ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page23.

1. Ekakanipāta 1. Paṭhamavagga 138. 1. Subhūtittheragāthāvaṇṇanā idāni channā me 1- kuṭikātiādinayappavattānaṃ theragāthānaṃ atthavaṇṇanā hoti. Sā panāyaṃ atthavaṇṇanā yasmā tāsaṃ tāsaṃ gāthānaṃ atthuppattiṃ pakāsetvā vuccamānā pākaṭā hoti suviññeyyā ca, tasmā tattha tattha atthuppattiṃ pakāsetvā atthavaṇṇanaṃ karissāmāti. Tattha channā me kuṭikāti gāthāya kā uppatti? vuccate:- ito kira Kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnāmake 2- nagare aññatarassa brāhmaṇamahāsālassa eko putto uppajji. Tassa "nanda- māṇavo"ti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārabhūtehi catucattāḷīsāya māṇavakasahassehi saddhiṃ pabbata pāde isipabbajkhaṃ pabbajitvā aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi na cireneva jhānalābhino ahesuṃ. Tena ca samayena 3- padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa antevāsikajaṭilānaṃ arahattūpanissayaṃ nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti passantasseva @Footnote: 1 Ma. channā mesā 2 Sī., Ma. haṃsāvatīnāmake 3 Sī. tena ca samayena pana

--------------------------------------------------------------------------------------------- page24.

Nandatāpasassa ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Nandatāpaso buddhā- nubhāvañceva lakkhaṇapāripūriṃ ca disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchado 1- sabbaññū buddho hoti, ayaṃ purisājānīyo nissaṃsayaṃ buddho"ti ñatvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ 2- nisīdi. Tasmiṃ samaye catucattāḷīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ olokentā āhaṃsu "ācariya mayaṃ `imasmiṃ loke tumhehi mahantataro natthī'ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe"ti. 3- Nandatāpaso "tātā kiṃ vadetha, sāsapena 4- saddhiṃ aṭṭhasaṭṭhisatasahassayojanubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ mā maṃ upamitthā"ti 5- āha. Atha te tāpasā "sace ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ purisājānīyo"ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha "tātā amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhā- cāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ ānītaṃ, taṃ taṃ āharathā"ti vatvā āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike @Footnote: 1 Sī. vivattacchado 2 Sī. ekamante 3 Ma. mahantataroti maññeti @4 Ma. kiṃ sāsapena 5 Ma. saddhiṃ upamitthāti

--------------------------------------------------------------------------------------------- page25.

Sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā "bhikkhusaṃgho āgacchatū"ti cintesi. Bhikkhū satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu. Nandatāpaso antevāsike āmantesi "tātā buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi, tumhehi ajja uḷāraṃ bhagavato bhikkhusaṃghassa ca sakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā"ti. Acinteyyattā iddhivisayassa muhutteneva vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhaynoikādibhedaṃ, saṃghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito "bhantemayhaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā"ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari satthu ākāraṃ ñatvā bhikkhū 1- attano attano pattāsane nisīdiṃsu. 2- Nandatāpaso mahantaṃ pupphachattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā "tāpasānaṃ ayaṃ sakkāro mahapphalo hotū"ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikukhūpi samāpajjiṃsu. 3- Tathāgate sattāhaṃ nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ 4- paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Nandatāpaso pana bhikkhācārampi agantvā pupphachattaṃ dhārento sattāhaṃ pītisukheneva vītināmeti. Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi aṅgehi samannāgataṃ ekaṃ sāvakaṃ "isigaṇassa pupphāsanānumodanaṃ karohī"ti āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya @Footnote: 1 Sī. bhikkhūsu 2 Sī. nisinnesu 3 Sī. samāpattiṃ samāpajjiṃsu 4 Ma. vanamūlaphalaṃ

--------------------------------------------------------------------------------------------- page26.

Tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanaṃ akāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Desanāpariyosāne sabbe catucattāḷīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassu 1- antaradhāyi. Aṭṭhaparikkhārā kāye paṭimukkāva ahesuṃ. Saṭṭhivassatutherā viya satthāraṃ parivārayiṃsu. Nandatāpaso pana vikkhittacittatāya visesaṃ nādhigacchi. Tassa kira araṇavihārittherassa santike dhammaṃ sotuṃ āraddhakālato paṭṭhāya "aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena laddhadhuraṃ labheyyan"ti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha "bhante yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane"ti. Araṇa- vihāriaṅge dakkhiṇeyyaṅge ca etadaggaṃ patto eso bhikkhūti. "bhante yvāyaṃ mayā sattāhaṃ pupphachattaṃ dhārentena sakkāro kato, tena adhikārena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato sāvako bhaveyyan"ti patthanamakāsi. Satthā "samijjhissati nu kho imassa tāpasassa patthanā"ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā nandatāpasaṃ āha "na te ayaṃ patthanā moghā bhavissati, anāgate kappasatasahassaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī"ti vatvā dhammakathaṃ kathetvā bhikkhusaṃghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathasamatikkamā satthāraṃ bhikkhusaṃghañca uddissa añjaliṃ paggayha aṭṭhāsi. So aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ sukaṇi. Aparihīnajujhānova kālaṅkatvā barhmaloke nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññako @Footnote: 1 Sī. kesamassuṃ

--------------------------------------------------------------------------------------------- page27.

Ahosi. Kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgata- vattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma natthi. Gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu 1- vuttanayeneva veditabbaṃ. So vīsati- vissasahassāni gatapaccāgatavattaṃ pūretvā kālaṅkatvā kāmāvacaradevaloke tāvatiṃsa- bhavane nibbatti. Vuttañhetaṃ apādāne 2-:- "himavantassāvidūre nisabho nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. Kosiyo nāma nāmena jaṭilo uggatāpano ekāyiko 3- adutiyo vasāmi nisabhe tadā. Phalaṃ mūlañca paṇṇañca na bhuñjāmi ahaṃ tadā pavattaṃva supātāhaṃ 4- upajīvāmi tāvade. Nāhaṃ kopemi ājīvaṃ cajamānopi jīvitaṃ ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ. Rāgūpasaṃhitaṃ cittaṃ yadā uppajjate mama sayaṃva paccavekkhāmi ekako 5- taṃ damemahaṃ. Rajjase rajjanīye ca dussanīye ca dussase muyhase mohanīye ca nikkhamassu vanā tuvaṃ. Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ mā kho visuddhaṃ dūsesi nikkhamassu vanā tuvaṃ. Agāriko bhavitvāna yadā yuttaṃ 6- labhissasi ubhopi mā virādhesi nikkhamassu vanā tuvaṃ. @Footnote: 1 su.vi. 1/214/168 satisampajaññakathā, pa.sū. 1/109/273,276 catusampajaññapabbavaṇṇanā @2 khu.apa. 32/1-51/94 subhūtittherāpadāna 3 cha.Ma. ekākiyo, Ma. ekākiko @4 Sī. pavattapaṇḍupattānaṃ 5 cha.Ma. ekaggo 6 cha.Ma. puttaṃ

--------------------------------------------------------------------------------------------- page28.

Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ 1- neva gāme araññe vā na hi taṃ kaṭṭhasammataṃ. Chavālātūpamo tvaṃsi na gihī nāpi saññato ubhato muttako ajja nikkhamassu vanā tuvaṃ. Siyā nu kho tava etaṃ ko pajānāti te idaṃ saddhādhuraṃ vahisi 2- me kosajjabahulāya ca. Jigucchissanti taṃ viññū asuciṃ nāgariko yathā ākaḍḍhitvāna isayo codayissanti taṃ sadā. Taṃ viññū pavadissanti 3- samatikkantasāsanaṃ saṃvāsaṃ alabhanto hi kathaṃ jīvihisi tuvaṃ. Tidhāpabhinnaṃ mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ balī nāgo upagantvā yūthā nīharate gajaṃ. Yūthā vinissaṭo santo sukhaṃ sātaṃ na vindati dukkhito vimano 4- hoti pajjhāyanto pavedhati. Tatheva jaṭilā tampi nīharissanti dummatiṃ tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi. Divā vā yadi vā rattiṃ sokasallasamappito dayhati pariḷāhena gajo yūthāva nissaṭo. Jātarūpaṃ yathā kūṭaṃ neva jhāyati 5- katthaci tathā sīlavīhino tvaṃ na jhāyissasi 5- katthaci. Agāraṃ vasamānopi kathaṃ jīvihisi tuvaṃ mattikaṃ pettikañcāpi natthi te nihitaṃ dhanaṃ. Sayaṃ kammaṃ karitvāna gatte sedaṃ pamocayaṃ @Footnote: 1 Sī. nattheva kiccakāraṇaṃ 2 pāli. sīghaṃ dhuraṃ vahisi, Sī. saddhādhuraṃ jahasi @3 Sī. pavaḍḍhissanti 4 Sī. dummano 5 pāli. yāyati, yāyissasi

