ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page223.

200. 3. Pakkhattheragāthāvaṇṇanā cutā patantīti āyasmato pakkhattherassa gāthā. Kā uppatti? sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito ekanavute kappe yakkhasenāpati hutvā vipassiṃ bhagavantaṃ disvā pasannamānaso dibbavatthena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakkesu devadahanigame sākiyarājakule nibbatti, "sammodakumāro"tissa nāmaṃ ahosi. Athassa daharakāle vātarogena pādā na vahiṃsu. 1- So katipayaṃ kālaṃ piṭhasappī viya vicari. Tenassa pakkhoti samaññā jātā. Pacchā arogakālepi tatheva naṃ sañjānanti, so bhagavato ñātisamāgame pāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā araññe viharati. Athekadivasaṃ gāmaṃ piṇḍāya pavisituṃ gacchanto antarāmagge aññatarasmiṃ rukkhamūle nisīdi. Tasmiṃ ca samaye aññataro kulalo maṃsapesiṃ ādāya ākāsena gacchati, taṃ bahū kulalā anupatitvā pātesuṃ. Pātitaṃ maṃsapesiṃ eko kulalo aggahesi. Taṃ añño acchinditvā gaṇhi, taṃ disvā thero "yathāyaṃ maṃsapesi, evaṃ kāmā nāma bahusādhāraṇā bahudukkhā bahupāyāsā"ti kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ paccavekkhitvā vipassanaṃ paṭṭhapetvā "aniccan"tiādinā manasikaronto piṇḍāya caritvā katabhattakicco divāṭṭhāne nisīditvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "vipassī nāma bhagavā lokajeṭṭho narāsabho aṭṭhasaṭṭhisahassehi pāvisi bandhumaṃ tadā. Nagarā abhinikkhamma agamaṃ dīpacetiyaṃ @Footnote: 1 Sī. vayhiṃsu 2 khu.apa. 32/1/202 mahāparivārattherāpadāna

--------------------------------------------------------------------------------------------- page224.

Addasaṃ virajaṃ buddhaṃ āhutīnaṃ paṭiggahaṃ. Cullāsītisahassāni 1- yakkhā mayhaṃ upantike upaṭṭhahanti sakkaccaṃ indaṃva tidasā gaṇā. Bhavanā abhinikkhamma dussaṃ paggayhahaṃ tadā sirasā abhivādesiṃ tañcādāsiṃ mahesino. Aho buddho aho dhammo aho no satthu sampadā buddhassa ānubhāvena vasudhāyaṃ pakampatha. Tañca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ buddhe cittaṃ pasādemi dipadindamhi 2- tādine. Sohaṃ cittaṃ pasādetvā dussaṃ datvāna satthuno saraṇañca upāgacchiṃ sāmacco saparijjano. Ekanavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ito paṇṇarase kappe soḷasāsuṃ suvāhanā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā yadeva saṃvegavatthuṃ aṅkusaṃ 3- katvā vipassanaṃ vaḍḍhetvā aññā adhigatā, tassa saṅkittanamukhena aññaṃ byākaronto:- 4- "cutā patanti patitā giddhā ca punarāgatā katakiccaṃ rataṃ rammaṃ sukhenanvāgataṃ sukhan"ti gāthaṃ abhāsi. 4- @Footnote: 1 Sī. cūlāsītisahassāni 2 cha.Ma. dvipadindamhi 3 Sī. yadeva saṃvegavatthu, @ tamaṅkusaṃ 4-4 cha.Ma. "cutā patantī"ti gāthaṃ abhāsi

--------------------------------------------------------------------------------------------- page225.

[63] Tattha cutāti bhaṭṭhā. Patantīti anupatanti. Patitāti cavanavasena bhūmiyaṃ patitā, ākāse vā sampatanavasena patitā. Giddhāti gedhaṃ āpannā. Punarāgatāti punadeva upagatā. Casaddo sabbattha yojetabbo. Idaṃ vuttaṃ hoti:- patanti anupatanti ca idha kulalā, itarassa mukhato cutā ca maṃsapesi, cutā pana sā bhūmiyaṃ patitā ca, giddhā gedhaṃ āpannā sabbeva kulalā punarāgatā. Yathā cime kulalā, evaṃ saṃsāre paribbhamantā sattā ye kusaladhammato cutā, te patanti nirayādīsu, evaṃ patitā ca, sampattibhave ṭhitā tattha kāmasukhānuyogavasena kāmabhave rūpārūpabhavesu ca bhavanikantivasena 1- giddhā ca punarāgatā bhavato aparimuttattā tena tena bhavagāminā kammena taṃ taṃ bhavasaññitaṃ dukkhaṃ āgatāeva, evaṃbhūtā ime sattā. Mayā pana kataṃ kiccaṃ pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ, na dāni taṃ kātabbaṃ atthi. Rataṃ rammaṃ ramitabbaṃ ariyehi sabbasaṅkhatavinissaṭaṃ nibbānaṃ rataṃ abhirataṃ rammaṃ. Tena ca sakhenanvāgataṃ sukhaṃ phalasamāpattisukhena anuāgataṃ upagataṃ accantasukhaṃ nibbānaṃ, sukhena vā sukhāpaṭipadābhūtena vipassanāsukhena maggasukhena ca anvāgataṃ phalasukhaṃ nibbānasukhañcāti attho veditabbo. Pakkhattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 223-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4978&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4978&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5580              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5580              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]