ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page210.

197. 10. Sīvalittheragāthāvaṇṇanā te me ijjhiṃsu saṅkappāti āyasmato sīvalittherassa gāthā. Kā uppatti? ayampi padumuttarassa bhagavato kāle heṭṭhā vuttanayena vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā sattāhaṃ satthu bhikkhusaṃghassa ca mahādānaṃ datvā "bhagavā ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ahampi tumhehi etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā anantarāyaṃ disvā "ayaṃ te patthanā anāgate gotamabuddhassa santike samijjhissatī"ti byākaritvā pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā deva- manussesu saṃsaranto vipassibuddhakāle bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā dasabalassa dānaṃ denti. Te ekadivasaṃ sabbeva ekato hutvā dānaṃ dentā "kiṃ nu kho amhākaṃ dānamukhe 1- natthī"ti 2- madhuñca guḷadadhiñca 3- na addasaṃsu. Te "yato kutoci āharissāmā"ti janapadato nagarapavisanamagge 4- purisaṃ ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ 5- gahetvā "kiñcideva āharissāmī"ti nagaraṃ gacchanto "mukhaṃ dhovitvā dhotahatthapādo pavisissāmī"ti phāsukaṭṭhānaṃ olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā "puññena me idaṃ uppannan"ti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā "bho purisa kassimaṃ āharasī"ti pucchi. Na kassaci sāmi, vikkīṇituṃ pana me idaṃ @Footnote: 1 Sī. dānamahe 2 mano.pū. 1/207 sīvalittheravatthu (navapoṭṭhaka) @3 Sī. madhuñca guḷañca dadhiñca 4 Sī. nagaraṃ pavisanamagge pana 5 Sī. guḷaṃ ca dadhivārakaṃ

--------------------------------------------------------------------------------------------- page211.

Ābhatanti. Tenahi bho 1- imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehīti. So cintesi "idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ vaṭṭatī"ti. Tato naṃ "nāhaṃ ekena kahāpaṇena demī"ti āha. Yadi evaṃ dve gahetvā dehīti. Dvīhipi na demīti. Etenupāyena vaḍḍhetvā sahassaṃ pāpuṇi. So cintesi "ativaḍḍhituṃ na vaṭṭati, hotu tāva iminā kattabbakiccaṃ pucchissāmī"ti. Atha naṃ āha "idaṃ na bahuṃ agghanakaṃ, tvañca bahuṃ desi, kena kammena idaṃ gaṇhāsī"ti. Idha bho nagaravāsino raññā saddhiṃ paṭivijjhitvā 2- vipassīdasabalassa dānaṃ dentā idaṃ dvayaṃ dānamukhe apassantā pariyesanti, sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati, tasmā sahassaṃ katvā 3- gaṇhāmīti. Kiṃ panetaṃ nāgarānameva vaṭṭati, aññesaṃ dātuṃ na vaṭṭatīti. Yassa kassaci dātuṃ avāritametanti. 4- Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātāti. Natthi sammāti. Imesaṃ pana dvinnaṃ sahassagghanakabhāvaṃ jānāsīti. Āma jānāmīti. Tenahi gaccha, nāgarānaṃ ācikkha "eko puriso imāni dve mūlena na deti, sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā hothā"ti, tvaṃ pana me imasmiṃ dānamukhe jeṭṭhakabhāvassa kāyasakkhī hohīti. So paribbayatthaṃ gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañjiyaṃ gahetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūraṭṭhāne nisīdi mahājanena āhariyamānassa sakkārassa avidūre attano pattavāraṃ olokayamāno, so okāsaṃ ñatvā satthu santikaṃ gantvā bhagavā ayaṃ uppannaduggatapaṇṇākāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathāti. Satthā tassa anukampaṃ paṭicca catumahārājadattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ @Footnote: 1 Sī. tenahi me 2 cha.Ma. paṭivirujjhitvā 3 Sī. datvā 4 Sī. pavāritametanti

--------------------------------------------------------------------------------------------- page212.

Adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito āha "diṭṭho me bhagavā ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno, ahampi imassa kammassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyyan"ti. 1- Satthā "evaṃ hotu kulaputto"ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītāya kucchimhi paṭisandhiṃ gaṇhi. Paṭisandhigahaṇato paṭṭhāya sāyaṃ pātañca 2- paṇṇākārasatāni sakaṭenādāya suppavāsāya 3- upanīyanti. Atha naṃ puññavīmaṃsanatthaṃ 4- hatthena bījapacchiṃ phusāpenti. Ekekabījato salākasatampi salāka- sahassampi niggacchati. Ekekakarīsakhette paṇṇāsampi saṭṭhipi sakaṭappamāṇāni uppajjanti. Koṭṭhe pūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti. Rājadhītāya puññena gaṇhantānaṃ gahitagahitaṭṭhānaṃ puna pūrati. 5- Paripuṇṇabhattabhājanatopi "rājadhītāya puññan"ti vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, 6- na tāva bhattaṃ khīyati, dārake kucchigateyeva sattavassāni atikkamiṃsu. Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā "pure maraṇā jīvamānāva dānaṃ dassāmī"ti satthu santikaṃ pesesi "gaccha 7- imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadeti, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī"ti. So gantvā tassā sāsanaṃ bhagavato ārocesi. Satthā "sukhinī hotu suppavāsā koliyadhītā arogā, arogaṃ puttaṃ vijāyatū"ti 8- āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā attano gāmābhimukho pāyāsi. @Footnote: 1 mano.pū. 1/207 sīvalittheravatthu (navapoṭṭhaka) 2 Sī. sāyaṃ pātaṃ pañca pañca, @ Ma. māsaṃ māsaṃ pañca.... 3 Ma. ayaṃ pāṭho na dissati @4 Sī. athassā taṃ puññaṃ vīmaṃsanatthaṃ 5 Sī. gahitagahitaṭṭhānaṃ pana na khīyati, puna pūrateva @6 Sī. dentānaṃ yāva na sakkonti, Ma. dentā yāva na uṭṭhahanti @7 Sī. gaccha sāmi 8 khu.udāna. 25/18/113 suppavāsāsutta

--------------------------------------------------------------------------------------------- page213.

Tassa pure āgamanāyeva suppavāsāya kucchito dhamakaraṇā udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukhova hasituṃ āraddho, tuṭṭhahaṭṭho 1- mahājano rañño sāsanaṃ ārocetuṃ agamāsi. Rājā tesaṃ āgamanaṃ disvāva "dasabalena kathitakathā nipphannā bhavissati maññe"ti cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā tayā nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa saṃghassa mahādānaṃ pavattayiṃsu. Dārako sabbesaṃ ñātīnaṃ santattaṃ cittaṃ nibbāpento jātoti sīvalidārakotvevassa nāmaṃ akaṃsu. So sattavassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi dhammapade gāthaṃ abhāsi:- "yomaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāraṅgato jhāyī anejo akathaṃkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇan"ti. 2- Atha naṃ thero evamāha "kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā pabbajituṃ na vaṭṭatī"ti. Labhamāno pabbajeyyaṃ bhanteti. Suppavāsā naṃ dārakaṃ therena saddhiṃ kathentaṃ disvā "kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī"ti theraṃ upasaṅkamitvā pucchi "mayhaṃ putto tumhehi saddhiṃ kiṃ katheti bhante"ti. Attanā anubhūtaṃ gathbhavāsadukkhaṃ kathetvā "tumhehi anuññāto pabbajissāmī"ti vadatīti. Sādhu bhante pabbājetha nanti, thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento "sīvali na tuyhaṃ aññena ovādena kammaṃ atthi, tayā @Footnote: 1 cha.Ma. tuṭṭhapahaṭṭho 2 khu.dhamMa. 25/414/89 sīvalittheravatthu

--------------------------------------------------------------------------------------------- page214.

Satta vassāni anubhūtadukkhameva paccavekkhāhī"ti. Bhante pabbājanameva tumhākaṃ bhāro, yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmīti. So pana paṭhamakesavaṭṭiyā ohāraṇakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāraṇakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā ca apacchā apurimā ahosi. Tassa divasato 1- paṭṭhāya bhikkhusaṃghassa cattāro paccayā yāvaticchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ. Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā "bhante mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā"ti āha. Gaṇha sīvalīti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavīmaggaṃ gacchati, tassa paṭhamaṃ diṭṭhanigrodhe 2- adhivatthā devatā sattadivasāni dānaṃ adāsi. Iti so:- nigrodhaṃ paṭhamaṃ passi dutiyaṃ paṇḍavapabbataṃ tatiyaṃ aciravatiyaṃ catutthaṃ varasāgaraṃ. Pañcamaṃ himavantaṃ so chaṭṭhaṃ chaddantupāgami sattamaṃ gandhamādanaṃ aṭṭhamaṃ atha revatanti. Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadatta- devarājā nāma sattasu divasesu ekadivase khīrapiṇḍapātaṃ adāsi, ekadivase sappi- piṇḍapātaṃ. Bhikkhusaṃgho āha "imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te devarāja idaṃ uppajjatī"ti. "bhante kassapa- dasabalassa kāle khīrasalākabhattadānassetaṃ phalan"ti devarājā āha. Aparabhāge satthā khadiravaniyarevatassa paccuggamanaṃ atthuppattiṃ katvā theraṃ attano sāsane lābhaggayasaggappattānaṃ aggaṭṭhāne ṭhapesi. @Footnote: 1 cha.Ma. pabbajitadivasato 2 Sī. nigrodhe

--------------------------------------------------------------------------------------------- page215.