--------------------------------------------------------------------------------------------- page29.

Evaṃ jīvihisi gehe sādhu te taṃ na ruccati. Evāhaṃ tattha vāremi saṅkilesagataṃ manaṃ nānādhammakathaṃ katvā pāpā cittaṃ nivārayiṃ. Evaṃ me viharantassa appamādavihārino tiṃsavassasahassāni pavane me 1- atikkamuṃ. Appamādarataṃ disvā uttamatthaṃ gavesakaṃ padumuttarasambuddho āgacchi mama santikaṃ. Timbarūsakavaṇṇābho 2- appameyyo anūpamo rūpenāsadiso buddho ākāse caṅkamī tadā. Suphullo sālarājāva vijjūvabbhaghanantare 3- ñāṇenāsadiso buddho ākāse caṅkamī tadā. Sīharājāvasambhīto gajarājāva dappito 4- abhīto 5- byaggharājāva ākāse caṅkamī tadā. Siṅginikkhasavaṇṇābho khadiraṅgārasannibho maṇi yathā jotiraso ākāse caṅkamī tadā. Visuddhakelāsanibho puṇṇamāyeva candimā majjhaṇhikeva sūriyo ākāse caṅkamī tadā. Disvā nabhe caṅkamantaṃ evaṃ cintesahaṃ tadā devo nu kho ayaṃ satto udāhu manujo ayaṃ. Na me suto vā diṭṭho vā mahiyā ediso naro api mantapadaṃ atthi ayaṃ satthā bhavissati. Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ @Footnote: 1 cha.Ma. vipine me, Sī. pavane ca 2 Sī. timbarūpakkavaṇṇābho @3 Sī. vijjūva gaganantare 4 Ma. dammito 5 Sī. durāsado, cha.Ma. lāsito

--------------------------------------------------------------------------------------------- page30.

Nānāpupphañca gandhañca sannipātesahaṃ tadā. Pupphāsanaṃ paññāpetvā sādhucittaṃ manoramaṃ narasārathinaṃ aggaṃ idaṃ vacanamabraviṃ. Idaṃ me āsanaṃ vīra paññattaṃ tavanucchavaṃ hāsayanto mamaṃ cittaṃ nisīda kusumāsane. Nisīdi tattha bhagavā asambhītova kesarī sattarattindivaṃ buddho pavare kusumāsane. Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ vuṭṭhahitvā samādhimhā satthā loke anuttaro. Mama kammaṃ pakittento idaṃ vacanamabravi bhāvehi buddhānussatiṃ bhāvanānamanuttaraṃ imaṃ satiṃ bhāvayitvā pūrayissasi mānasaṃ. 1- Tiṃsakappasahassāni devaloke ramissasi asītikkhattuṃ devindo devarajjaṃ karissasi. Sahassakkhattuṃ cakkavattī rājā raṭṭhe bhavissasi padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ anubhossasi taṃ sabbaṃ buddhānussatiyā phalaṃ. Bhavābhave saṃsaranto mahābhogaṃ labhissasi bhoge te ūnatā natthi buddhānussatiyā phalaṃ. Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Asītikoṭiṃ chaḍḍetvā dāse kammakare bahū @Footnote: 1 Sī. pūrayassu sumānasaṃ

--------------------------------------------------------------------------------------------- page31.

