayena vihāraṃ gantvā
parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ
disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā sattāhaṃ
satthu bhikkhusaṃghassa ca mahādānaṃ datvā "bhagavā ahaṃ iminā adhikārakammena
aññaṃ sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ahampi
tumhehi etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyyan"ti patthanaṃ akāsi.
Satthā anantarāyaṃ disvā "ayaṃ te patthanā anāgate gotamabuddhassa santike
samijjhissatī"ti byākaritvā pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā deva-
manussesu saṃsaranto vipassibuddhakāle bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā
dasabalassa dānaṃ denti. Te ekadivasaṃ sabbeva ekato hutvā dānaṃ dentā
"kiṃ nu kho amhākaṃ dānamukhe 1- natthī"ti 2- madhuñca guḷadadhiñca 3- na addasaṃsu. Te
"yato kutoci āharissāmā"ti janapadato nagarapavisanamagge 4- purisaṃ ṭhapesuṃ. Tadā
esa kulaputto attano gāmato guḷadadhivārakaṃ 5- gahetvā "kiñcideva āharissāmī"ti
nagaraṃ gacchanto "mukhaṃ dhovitvā dhotahatthapādo pavisissāmī"ti phāsukaṭṭhānaṃ
olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā "puññena me idaṃ
uppannan"ti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā "bho
purisa kassimaṃ āharasī"ti pucchi. Na kassaci sāmi, vikkīṇituṃ pana me idaṃ
@Footnote: 1 Sī. dānamahe          2 mano.pū. 1/207 sīvalittheravatthu (navapoṭṭhaka)
@3 Sī. madhuñca guḷañca dadhiñca  4 Sī. nagaraṃ pavisanamagge pana  5 Sī. guḷaṃ ca dadhivārakaṃ
Ābhatanti. Tenahi bho 1- imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehīti.
So cintesi "idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ vaṭṭatī"ti.
Tato naṃ "nāhaṃ ekena kahāpaṇena demī"ti āha. Yadi evaṃ dve gahetvā
dehīti. Dvīhipi na demīti. Etenupāyena vaḍḍhetvā sahassaṃ pāpuṇi.
      So cintesi "ativaḍḍhituṃ na vaṭṭati, hotu tāva iminā kattabbakiccaṃ
pucchissāmī"ti. Atha naṃ āha "idaṃ na  bahuṃ agghanakaṃ, tvañca bahuṃ desi,
kena kammena idaṃ gaṇhāsī"ti. Idha bho nagaravāsino raññā saddhiṃ paṭivijjhitvā 2-
vipassīdasabalassa dānaṃ dentā idaṃ dvayaṃ dānamukhe apassantā pariyesanti, sace
idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati, tasmā sahassaṃ katvā 3-
gaṇhāmīti. Kiṃ panetaṃ nāgarānameva vaṭṭati, aññesaṃ dātuṃ na vaṭṭatīti. Yassa
kassaci dātuṃ avāritametanti. 4- Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ
dātāti. Natthi sammāti. Imesaṃ pana dvinnaṃ sahassagghanakabhāvaṃ jānāsīti. Āma
jānāmīti. Tenahi gaccha, nāgarānaṃ ācikkha "eko puriso imāni dve mūlena
na deti, sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā
hothā"ti, tvaṃ pana me imasmiṃ dānamukhe jeṭṭhakabhāvassa kāyasakkhī hohīti. So
paribbayatthaṃ gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañjiyaṃ gahetvā
tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ paduminipatte
pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūraṭṭhāne nisīdi mahājanena
āhariyamānassa sakkārassa avidūre attano pattavāraṃ olokayamāno, so okāsaṃ ñatvā
satthu santikaṃ gantvā bhagavā ayaṃ uppannaduggatapaṇṇākāro, imaṃ me anukampaṃ
paṭicca paṭiggaṇhathāti. Satthā tassa anukampaṃ paṭicca catumahārājadattiyena selamayapattena
taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ
@Footnote: 1 Sī. tenahi me    2 cha.Ma. paṭivirujjhitvā  3 Sī. datvā    4 Sī. pavāritametanti
Adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito
āha "diṭṭho me bhagavā ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno,
ahampi imassa kammassa nissandena nibbattanibbattabhave lābhaggayasaggappatto
bhaveyyan"ti. 1- Satthā "evaṃ hotu kulaputto"ti vatvā tassa ca nagaravāsīnañca
bhattānumodanaṃ katvā pakkāmi.
      Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde suppavāsāya rājadhītāya kucchimhi paṭisandhiṃ gaṇhi. Paṭisandhigahaṇato
paṭṭhāya sāyaṃ pātañca 2- paṇṇākārasatāni sakaṭenādāya suppavāsāya 3- upanīyanti. Atha naṃ
puññavīmaṃsanatthaṃ 4- hatthena bījapacchiṃ phusāpenti. Ekekabījato salākasatampi salāka-
sahassampi niggacchati. Ekekakarīsakhette paṇṇāsampi saṭṭhipi sakaṭappamāṇāni
uppajjanti. Koṭṭhe pūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti. Rājadhītāya
puññena gaṇhantānaṃ gahitagahitaṭṭhānaṃ puna pūrati. 5- Paripuṇṇabhattabhājanatopi
"rājadhītāya puññan"ti vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, 6-
na tāva bhattaṃ khīyati, dārake kucchigateyeva sattavassāni atikkamiṃsu.
      Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā
"pure maraṇā jīvamānāva dānaṃ dassāmī"ti satthu santikaṃ pesesi "gaccha 7- imaṃ
pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadeti, taṃ sādhukaṃ
upalakkhetvā āgantvā mayhaṃ kathehī"ti. So gantvā tassā sāsanaṃ bhagavato ārocesi.
Satthā "sukhinī hotu suppavāsā koliyadhītā arogā, arogaṃ puttaṃ vijāyatū"ti 8-
āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā attano gāmābhimukho pāyāsi.
@Footnote: 1 mano.pū. 1/207 sīvalittheravatthu (navapoṭṭhaka)   2 Sī. sāyaṃ pātaṃ pañca pañca,
@ Ma. māsaṃ māsaṃ pañca....                  3 Ma. ayaṃ pāṭho na dissati
@4 Sī. athassā taṃ puññaṃ vīmaṃsanatthaṃ  5 Sī. gahitagahitaṭṭhānaṃ pana na khīyati, puna pūrateva
@6 Sī. dentānaṃ yāva na sakkonti,  Ma. dentā yāva na uṭṭhahanti
@7 Sī. gaccha sāmi             8 khu.udāna. 25/18/113 suppavāsāsutta
Tassa pure āgamanāyeva suppavāsāya kucchito dhamakaraṇā udakaṃ viya gabbho nikkhami,
parivāretvā nisinnajano assumukhova hasituṃ āraddho, tuṭṭhahaṭṭho 1- mahājano rañño
sāsanaṃ ārocetuṃ agamāsi.
      Rājā tesaṃ āgamanaṃ disvāva "dasabalena kathitakathā nipphannā bhavissati
maññe"ti cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā tayā
nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti.
Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa saṃghassa mahādānaṃ pavattayiṃsu. Dārako
sabbesaṃ ñātīnaṃ santattaṃ cittaṃ nibbāpento jātoti sīvalidārakotvevassa nāmaṃ
akaṃsu. So sattavassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo
ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi.
Satthāpi dhammapade gāthaṃ abhāsi:-
          "yomaṃ palipathaṃ duggaṃ          saṃsāraṃ mohamaccagā
           tiṇṇo pāraṅgato jhāyī      anejo akathaṃkathī
           anupādāya nibbuto         tamahaṃ brūmi brāhmaṇan"ti. 2-
      Atha naṃ thero evamāha "kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā pabbajituṃ
na vaṭṭatī"ti. Labhamāno pabbajeyyaṃ bhanteti. Suppavāsā naṃ dārakaṃ therena saddhiṃ
kathentaṃ disvā "kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī"ti theraṃ
upasaṅkamitvā pucchi "mayhaṃ putto tumhehi saddhiṃ kiṃ katheti bhante"ti.
Attanā anubhūtaṃ gathbhavāsadukkhaṃ kathetvā "tumhehi anuññāto pabbajissāmī"ti
vadatīti. Sādhu bhante pabbājetha nanti, thero taṃ  vihāraṃ netvā tacapañcakakammaṭṭhānaṃ
datvā pabbājento "sīvali na tuyhaṃ aññena ovādena kammaṃ atthi, tayā
@Footnote: 1 cha.Ma. tuṭṭhapahaṭṭho             2 khu.dhamMa. 25/414/89 sīvalittheravatthu
Satta vassāni anubhūtadukkhameva paccavekkhāhī"ti. Bhante pabbājanameva tumhākaṃ bhāro,
yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmīti. So pana paṭhamakesavaṭṭiyā
ohāraṇakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāraṇakkhaṇe sakadāgāmiphale,
tatiyāya anāgāmiphale sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā
ca apacchā apurimā ahosi. Tassa divasato 1- paṭṭhāya bhikkhusaṃghassa cattāro paccayā
yāvaticchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.
      Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā "bhante
mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā"ti āha. Gaṇha sīvalīti.
So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavīmaggaṃ gacchati, tassa
paṭhamaṃ diṭṭhanigrodhe 2- adhivatthā devatā sattadivasāni dānaṃ adāsi. Iti so:-
           nigrodhaṃ paṭhamaṃ passi         dutiyaṃ paṇḍavapabbataṃ
           tatiyaṃ aciravatiyaṃ            catutthaṃ varasāgaraṃ.
           Pañcamaṃ himavantaṃ so         chaṭṭhaṃ chaddantupāgami
           sattamaṃ gandhamādanaṃ          aṭṭhamaṃ atha revatanti.
Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadatta-
devarājā nāma sattasu divasesu ekadivase khīrapiṇḍapātaṃ adāsi, ekadivase sappi-
piṇḍapātaṃ. Bhikkhusaṃgho āha "imassa devarañño neva dhenuyo duyhamānā
paññāyanti, na dadhinimmathanaṃ, kuto te devarāja idaṃ uppajjatī"ti. "bhante kassapa-
dasabalassa kāle khīrasalākabhattadānassetaṃ phalan"ti devarājā āha. Aparabhāge
satthā khadiravaniyarevatassa paccuggamanaṃ atthuppattiṃ katvā theraṃ attano sāsane
lābhaggayasaggappattānaṃ aggaṭṭhāne ṭhapesi.
@Footnote: 1 cha.Ma. pabbajitadivasato       2 Sī. nigrodhe
      Evaṃ lābhaggayasaggappattassa pana imassa therassa arahattappattiṃ ekacce
ācariyā evaṃ vadanti "heṭṭhā vuttanayena dhammasenāpatinā ovāde dinne `yaṃ
mayā kātuṃ sakkā, tamahaṃ jānissāmī'ti pabbajitvā vipassanākammaṭṭhānaṃ gahetvā
taṃ divasaṃyeva aññataraṃ vivittaṃ kuṭikaṃ disvā taṃ pavisitvā mātukucchismiṃ satta
vassāni attanā anubhūtaṃ dukkhaṃ anussaritvā tadanusārena atītānāgate tassa
avekkhantassa ādittā viya tayo bhavā upaṭṭhahiṃsu. Ñāṇassa paripākaṃ gatattā
vipassanāvīthiṃ otari, tāvadeva maggapaṭipāṭiyā sabbepi āsave khepento arahattaṃ
pāpuṇī"ti. Ubhayathāpi therassa arahattappattiyeva pakāsitā. Thero pana pabhinna-
paṭisambhido chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "varuṇo nāma nāmena         devarājā 2- ahaṃ tadā
           upaṭṭhahesiṃ sambuddhaṃ          sayoggabalavāhano.
           Nibbute lokanāthamhi         atthadassīnaruttame
           tūriyaṃ sabbamādāya           agamaṃ bodhimuttamaṃ.
           Vāditena ca naccena         sammatāḷasamāhito
           sammukhā viya sambuddhaṃ         upaṭṭhiṃ bodhimuttamaṃ.
           Upaṭṭhahitvā taṃ bodhiṃ         dharaṇīruhapādapaṃ
           pallaṅkaṃ ābhujitvāna         tattha kālaṅkato ahaṃ.
           Sakakammābhiraddhohaṃ           pasanno bodhimuttame
           tena cittappasādena         nimmānaṃ upapajjahaṃ.
           Saṭṭhitūriyasahassāni           parivārenti maṃ sadā
           manussesu ca devesu         vattamānaṃ bhavābhave.
           Tividhaggī nibbutā mayhaṃ        bhavā sabbe samūhatā
           dhāremi antimaṃ dehaṃ         sammāsambuddhasāsane.
@Footnote: 1 khu.apa. 32/31/205 ekāsaniyattherāpadāna       2 Sī. ekarājā
           Subāhū nāma nāmena         catuttiṃsāsu khattiyā
           sattaratanasampannā           pañcakappasate ito.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhapaṭisaṃvedanena pītivegena udānento:-
       1- "te me ijjhiṃsu saṅkappā      yadattho pāvisiṃ kuṭiṃ
           vijjāvimuttiṃ paccessaṃ        mānānusayamujjahan"ti
gāthaṃ abhāsi. 1-
      [60] Tattha me me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ, vijjāvimuttiṃ
paccesanti ye pubbe mayā kāmasaṅkappādīnaṃ samucchedakarā nekkhammasaṅkappādayo
abhipatthitāyeva "kadā nu khvāhaṃ tadāyatanaṃ 2- upasampajja viharissāmi, yadariyā etarahi
upasampajja viharantī"ti, vimuttādhippāyasaññitā vimuttiṃ uddissa saṅkappā
manorathā abhiṇhaso appamattā yadattho yaṃpayojano yesaṃ nipphādanatthaṃ kuṭiṃ suññāgāraṃ
vipassituṃ pāvisiṃ tisso vijjā phalavimuttiṃ ca paccesanto gavesanto, te me
ijjhiṃsu te sabbeva idāni mayhaṃ ijjhiṃsu samijjhiṃsu, nipphannakusalasaṅkappo
paripuṇṇamanoratho jātoti attho. Tesaṃ samiddhabhāvaṃ dassetuṃ "mānānusayamujjahan"ti
vuttaṃ. Yasmā mānānusayasamujjahaṃ pajahiṃ samucchindiṃ, tasmā te me saṅkappā
ijjhiṃsūti yojanā. Mānānusaye hi pahīne appahīno nāma anusayo natthi, arahattañca
adhigatameva hotīti mānānusayappahānaṃ yathāvuttasaṅkappasamiddhiyā kāraṇaṃ katvā vuttaṃ.
                     Sīvalittheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       chaṭṭhavaggavaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "te me ijjhiṃsu saṅkappā"ti gāthaṃ abhāsi     2 Sī. mahantāyatanaṃ



             The Pali Atthakatha in Roman Book 32 page 210-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4688              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4688              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5318              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5561              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]