ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 201. 4. Vimalakoṇḍaññattheragāthāvaṇṇanā
      dumavhayāya uppannoti āyasmato 2- vimalakoṇḍaññattherassa gāthā. Kā
uppatti?
      ayaṃpi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
@Footnote: 1 Sī. jhānabhavanikantivasena   2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page226.

Upacinanto ito ekanavute kappe vipassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto ekadivasaṃ vipassī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Bhagavā tassa pasādavaḍḍhanatthaṃ 1- tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā suvaṇṇābhā sakalaṃ taṃ padesaṃ ottharati. 2- Taṃ disvā bhiyyoso mattāya pasannamānaso hutvā bhagavantaṃ vanditvā taṃ nimittaṃ katvā 3- attano gehaṃ gantvā buddhārammaṇaṃ pītiṃ avijahanto kenaci vātena 4- kālaṃ katvā tusitesu upapanno aparāparaṃ puññāni katvā deva- manussesu saṃsaranto imasmiṃ buddhuppāde rājānaṃ bimbisāraṃ paṭicca ambapāliyā kucchimhi paṭisandhiṃ gaṇhi. Rājā hi bimbisāro taruṇakāle ambapāliyā rūpasampattiṃ sutvā sañjātābhilāso katipayamanussaparivāro aññātakavesena vesāliṃ gantvā ekarattiṃ tāya saṃvāsaṃ kappesi. Tadā ayaṃ tassā kucchimhi paṭisandhiṃ aggahesi. Sā ca gabbhassa patiṭṭhitabhāvaṃ tassa ārocesi. Rājāpi attānaṃ jānāpetvā dātabbayuttakaṃ datvā pakkāmi. Sā gabbhassa paripākamanvāya puttaṃ vijāyi, "vimalo"tissa nāmaṃ ahosi, pacchā vimalakoṇḍaññoti paññāyittha. So vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā pasannamānaso pabbajitvā katapubbakicco vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "vipassī nāma bhagavā lokajeṭṭho narāsabho nisinno janakāyassa desesi amataṃ padaṃ. Tassāhaṃ dhammaṃ sutvāna dipadindassa 6- tādino soṇṇapupphāni cattāri buddhassa abhiropayiṃ. Suvaṇṇacchadanaṃ āsi yāvatā parisā tadā @Footnote: 1 cha.Ma. pasādasaṃvaḍḍhanatthaṃ 2 Ma. taṃ parisaṃ otthari 3 cha.Ma. gahetvā 4 cha.Ma. rogena @5 khu.apa. 32/40/206 suvaṇṇapupphiyattherāpadāna 6 cha.Ma. dvipadindassa

--------------------------------------------------------------------------------------------- page227.

Buddhābhā ca suvaṇṇābhā āloko vipulo ahu. Udaggacitto sumano vedajāto katañjalī pītisañjānano tesaṃ 1- diṭṭhadhammasukhāvaho. Āyācitvāna sambuddhaṃ vanditvāna ca subbataṃ pāmojjaṃ janayitvāna sakaṃ bhavanupāgamiṃ. Bhavane upaviṭṭhohaṃ buddhaseṭṭhaṃ anussariṃ tena cittappasādena tusitaṃ upapajjahaṃ. Ekanavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 2- phalaṃ. Soḷasāsiṃsu rājāno nemisammatanāmakā tetālīse ito kappe cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññāpadesena aññaṃ byākaronto:- 3- "dumavhayāya uppanno jāto paṇḍaraketunā ketuhā ketunāyeva mahāketuṃ padhaṃsayī"ti gāthaṃ abhāsi. 3- [64] Tattha dumavhayāyāti dumena ambena vhātabbāya, ambapāliyāti attho. Ādhāre cetaṃ bhummavacanaṃ. Uppannoti tassā kucchiyaṃ uppanno uppajjamāno ca. Jāto paṇḍaraketunāti dhavalavatthadhajattā 4- "paṇḍaraketū"ti paññātena bimbisāra- raññā hetubhūtena jāto, taṃ paṭicca nibbattoti attho. Uppannoti vā paṭhamābhinibbattidassanaṃ. Tato hi jātoti abhijātidassanaṃ. Vijāyanakālato paṭṭhāya @Footnote: 1 cha.Ma. vittisañjanano tesaṃ, Sī. pītisaṃjanano ceva 2 Sī. pupphapūjāyidaṃ @3-3 cha.Ma. "dumavhayāyā"ti gāthaṃ abhāsi 4 Sī. dhavaladhajattā

--------------------------------------------------------------------------------------------- page228.

Hi loke jātavohāro. Ettha ca "dumavhayāya uppanno"ti iminā attukkaṃsanabhāvaṃ apaneti, anekapatiputtānampi visesādhigamasabhāvañca 1- dīpeti. "jāto paṇḍaraketunā"ti iminā viññātapītikadassanena paravambhanaṃ apaneti. Ketuhāti mānappahāyī. Māno hi uṇṇatilakkhaṇattā ketu viyāti ketu. Tathā hi so "ketukamyatāpaccupaṭṭhāno"ti vuccati. Ketunāyevāti paññāyaeva. Paññā hi anavajjadhammesu accuggataṭṭhena mārasenappamaddanena pubbaṅgamaṭṭhena ca ariyānaṃ dhajā nāma. Tenāha "dhammo hi isinaṃ dhajo"ti. 2- Mahāketuṃ padhaṃsayīti mahāvisayatāya mahantā, seyyamānajātimānādibhedato bahavo ca mānappakārā, itare ca kilesadhammā samussitaṭṭhena ketu etassāti mahāketu, māro pāpimā. Taṃ balavidhamana 3- visayātikkamanavasena abhibhavi nibbisevanaṃ akāsīti. "mahāketuṃ padhaṃsayī"ti attānaṃ paraṃ viya dassento aññāpadesena arahattaṃ byākāsi. Vimalakoṇḍaññattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 225-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5039&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5039&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5583              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]