Gotamassa bhagavato sāsane pabbajissasi. Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ subhūti nāma nāmena hessasi satthu sāvako. Bhikkhusaṃghe nisīditvā dakkhiṇeyyaguṇamhi taṃ tathāraṇavihāre ca dvīsu agge ṭhapessasi. Idaṃ vatvāna sambuddho jalajuttamanāmako nabhaṃ 1- abbhuggamī vīro haṃsarājāva ambare. Sāsito lokanāthena namassitvā tathāgataṃ sadā bhāvemi mudito buddhānussatimuttamaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. Asītikkhattuṃ devindo devarajjamakārayiṃ 2- sahassakkhattuṃ rājā ca cakkavattī ahosahaṃ. 2- Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ anubhomi susampattiṃ buddhānussatiyā phalaṃ. Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ bhoge me ūnatā natthi buddhānussatiyā phalaṃ. Satasahassito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhānussatiyā phalaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti itthaṃ sudaṃ āyasmā subhūtitthero imā gāthāyo abhāsitthāti. @Footnote: 1 Sī. nabhe 2-2 Ma. sahassakkhattuṃ cakkavattī, rājā raṭṭhe ahosahaṃ

--------------------------------------------------------------------------------------------- page32.

Evaṃ pana so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā ca padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā atha 1- amhākaṃ bhagavato kāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti "subhūtī"tissa nāmaṃ ahosi. Tena samayena amhākaṃ bhagavā loke uppajjitvā pavattavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane viharati. Tadā anāthapiṇḍiko seṭṭhī sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gharaṃ gato buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattāḷīsayojane magge 2- yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ rājamānena aṭṭhakarīsappamāṇaṃ jetassa rājakumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihārapaṭiggahaṇadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji. So upasampajjitvā dve mātikā paguṇā 3- katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettajjhānapādakaṃ 4- vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā dhammaṃ deseti, tasmā araṇavihārīnaṃ aggo nāma jāto. Piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya 5- bhikkhaṃ paṭiggaṇhāti "evaṃ dāyakānaṃ mahapphalaṃ bhavissatī"ti. Tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tenāha bhagavā "etadaggaṃ @Footnote: 1 Ma. atha-saddo na dissati 2 Sī. pañcacattālīsayojanamatte magge 3 Sī. paguṇaṃ @4 Sī. mettājhānaṃ pādakaṃ katvā, chaMa. mettājhānapādakaṃ 5 Sī. samāpattito vuṭṭhāya

--------------------------------------------------------------------------------------------- page33.

Bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī"ti. 1- Evamayaṃ mahāthero arahatte patiṭṭhāya attanā 2- pūritapāramīnaṃ phalassa matthakaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi. Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā "idheva bhante vasathā"ti vatvā "nivāsanaṭṭhānaṃ karissāmī"ti pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassa ānubhāvena devo na vassati. Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhimakaṃsu. Rājā "kena nu kho kāraṇena devo na vassatī"ti vīmaṃsanto "therassa abbhokāsavāsena maññe na vassatī"ti cintetvā 3- tassa paṇṇakuṭiṃ kārāpetvā "imissā bhante paṇṇakuṭiyā vasathā"ti vatvā vanditvā pakkāmi. Thero kuṭikaṃ pavisitvā tiṇasaṇṭhārake 4- pallaṅkena nisīdi. Tadā pana devo thokaṃ thokaṃ 5- phusāyati, na sammā dhāraṃ anupavecchati. Atha thero lokassa avuṭṭhikabhayaṃ visamitukāmo 6- attano ajjhattika- bāhiravatthukassa parissayassa abhāvaṃ pavedento:- [1] "../../bdpicture/channā me 7- kuṭikā sukhā nivātā vassa deva yathāsukhaṃ cittaṃ me susamāhitaṃ vimuttaṃ ātāpī viharāmi vassa devā"ti gāthamāha. @Footnote: 1 aṅ. ekaka. 20/201-2/24 etadaggavagga 2 Sī., Ma. attano 3 sa., Ma. cintento @4 Ma. tiṇasantharaṇe, cha.Ma. tiṇasanthārake 5 Ma. thokaṃ 6 Sī. vidhamitukāmo @7 Ma. channā mesa

--------------------------------------------------------------------------------------------- page34.