Evaṃ lābhaggayasaggappattassa pana imassa therassa arahattappattiṃ ekacce ācariyā evaṃ vadanti "heṭṭhā vuttanayena dhammasenāpatinā ovāde dinne `yaṃ mayā kātuṃ sakkā, tamahaṃ jānissāmī'ti pabbajitvā vipassanākammaṭṭhānaṃ gahetvā taṃ divasaṃyeva aññataraṃ vivittaṃ kuṭikaṃ disvā taṃ pavisitvā mātukucchismiṃ satta vassāni attanā anubhūtaṃ dukkhaṃ anussaritvā tadanusārena atītānāgate tassa avekkhantassa ādittā viya tayo bhavā upaṭṭhahiṃsu. Ñāṇassa paripākaṃ gatattā vipassanāvīthiṃ otari, tāvadeva maggapaṭipāṭiyā sabbepi āsave khepento arahattaṃ pāpuṇī"ti. Ubhayathāpi therassa arahattappattiyeva pakāsitā. Thero pana pabhinna- paṭisambhido chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "varuṇo nāma nāmena devarājā 2- ahaṃ tadā upaṭṭhahesiṃ sambuddhaṃ sayoggabalavāhano. Nibbute lokanāthamhi atthadassīnaruttame tūriyaṃ sabbamādāya agamaṃ bodhimuttamaṃ. Vāditena ca naccena sammatāḷasamāhito sammukhā viya sambuddhaṃ upaṭṭhiṃ bodhimuttamaṃ. Upaṭṭhahitvā taṃ bodhiṃ dharaṇīruhapādapaṃ pallaṅkaṃ ābhujitvāna tattha kālaṅkato ahaṃ. Sakakammābhiraddhohaṃ pasanno bodhimuttame tena cittappasādena nimmānaṃ upapajjahaṃ. Saṭṭhitūriyasahassāni parivārenti maṃ sadā manussesu ca devesu vattamānaṃ bhavābhave. Tividhaggī nibbutā mayhaṃ bhavā sabbe samūhatā dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. @Footnote: 1 khu.apa. 32/31/205 ekāsaniyattherāpadāna 2 Sī. ekarājā

--------------------------------------------------------------------------------------------- page216.

Subāhū nāma nāmena catuttiṃsāsu khattiyā sattaratanasampannā pañcakappasate ito. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhapaṭisaṃvedanena pītivegena udānento:- 1- "te me ijjhiṃsu saṅkappā yadattho pāvisiṃ kuṭiṃ vijjāvimuttiṃ paccessaṃ mānānusayamujjahan"ti gāthaṃ abhāsi. 1- [60] Tattha me me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ, vijjāvimuttiṃ paccesanti ye pubbe mayā kāmasaṅkappādīnaṃ samucchedakarā nekkhammasaṅkappādayo abhipatthitāyeva "kadā nu khvāhaṃ tadāyatanaṃ 2- upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī"ti, vimuttādhippāyasaññitā vimuttiṃ uddissa saṅkappā manorathā abhiṇhaso appamattā yadattho yaṃpayojano yesaṃ nipphādanatthaṃ kuṭiṃ suññāgāraṃ vipassituṃ pāvisiṃ tisso vijjā phalavimuttiṃ ca paccesanto gavesanto, te me ijjhiṃsu te sabbeva idāni mayhaṃ ijjhiṃsu samijjhiṃsu, nipphannakusalasaṅkappo paripuṇṇamanoratho jātoti attho. Tesaṃ samiddhabhāvaṃ dassetuṃ "mānānusayamujjahan"ti vuttaṃ. Yasmā mānānusayasamujjahaṃ pajahiṃ samucchindiṃ, tasmā te me saṅkappā ijjhiṃsūti yojanā. Mānānusaye hi pahīne appahīno nāma anusayo natthi, arahattañca adhigatameva hotīti mānānusayappahānaṃ yathāvuttasaṅkappasamiddhiyā kāraṇaṃ katvā vuttaṃ. Sīvalittheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya chaṭṭhavaggavaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma. "te me ijjhiṃsu saṅkappā"ti gāthaṃ abhāsi 2 Sī. mahantāyatanaṃ


             The Pali Atthakatha in Roman Book 32 page 210-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4688&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4688&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5318              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5561              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]