Tattha channasaddo tāva "../../bdpicture/channā sā kumārikā imassa kumārakassa" 1- "nacchannaṃ nappaṭirūpan"tiādīsu 2- paṭirūpe āgato. "../../bdpicture/channaṃ tveva phagguṇaphassāyatanānan"ti- ādīsu vacanavisiṭṭhe saṅkhyāvisese. "../../bdpicture/channamativassati, vivaṭaṃ nātivassatī"tiādīsu 3- gahaṇe. 4- "kyāhaṃ te nacchannopi karissāmī"tiādīsu nivāsanapārupane. "āyasmā channo anācāraṃ ācaratī"tiādīsu 5- paññattiyaṃ. "sabbacchannaṃ sabba- paricchannaṃ, 6- channā kuṭi āhito ginī"ti 7- ca ādīsu tiṇādīhi chādane. Idhāpi tiṇādīhi chādaneyeva daṭṭhabbo, tasmā tiṇena vā paṇṇena vā channā yathā na vassati vassodakapatanaṃ na hoti na ovassati, evaṃ sammadeva chāditāti attho. Mesaddo "kicchena me adhigataṃ, halaṃ dāni pakāsitun"tiādīsu 8- karaṇe āgato, mayāti attho. "tassa me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 9- sampadāne, mayhanti attho. "pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato"tiādīsu 10- sāmiatthe āgato. Idhāpi sāmiattheeva daṭṭhabbo, mamāti attho. Kiñcāpi khīṇāsavānaṃ mamāyitabbaṃ nāma kiñci natthi lokadhammehi anupalittabhāvato, lokasamaññāvasena pana tesampi "ahaṃ mamā"ti vohāramattaṃ hoti. Tenāha bhagavā "kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā"ti. 11- Kuṭikāti pana mātukucchipi karajakāyopi tiṇādicchadano patissayopi vuccati. Tathāpi hi 12- :- @Footnote: 1 vinaYu. mahāvi. 1/296/229 sañcarittasikkhāpada 2 vinaYu. mahāvi. 1/383/290 @paṭhamaduṭṭhadosasikkhāpada 3 khu.udāna. 25/45/170 uposathasutta, vinaYu.cūḷa. 7/385/210 @4 Ma. gagaṇe 5 vinaYu.mahāvi. 1/424/317 dubbacasikkhāpada 6 vinaYu.mahāvi. 2/52/133 @7 khu.sutta. 25/18/338 8 vinaYu.mahā. 4/7/7, dī.mahā. 10/65/32, Ma.mū. 12/281 /242, @Ma.Ma. 13/337/319, saṃ.sagā. 15/172/164 brahmāyācanasutta 9 saṃ.khandha. 17/182/161, @aṅ.catukka. 21/257/276 10 Ma.mū. 12/206/176, saṃ.saḷā. 18/13/8 @paṭhamapubbesambodhasutta (syā) 11 Ma.mū. 12/29/17 dhammadāyādasutta 12 cha.Ma. tathā hi

--------------------------------------------------------------------------------------------- page35.

"mātaraṃ kuṭikaṃ brūsi 1- bhariyaṃ brūsi 1- kulāvakaṃ putte santānake brūsi 1- taṇhā me brūsi bandhanan"ti 2- ādīsu mātukucchi "kuṭikā"ti vuttā. "aṭṭhikaṅkalakuṭike maṃsanhārūpasibbite 3- dhiratthu pūre duggandhe paragatte 4- mamāyase"ti 5- ādīsu kesādisamūhabhūto karajakāyo. "kassapassa bhagavato bhagini kuṭi ovassati "6- "kuṭi nāma ullittā vā hoti avalittā vā"tiādīsu 7- tiṇachadanapatissayo. Idhāpi soeva veditabbo paṇṇasālāya adhippetattā. Kuṭieva hi kuṭikā, apākaṭakuṭi "kuṭikā"ti vuttā. 8- Sukhasaddo pana "vipiṭṭhikatvāna sukhaṃ dukkhañca, pubbeva ca somanassadomanassan"ti- ādīsu 9- sukhavedanāyaṃ āgato. "sukho buddhānamuppādo, 10- sukhā saddhammadesanā"ti- ādīsu 11- sukhamūle. "sukhassetaṃ bhikkhave adhivacanaṃ yadidaṃ puññānī"tiādīsu 12- sukhahetumhi. "yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"tiādīsu 13- sukhārammaṇe, "diṭṭhadhammasukhavihārā ete cunda ariyassa vinaye"tiādīsu 14- abyāpajje. "nibbānaṃ paramaṃ sukhan"tiādīsu 15- nibbāne. "yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu 16- sukhappaccayaṭṭhāne. "sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan"tiādīsu 17- iṭṭhe, piyamanāpeti attho. Idhāpi @Footnote: 1 Ma. brūmi 2 saṃ.sagā. 15/19/9 kuṭikāsutta 3 Sī. nhāruparisibbite @4 Sī. parabhatte 5 khu.thera. 26/1153/416 mahāmoggallānattheragāthā @6 Ma.Ma. 13/291/266 ghaṭikārasutta 7 vinaYu.mahāvi. 1/349/263 saṃghādisesakaṇḍa @8 Sī.,Ma. kuṭieva hi kuṭikāti vuttā 9 khu.sutta. 25/67/348 khaggavisāṇasutta @10 ka. buddhānaṃ uppādo 11 khu.dhamMa. 25/194/51 sambahulabhikkhuvatthu @12 aṅ.sattaka. 23/159/90 (syā), khu.iti. 25/22/245 mettasutta @13 saṃ.khandha. 17/60/57 mahālisutta 14 Ma.mū. 12/82/54 sallekhasutta @15 Ma.Ma. 13/216/191, khu.dhamMa. 25/203/52 aññataraupāsakavattha @16 Ma.upari. 14/255/223 bālapaṇḍitutta 17 dī.sīla. 9/163/51 sāmaññaphalasutta, @ saṃ.sagā. 15/130/107 paṭhamaaputtakasutta

--------------------------------------------------------------------------------------------- page36.

Iṭṭhe sukhappaccaye vā daṭṭhabbo. Sā hi kuṭi anto bahi ca manāpabhāvena sampādikā 1- nivāsanaphāsutāya "sukhā"ti vuttā. Tathā nātisītanātiuṇhatāya utusukhasampattiyogena kāyikacetasikasukhassa paccayabhāvato. Nivātāti avātā, phusitaggalapihitavātapānattā vātaparissayarahitāti attho. Idaṃ tassā kuṭiyā sukhabhāvavibhāvanaṃ. Savāte hi senāsane utusappāyo na labbhati, nivāte so labbhatīti. vassāti pavassa sammā dhāraṃ anuppaveccha. Devāti ayaṃ deva- saddo "imāni te deva caturāsītinagarasahassāni kusavatīrājadhānippamukhāni, ettha deva chandaṃ janehi jīvite apekkhan"tiādīsu 2- sammutideve khattiye āgato. "cātu- mahārājikā devā vaṇṇavanto sukhabahulā"tiādīsu 3- upapattidevesu. "tassa devāti devassa, sāsanaṃ sabbadassino"tiādīsu visuddhidevesu. Visuddhidevānaṃ hi bhagavato atidevabhāve vutte itaresaṃ vuttoeva hoti. "viddhe vigatavalāhake deve"tiādīsu 4- ākāse. "devo ca kālena kālaṃ na sammā dhāraṃ anuppavecchatī"tiādīsu 5- meghe pajjunne vā. Idhāpi meghe pajjunne vā daṭṭhabbo. Vassāti hi te āṇāpento thero ālapati. Yathāsukhanti yathāruciṃ. Tava vassanena mayhaṃ bāhiro parissayo natthi, tasmā yathākāmaṃ vassāti vassūpajīvisatte anuggaṇhanto vadati. Idāni abbhantare parissayābhāvaṃ 6- dassento "cittan"tiādimāha. Tattha cittaṃ me susamāhitanti mama cittaṃ suṭṭhu ativiya sammā sammadeva ekaggabhāvena ārammaṇe ṭhapitaṃ. Tañca kho na nīvaraṇādivikkhambhanamattena, apica kho vimuttaṃ orambhāgiyauddhambhāgiyasaṅgahehi sabbasaṃyojanehi sabbakilesadhammato ca visesena vimuttaṃ, samucchedappahānavasena paṭipassaddhippahānavasena te pajahitvā ṭhitanti attho. @Footnote: 1 cha.Ma. sampāditā 2 dī. mahā. 10/226/165 mahāsudassanasutta @3 dī. pāṭi. 11/337/228 saṅgītisutta 4 Ma. mū. 12/486/430 mahādhammasamādānasutta, @saṃ sagā. 15/110/78 susimasutta, khu. iti. 25/27/250 mettābhāvanāsutta @5 aṅ. catukka. 21/70/85 adhammikasutta 6 Sī. parissayassāpi abhāvaṃ

--------------------------------------------------------------------------------------------- page37.

Ātāpīti viriyavā. Phalasamāpattiatthaṃ vipassanārambhavasena diṭṭhadhammasukhavihāratthañca āraddhaviriyo hutvā viharāmi, dibbavihārādīhi attabhāvaṃ vattemi, na pana kilesap- pahānatthaṃ, pahātabbasseva abhāvatoti adhippāyo. "yathā pana bāhiraparissayābhāvena deva mayā tvaṃ vassane niyojito, evaṃ abbhantaraparissayābhāvenapī"ti 1- dassento punapi "vassa devā"ti āha. Aparo nayo:- channāti chāditā pihitā. Kuṭikāti attabhāvo. So hi "anekāvayavassa samudāyassa avijjānīvaraṇassa bhikkhave puggalassa taṇhāsaṃyuttassa ayañceva kāyo samudāgato, bahiddhā ca nāmarūpan"tiādīsu 2- kāyoti āgato. "siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessatī"tiādīsu 3- nāvāti āgato. "gahakāraka diṭṭhosi, gahakūṭaṃ visaṅkhatan"ti 4- ca ādīsu gahanti āgato. "satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho"tiādīsu 5- guhāti āgato. "nelaṅgo setapacchādo, ekāro vattatī ratho"tiādīsu 6- rathoti āgato. "puna gehaṃ na kāhasī"tiādīsu 4- gehanti āgato. "vivaṭā kuṭi nibbuto ginī"tiādīsu 7- kuṭīti āgato. Tasmā idhāpi so "kuṭikā"ti vutto. Attabhāvo hi kaṭṭhādīni paṭicca labbhamānā gehasāmikāhi kuṭikā viya aṭṭhiādisaññite paṭhavīdhātuādike phassādike ca paṭicca labbhamāno "kuṭikā"ti vutto, cittamakkaṭassa nivāsabhāvato ca. Yathāha:- aṭṭhikaṅkalakuṭivesā makkaṭāvasatho iti makkaṭo pañcadvārāya kuṭikāya pasakkiya dvārenānupariyāti ghaṭṭayanto punappunanti ca. @Footnote: 1 Sī. parissayābhāvena pītiṃ 2 saṃ. nidāna. 16/19/24 bālapaṇḍitasutta (thokaṃ visadisaṃ) @3 khu. dhamMa. 25/369/81 sambahulabhikkhuvatthu 4 khu. dhamMa. 25/154/44 paṭhamabodhivatthu @5 khu. sutt 25/779/486 guhaṭṭhakasutta 6 khu. udāna. 25/65/206 @ aparalakuṇḍakabhaddiyasutta 7 khu. sutta. 25/19/339 dhaniyasutta

--------------------------------------------------------------------------------------------- page38.

Sā panesā attabhāvakuṭikā therassa tiṇṇaṃ channaṃ aṭṭhannañca asaṃvara- dvārānaṃ vasena samati 1- vijjhanakassa rāgādiavassutassa paññāya saṃvutattā sammadeva pihitattā "../../bdpicture/channā"ti vuttā. Tenāha bhagavā "sotānaṃ saṃvaraṃ brūmi, paññāyete pithiyyare"ti. 2- Vuttanayena channattāeva 3- kilesadukkhābhāvato nirāmisasukhasamaṅgitāya ca sukhā sukhappattā, tatoeva ca nivātā nihatamānamadathambhasārambhatāya 4- nivātavuttikā. Ayañca nayo "mayhaṃ na saṅkilesadhammānaṃ saṃvaraṇamattena siddho, atha kho aggamagga- samādhinā suṭṭhusamāhitacittatāya ceva aggamaggapaññāya sabbasaṃyojanehi vippamutta- cittatāya cā"ti dassento āha "cittaṃ me susamāhitaṃ vimuttan"ti. Evaṃbhūto ca "idānāhaṃ katakaraṇīyo"ti na appossukko homi, atha kho ātāpī viharāmi, sadevakassa lokassa hitasukhūpasaṃhāre ussāhajāto bhikkhācārakālepi anugharaṃ brahmavihāreneva viharāmi. Tasmā tvampi deva pajjunna mayhaṃ piyaṃ kātukāmatāyapi vassūpajīvīnaṃ sattānaṃ anukampāyapi vassa sammā dhāraṃ anuppavecchāti evamettha attho daṭṭhabbo. Ettha ca thero "../../bdpicture/channā me kuṭikā sukhā nivātā"ti iminā lokiyalokuttarabhedāya 5- attano adhisīlasikkhaṃ dasseti. "cittaṃ me susamāhitan"ti iminā adhicittasikkhaṃ. "vimuttan"ti iminā adhipaññāsikkhaṃ. "ātāpī viharāmī"ti iminā diṭṭhadhammasukha- vihāraṃ. Athavā "../../bdpicture/channā me kuṭikā sukhā nivātā"ti iminā animittavihāraṃ dasseti kilesavassapidhānamukhena niccādinimittugghāṭanadīpanato. "cittaṃ me susamāhitan"ti iminā appaṇihitavihāraṃ. "vimuttan"ti iminā suññatavihāraṃ. "ātāpī viharāmī"ti iminā tesaṃ tiṇṇaṃ vihārānaṃ adhigamūpāyaṃ. Paṭhamena vā dosappahānaṃ, dutiyena rāgappahānaṃ, tatiyena mohappahānaṃ. Tathā dutiyena paṭhamadutiyehi vā dhammavihāra- sampattiyo dasseti, tatiyena vimuttisampattiyo. "ātāpī viharāmī"ti iminā parahitapaṭipattiyaṃ atanditabhāvaṃ dassetīti daṭṭhabbaṃ. @Footnote: 1 Ma. samatha.... 2 cha.Ma. pidhiyyare, khu. sutta. 25/1042/532 ajitamāṇavakapañhā @3 Ma. evaṃ 4 Ma. nihatamānadabba... 5 cha.Ma. lokiyalokuttarabhedaṃ

--------------------------------------------------------------------------------------------- page39.

Evaṃ "yathānāmā"ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā tattha adassitesu nāmagottesu nāmaṃ dassetuṃ "itthaṃ sudan"tiādi vuttaṃ. Ye hi therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena, ye ubhayathā pākaṭā, te ubhayenapi dassissanti. Ayaṃ pana thero nāmena abhilakkhito, na tathā gottenāti "itthaṃ sudaṃ 1- āyasmā subhūtī"ti vuttaṃ. Tattha itthanti idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti 2- su idaṃ, sandhivasena ikāraloPo. Sūti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissa vacanametaṃ. 3- Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko, guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca 4- samannāgatattā subhūtīti paññāyittha. Sīlasārādithiraguṇayogato thero. Abhāsitthāti kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānavasena sāsanassa niyyānikabhāvavibhāvanavasena 5- ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyyaajjhāsaya- vasena dasabalasamannāgato bhikkhave tathāgato catuvesārajjavisārado"tiādinā 6- attano guṇe pakāseti, 7- evamayaṃ therassa aññābyākaraṇagāthā hotīti. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya subhūtittheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. sumaṃ 2 Ma. sumanti 3 Sī. sappatissavavacanametaṃ 4 Sī. sīlasampattivibhūtiyā ca @5 Ma. niyyānikavibhāvanavasena 6 Ma.mū. 12/148/107 mahāsīhanādasutta (atthato samānaṃ) @7 Sī. pakāsetīti


             The Pali Atthakatha in Roman Book 32 page 23-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=495&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=495&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4974              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5294              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5294              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]